श्रीपूर्णमङ्गलेशसुप्रभातम्

श्रीपूर्णमङ्गलेशसुप्रभातम्

नमः शिवाय पूर्णाय पूर्णमङ्गलवासिने । जागृहि त्वं महादेव! सुप्रभातमुपस्थितम् ॥ १॥ उत्तिष्ठोत्तिष्ट भगवन् विश्वमङ्गलसिद्धये । आकेकराक्षिकलया दासाननुगृहाण नः ॥ २॥ नमस्ते चन्द्रचूडाय नमस्ते शूलपाणये । नमस्ते नीलकण्ठाय नमस्ते विश्वमूर्तये ॥ ३॥ शम्भो सदाशिव, जगत्रयमङ्गलात्मन् गङ्गाधर, प्रणत भक्तजनार्तिहारिन् । योगीन्द्रवन्दितविशुद्धपदारविन्द, श्रीपूर्णमङ्गलपते तव सुप्रभातम् ॥ ४॥ पश्याभ्यपेति भगवन्, विमला विभात- लक्ष्मीरियं विदधति स्तुतिगीतकानि । पूजासुमानि विकचानि सुसज्जयन्ती श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ५॥ प्राचीप्रसादसुमुखी भव, शुक्रदीप- हस्ता हि तिष्ठति भवत्पदसेवनोत्काः । मन्दं च बीजयति वायुरयं भवन्तं श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ६॥ शैलास्तुपारविमलाम्बुकृताभिषेका विद्योतमानतरुगुल्मजटाकलापाः । त्यध्याननिश्चलतमाः परितः स्फुरन्ति श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ७॥ एनं जगत्प्रकृतिपूजितपादपद्मम् । त्वं देवदेव, शितकण्ठमकुण्ठशक्तिम् । सेवामहे निखिलकामितसिद्धिहेतोः श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ८॥ हे विश्वनाथ, धनदस्तवपादसाद, स्त्वं स्वीकरोऽपि भगवन्निव भिक्षुचर्याम् । निस्वार्थजीवितमुदाहरसि त्वमित्थं श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ९॥ तत्स्थानमद्य विदितं किल तण्डुलाद्रिः सान्निध्यमत्र भगवंस्तव संविभाव्य । क्षेत्रं तवाथ निरमायि च विप्रवर्यैः श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ १०॥ शास्ताम्बिकागणपतिश्च महाविभूम्नि त्वद्धाम्नि यत्र सततं कृतसन्निधानाः । अन्वर्थनामकमिदं जयताद्विशुद्धं श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ ११॥ शैलात्मजाललितलास्यकलानुविद्धं स्वं ताण्डवं प्रकटयन् विबुधैर्नुतस्त्वम् । आनन्दरूप, नटराज, विधेहि शं नः श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ १२॥ गङ्गाकलापशशिशेखर, तुल्यदृष्टे, सर्वज्ञ, सर्वनुत, दीनजनैकबन्धो । त्वामेकमद्भुतवरित्रमुपाश्रयामः श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ १३॥ त्रय्यात्मक, त्रिनयन, त्रिपुरान्तक; श्री- गौरीपते, त्रिभुवनैकशरण्य, शम्भो । त्रायस्व नस्त्रिविधतापदवाग्निपातात् श्रीपूर्णमङ्गलपते, तव सुप्रभातम् ॥ १४॥ यदीयताण्डवच्युतं यदङ्गसङ्गपावितं विभूतिलेशमाप्य हा! महर्षयः प्रहर्षिताः । हृदन्तशान्तिमाधुरीमनन्तसौख्यदायिनीं ददातु नो नटेश्वरः स पूर्णमङ्गलेश्वरः ॥ १५॥ दरिद्रभावदुःखितप्रमोददानदीक्षितो मदान्धदैत्यसञ्चयप्रणाशकारिवैभवः । स्मरारिरन्तकान्तको विषाशनो दयानिधिः ददातु शं महेश्वरः स पूर्णमङ्गलेश्वरः ॥ १६॥ गिरीन्द्रनन्दिनीप्रियं गिरीन्द्रमिन्दुशेखरं गिरामगोचरं शिवं निरीहनित्यपूजितम् । भवाब्धितारकं भवं भजामहे भजामहे ददातु शं महेश्वरः स पूर्णमङ्गलेश्वरः ॥ १७॥ नमोऽस्तु मुक्तिदायिने, मुनीन्द्रचित्तवासिने नमोऽस्तु शूलधारिणे, विपद्धिमोक्षकारिणे । नमोऽस्तु पापहारिणे, महाकपर्दधारिणे, नमोऽस्तु पूर्णमङ्गलप्रकाशिने, नमो नमः ॥ १८॥ सुप्रभातस्तोत्रमिदं ये श‍ृण्वन्ति पठन्ति वा । तेभ्यो ददातु भगवान् भक्तिं सर्वार्थदायिनीम् ॥ १९॥ शक्त्या संसेव्यमानस्य पूर्णमङ्गलवासिनः । महेश्वरस्य कारुण्यात् ग्रामोऽयं वृद्धिमाप्नुयात् ॥ २०॥ इति श्रीवासुदेवन् एलयथेन विरचितं श्रीपूर्णमङ्गलेशसुप्रभातस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Purnamangalesha Suprabhatam
% File name             : pUrNamangaleshasuprabhAtam.itx
% itxtitle              : pUrNamaNgaleshasuprabhAtam (vAsudevan elayathena virachitam)
% engtitle              : pUrNamangaleshasuprabhAtam
% Category              : shiva, vAsudevanElayath, mangala, suprabhAta
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath
% Indexextra            : (Thesis, Text/)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org