श्रीरामेश्वरस्तोत्रम्

श्रीरामेश्वरस्तोत्रम्

(शिखरिणीवृत्तम्) दयासिन्धुं देवं भवदलनदक्षं श्रुतिनतं महाभक्तैर्नित्यं जयजय जयेति स्तुतमजम् । स्वभक्तानां मुक्त्यैर्धुतसगुणरूपं परविशं भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ १॥ जगत्कर्यिआं धायिआं ह्यतुलनिजशक्त्या विलसितं गणेशस्कन्दाभ्यां सकलपरिवारेणसहितम् । हनूमद्रामाभ्यां निखिलकपियूथैः परिवृतं भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ २॥ कलौ प्रायः पापाः परधनवधूसक्तमनसः जनिष्यन्ति ज्ञात्वा दशमुखविदारेण गुरुणा । क्षयार्थ दुष्टानां निजशुभकरस्थापितविभुं भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ ३॥ स्वभक्तानामिष्टं ह्यमितकरुणार्देर्रण मनसा वितन्वन्नास्तेयः सकलभुवि राराजितपदः । नयतुल्यं किञ्चित्परमिति च यस्मात्तमभयं भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ ४॥ न चेशानो जीवः स्थिरचर विभानं नच मनः न माया नोएविद्या भवति न च यस्मिंस्तमजरम् । सुशान्तं चिन्मात्रं निरतिशयसौख्यं निजमहो भजेऽहं रामेशं सुरमुनिगणैर्सेवितपदम् ॥ ५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य सद्गुरु भगवान श्रीधरस्वामीविरचितं श्रीरामेश्वरस्तोत्रं सम्पूर्णम् ॥ रचनास्थान - श्रीरामेश्वरक्षेत्रं रचना काल - वैशाख शुद्ध !*^ Encoded and proofread by Sonali Upendra Dasare
% Text title            : Shri Rameshvara Stotram
% File name             : rAmeshvarastotram.itx
% itxtitle              : rAmeshvarastotram (shrIdharasvAmIvirachitam)
% engtitle              : Rameshvara Stotram
% Category              : shiva, shrIdharasvAmI, panchaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Shridharaswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sonali Upendra Dasare
% Description/comments  : shrIdharasvAmI stotraratnAkara
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: https://shridharamrut.com
% Latest update         : November 3, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org