गणेशकृतरुद्राध्यायस्तुतिः

गणेशकृतरुद्राध्यायस्तुतिः

नमस्ते देवदेवाय नमस्ते रुद्रमन्यवे । नमस्ते चन्द्रचूडायाप्युतोत इषवे नमः ॥ १॥ नमस्ते पार्वतीकान्त एकरूपाय धन्वने । (नमस्ते मेरुधन्वने) नमस्ते भगवन् शम्भो बाहुभ्यामुत ते नमः ॥ २॥ इषुः शिवतमा या ते तया मृडय रुद्र माम् । शिवं धनुर्यद्वभूव तेनापि मृडयाधुना ॥ ३॥ शरव्या या शिवतमा तयापि मृडय प्रभो । या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥ ४॥ तयाऽभिचाकशीहि त्वं तनुवा मामुमापते । अघोरयापि तनुवा रुद्राऽऽद्याऽपापकाशिनी ॥ ५॥ (अघोरयेत्याद्यर्धत्रयं) या तया मृडय स्वामिन् सदा शन्तमया प्रभो । गिरिशन्त महारुद्र हस्ते यामिषुमस्तवे ॥ ६॥ विभर्षि तां गिरित्राद्य शिवां कुरु शिवापते । शिवेन वचसा रुद्र नित्यं वाच्छा वदामसि ॥ ७॥ त्वद्भक्तिपरिपूताङ्गं मा हिꣳसीः पुरुषं जगत् । यन्नः शर्व जगत्सर्वमक्ष्मꣳ सुमना असत् ॥ ८॥ यथा तथाव मां रुद्र तदन्यदपि मे प्रभो । रुद्रत्वं प्रथमो दैव्यो भिषक् पापविनाशकः ॥ ९॥ अधिवक्ताऽध्यवोचन्मां भावलिङ्गार्चकं मुदा । अहीन् सर्वान् यातुधान्यः सर्वा अप्यद्य जम्भयन् ॥ १०॥ असौ ताम्रोऽरुणो बभ्रुः नीलग्रीवः सुमङ्गलः । विलोहितोऽस्त्ययं शम्भो त्वदधिष्ठानमेव हि ॥ ११॥ नमो नमस्ते भगवन् नीलग्रीवाय मीढुषे । सहस्राक्षाय शुद्धाय सच्चिदानन्दमूर्तये ॥ १२॥ उभयोरार्त्नियोर्ज्या या धन्विनस्तां प्रमुञ्चताम् । सम्प्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥ १३॥ अस्मद्भयविनाशार्थमधुना भयदाः प्रभो । याश्च ते हस्त इषवः पराता भगवो वप ॥ १४॥ अवतत्य धनुस्तत् त्वं सहस्राक्ष शतेषुधे । मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥ १५॥ विज्यं धनुरिदं भूयात् विशल्यो बाणवानपि । अनेशन्निषवोऽप्यस्याप्याभुरस्तु निषङ्गधिः ॥ १६॥ कपर्दिनो महेशस्य यदि नाभुर्निषङ्गधिः । इषवोऽपि समर्थाश्चेत् साग्रत्वेन भयं भवेत् ॥ १७॥ या ते हेतिर्धनुर्हस्ते मीढुष्टम बभूव या । तयाऽस्मान् विश्वतस्तेन पालय त्वमयक्ष्मया ॥ १८॥ अनाततायायुधाय नमस्ते धृष्णवे नमः । बाहुभ्यां धन्वने शम्भो नमो भूयो नमो नमः ॥ १९॥ परिते धन्वनो हेतिः विश्वतोऽस्मान् वृणक्तु सः । इषुधिस्तव यस्तावत् अस्मदारे निधेहि तम् ॥ २०॥ हिरण्यबाहवे तुभ्यं सेनान्ये ते नमो नमः । दिशां च पतये तुभ्यं पशूनां पतये नमः ॥ २१॥ त्विषीमते नमस्तुभ्यं नमः सस्पिञ्जराय ते । नमः पथीनां पतये बभ्रुशाय नमो नमः ॥ २२॥ नमो विव्याधिनेन्नानां पतये प्रभवे नमः । नमस्ते हरिकेशाय रुद्रायास्तूपवीतिने ॥ २३॥ पुष्टानां पतये तुभ्यं जगतां पतये नमः । संसारहेतिरूपाय रुद्रायाप्याततायिने ॥ २४॥ क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने । अहन्त्याय नमस्तुभ्यं वनानां पतये नमः ॥ २५॥ रोहिताय स्थपतये मन्त्रिणे वाणिजाय च । कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥ २६॥ तद्वारिवस्कृतायास्तु महादेवाय ते नमः । ओषधीनां च पतये नमस्तुभ्यं महात्मने ॥ २७॥ उच्चैर्घोषाय धीराय धीरान् क्रन्दयते नमः । पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ॥ २८॥ धावते धवलायापि सत्त्वनां पतये नमः । नमस्ते सहमानाय तुभ्यं निव्याधिने नमः ॥ २९॥ आव्याधिनीनां पतये ककुभाय निषङ्गिणे । स्तेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥ ३०॥ तस्कराणां च पतये वञ्चते परिवञ्चते । स्तायूनां पतये तुभ्यं नमस्तेऽस्तु निचेरवे ॥ ३१॥ नमः परिचरायापि महारुद्राय ते नमः । अरण्यानां च पतये मुष्णतां पतये नमः ॥ ३२॥ उष्णीपिणे नमस्तुभ्यं नमो गिरिचराय ते । कुलुञ्चानां च पतये नमस्तुभ्यं भवाय च ॥ ३३॥ नमो रुद्राय शर्वाय तुभ्यं पशुपते नमः । नम उग्राय भीमाय नमो अग्रेवधाय च ॥ ३४॥ नमो दूरेवधायापि नमो हन्त्रे नमो नमः । हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥ ३५॥ नमस्ते शितिकण्ठाय नमस्तेऽस्तु कपर्दिने । नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥ ३६॥ गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः । नमस्ते शम्भवे तुभ्यं मयोभव नमोऽस्तु ते ॥ ३७॥ मयस्कर नमस्तुभ्यं शङ्कराय नमो नमः । नमः शिवाय शर्वाय नमः शिवतराय च ॥ ३८॥ नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः । अवार्याय नमस्तेस्तु नमः प्रतरणाय च ॥ ३९॥ नम उत्तरणायापि हरातार्याय ते नमः । अलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥ ४०॥ नमः शष्प्याय फेन्याय सिकत्याय नमो नमः । प्रवाह्याय नमस्तेऽस्तु ह्र्स्वायास्तु नमो नमः ॥ ४१॥ वामनाय नमस्तेऽस्तु नमोऽस्तु बृहते नमः । वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥ ४२॥ संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः । प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥ ४३॥ शीघ्रियाय नमस्तेऽस्तु शीभ्याय च नमो नमः । नम ऊर्व्याय शर्वायाप्यवस्वन्याय ते नमः ॥ ४४॥ स्रोतस्याय नमस्तुभ्यं द्वीप्याय च नमो नमः । ज्येष्ठाय च नमस्तुभ्यं कनिष्ठाय नमो नमः ॥ ४५॥ पूर्वजाय नमस्तुभ्यं नमोऽस्त्वपरजाय च । मध्यमाय नमस्तुभ्यमपगल्भाय ते नमः ॥ ४६॥ जघन्याय नमस्तुभ्यं बुध्नियाय नमो नमः । सोभ्याय प्रतिसर्याय ते याम्याय नमो नमः ॥ ४७॥ क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः । उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥ ४८॥ श्लोक्याय चावसान्यायावस्वन्याय च ते नमः । नमो वन्याय कक्ष्याय मौञ्जयाय च नमो नमः ॥ ४९॥ श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः । आशुषेणाय शूराय नमोऽस्त्वाशुरथाय च ॥ ५०॥ वरूथिने वर्मिणे च बिल्मिने च नमो नमः । श्रुताय श्रुतसेनाय नमः कवचिने नमः ॥ ५१॥ दुन्दुभ्याय नमस्तुभ्यमाहनन्याय ते नमः । प्रहिताय नमस्तुभ्यं धृष्णवे प्रमृशाय च ॥ ५२॥ पाराय पारविन्दाय नमस्तीक्ष्णेषवे नमः । सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥ ५३॥ नमः स्रुत्याय पथ्याय नमः काट्याय ते नमः । नमो नीप्याय सूद्याय सरस्याय च ते नमः ॥ ५४॥ अवर्ष्याय च वर्ष्याय मेध्याय च नमो नमः । विद्युत्याय नमस्तुभ्यमीध्रियाय नमो नमः ॥ ५५॥ नमो नाद्याय भव्याय वैशन्ताय नमो नमः । अवट्याय नमस्तुभ्यं नमः कूप्याय ते नमः ॥ ५६॥ आतप्याय नमस्तुभ्यं वात्याय च नमो नमः । रेष्मियाय नमस्तुभ्यं वास्तव्याय च ते नमः ॥ ५७॥ वास्तुपाय नमस्तुभ्यं नमस्सोमाय ते नमः । नमो रुद्राय ताम्रायप्यरुणाय च ते नमः ॥ ५८॥ नम उग्राय भीमाय नमः शङ्गाय ते नमः । नमस्तीर्थ्याय कूल्याय सिकत्याय नमो नमः ॥ ५९॥ प्रवाह्याय नमस्तुभ्यमिरिण्याय नमो नमः । नमस्ते चन्द्रचूडाय प्रपथ्याय नमो नमः ॥ ६०॥ किꣳशिलाय नमस्तेऽस्तु क्षयणाय च ते नमः । कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥ ६१॥ नमो गोष्ठ्याय गृह्याय ग्रहाणां पतये नमः । नमस्तल्प्याय गेह्याय गुहावासाय ते नमः ॥ ६२॥ काट्याय गह्वरेष्ठाय हृदय्याय च ते नमः । निवेष्प्याय नमस्तुभ्यं पाꣳसव्याय ते नमः ॥ ६३॥ रजस्याय नमस्तुभ्यं परात्परतराय च । नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥ ६४॥ हरित्याय नमस्तुभ्यं हरिद्वर्णाय ते नमः । नम ऊर्व्याय सूर्म्याय पर्ण्याय च नमो नमः ॥ ६५॥ नमोऽपगुरमाणाय पर्णशद्याय ते नमः । अभिघ्नते चाख्खिदते नमः प्रख्खिदते नमः ॥ ६६॥ विश्वरूपाय विश्वाय विश्वाधाराय ते नमः । त्रियम्बकाय रुद्राय गिरिजापतये नमः ॥ ६७॥ मणिकोटीरकोटिस्थकान्तिदीप्ताय ते नमः । वेदवेदान्तवेद्याय वृषारूढाय ते नमः ॥ ६८॥ अविज्ञेयस्वरूपाय सुन्दराय नमो नमः । उमाकान्त नमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥ ६९॥ हिरण्यबाहवे तुभ्यं हिरण्याभरणाय च । नमो हिरण्यरूपाय रूपातीताय ते नमः ॥ ७०॥ हिरण्यपतये तुभ्यमम्बिकापतये नमः । तदुमापतये तुभ्यं नमः पापप्रणाशक ॥ ७१॥ मीदुष्टमाय दुर्गाय कद्रुद्राय प्रचेतसे । तथ्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥ ७२॥ अपारकल्याणगुणार्णवाय श्रीनीलकण्ठाय निरञ्जनाय । कालान्तकायापि नमो नमस्ते दिक्कालरूपाय नमो नमस्ते ॥ ७३॥ वेदान्तवन्दिस्तुतसद्गुणाय गुणप्रवीणाय गुणाश्रयाय । श्रीविश्वनाथाय नमो नमस्ते काशीनिवासाय नमो नमस्ते ॥ ७४॥ अजातसौन्दर्यसुधानिधानसमृद्धिरूपाय शिवाधवाय । धाराधराकार नमो नमस्ते धारास्वरूपाय नमो नमस्ते ॥ ७५॥ नीहारताराकरकाकराय प्रकारहारप्रतिहारवीर । वीरेश्वरापारदयानिधान पाहि प्रभो पाहि नमो नमस्ते ॥ ७६॥ ॥ इति शिवरहस्यान्तर्गते गणेशकृतरुद्राध्यायस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १०। ४६-१२१ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 10. 46-121 .. Proofread by Ruma Dewan
% Text title            : Ganeshakrita Rudradhyaya Stuti
% File name             : rudrAdhyAyastutiHgaNeshakRRita.itx
% itxtitle              : rudrAdhyAyastutiH gaNeshakRita (shivarahasyAntargatA)
% engtitle              : rudrAdhyAyastutiH gaNeshakRita
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 10| 46-121 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org