श्रीरुद्रमङ्गलाशंसनम्

श्रीरुद्रमङ्गलाशंसनम्

श्रीमहादेवाय सेवकामरद्रुमाय सोमशेखराय दिव्यसुन्दराय । भीमभुजबलाय दैत्यभीकराय तुहिनशैलजामनोनलदिनेशाय मङ्गलं (?) ॥ १॥ मङ्गलं कैलासमन्दिराय चारुसा- रङ्गधृतकराय भक्तरञ्जनाय । भृङ्गिनाट्यप्रियाय त्रिपुरदानवान्तकाय गङ्गानदीभुजङ्गाय मङ्गलम् ॥ २॥ साम्बशङ्कराय हेमशैलजा(चा)पधारणाय शम्बरासुरारिगर्वसंहराय । अम्बुजासनादिवन्द्यनित्यताण्डवाडम्बराय नीलकण्ठाय मङ्गलम् ॥ ३॥ पुण्यपूरुषाय सर्वभूतिदायकाय कारुण्यमानसाय निटिललोचनाय । गण्यगुणगणाय कलुषगहनकीलाय लावण्यदेहाय शर्वाय मङ्गलम् ॥ ४॥ अन्तकान्तकाय प्रत्यहं नमः शिवाय सुमहदन्तरङ्गवासिने दिगन्तशाटिने । चिन्तितार्थदायिने भसितविलेपनाङ्गाय शान्ताय श्रीगिरीशाय मङ्गलम् ॥ ५॥ मङ्गलं मङ्गलं मङ्गलं जयमङ्गलाय भवते । अङ्गजारिभुजङ्गभूषण लिङ्गवृषभतुरङ्ग जय जय ॥ ६॥ ॥ इति श्रीरुद्रमङ्गलाशंसनं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Rudramangalashamsanam 02 07
% File name             : rudramangalAshaMsanam.itx
% itxtitle              : rudramaNgalAshaMsanam
% engtitle              : rudramangalAshaMsanam
% Category              : shiva, mangala
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-07
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org