श्रीरुद्रसहस्रनामावलिः २

श्रीरुद्रसहस्रनामावलिः २

लिङ्गपुराणतः अध्याय ६५ ॐ स्थिराय नमः । स्थाणवे । प्रभवे । भानवे । प्रवराय । वरदाय । वराय । सर्वात्मने । सर्वविख्याताय । सर्वाय । सर्वकराय । भवाय । जटिने । दण्डिने । शिखण्डिने । सर्वगाय । सर्वभावनाय । हरये । हरिणाक्षाय । सर्वभूतहराय नमः । २० ॐ प्रवृत्तये नमः । निवृत्तये । शान्तात्मने । शाश्वताय । ध्रुवाय । श्मशानवासिने । भगवते । खचराय । गोचरोर्दनाय । अभिवाद्याय । महाकर्मणे । तपस्विने । भूतधारणाय । उन्मत्तवेशाय । प्रच्छन्नाय । सर्वलोकप्रजापतये । महारूपाय । महाकायाय । सर्वरूपाय । महायशसे नमः । ४० ॐ महात्मने नमः । सर्वभूताय । विरूपाय । वामनाय । नराय । लोकपालाय । अन्तर्हितात्मने । प्रसादाय । अभयदाय । विभवे । पवित्राय । महते । नियताय । नियताश्रयाय । स्वयम्भुवे । सर्वकर्मणे । आदये । आदिकराय । निधये । सहस्राक्षाय नमः । ६० ॐ विशालाक्षाय नमः । सोमाय । नक्षत्रसाधकाय । चन्द्राय । सूर्याय । शनये । केतुर्ग्रहाय । ग्रहपतये । राज्ञे । राज्योदयाय । कर्त्रे । मृगबाणार्पणाय । घनाय । महातपसे । दीर्घतपसे । अदृश्याय । धनसाधकाय । संवत्सराय । कृताय । मन्त्राय नमः । ८० ॐ प्राणायामाय नमः । परन्तपाय । योगिने । योगाय । महाबीजाय । महारेतसे । महाबलाय । सुवर्णरेतसे । सर्वज्ञाय । सुबीजाय । वृषवाहनाय । दशबाहवे । अनिमिषाय । नीलकण्ठाय । उमापतये । विश्वरूपाय । स्वयंश्रेष्ठाय । बलवीराय । बलाग्रण्ये । गणकर्त्रे नमः । १०० ॐ गणपतये नमः । दिग्वाससे । काम्याय । मन्त्रविदे । परमाय मन्त्राय । सर्वभावकराय । हराय । कमण्डलुधराय । धन्विने । बाणहस्ताय । कपालवते । शरिणे । शतघ्निने । खड्गिने । पट्टिशिने । आयुधिने । महते । अजाय । मृगरूपाय । तेजसे नमः । १२० ॐ तेजस्कराय नमः । विधये । उष्णीषिने । सुवक्त्राय । उदग्राय । विनताय । दीर्घाय । हरिकेशाय । सुतीर्थाय । कृष्णाय । श‍ृगालरूपाय । सर्वार्थाय । मुण्डाय । सर्वशुभङ्कराय । सिंहशार्दूलरूपाय । गन्धकारिणे । कपर्दिने । ऊर्ध्वरेतसे । ऊर्ध्वलिङ्गिने । ऊर्ध्वशायिने नमः । १४० ॐ त्रिजटिने नमः । चीरवाससे । रुद्राय । सेनापतये । विभवे । अहोरात्राय । नक्ताय । तिग्ममन्यवे । सुवर्चसे । गजघ्ने । दैत्यघ्ने । कालाय । लोकधात्रे । गुणाकराय । सिंहशार्दुलरूपाणामार्द्रचर्माम्बरन्धराय । कालयोगिने । महानादाय । सर्वावासाय । चतुष्पथाय । निशाचराय नमः । १६० ॐ प्रेतचारिणे नमः । सर्वदर्शिने । महेश्वराय । बहुभूताय । बहुधनाय । सर्वसाराय । अमृतेश्वराय । नृत्यप्रियाय । नित्यनृत्याय । नर्तनाय । सर्वसाधकाय । सकार्मुकाय । महाबाहवे । महाघोराय । महातपसे । महाशराय । महापाशाय । नित्याय । गिरिचराय । सहस्रहस्ताय नमः । १८० ॐ विजयाय नमः । व्यवसायाय । अनिन्दिताय । अमर्षणाय । मर्षणात्मने । यज्ञघ्ने । कामनाशनाय । दक्षघ्ने । परिचारिणे । प्रहसाय । मध्यमाय । तेजोऽपहारिणे । बलवते । विदिताय । अभ्युदिताय । बहवे । गम्भीरघोषाय । योगात्मने । यज्ञघ्ने । कामनाशनाय नमः । २०० ॐ गम्भीररोषाय नमः । गम्भीराय । गम्भीरबलवाहनाय । न्यग्रोधरूपाय । न्यग्रोधाय । विश्वकर्मणे । विश्वभुजे । तीक्ष्णोपायाय । हर्यश्वाय । सहायाय । कर्मकालविदे । विष्णवे । प्रसादिताय । यज्ञाय । समुद्राय । वडवामुखाय । हुताशनसहायाय । प्रशान्तात्मने । हुताशनाय । उग्रतेजसे नमः । २२० ॐ महातेजसे नमः । जयाय । विजयकालविदे । ज्योतिषामयनाय । सिद्धये । सन्धिर्विग्रहाय । खड्गिने । शङ्खिने । जटिने । ज्वालिने । खचराय । द्युचराय । बलिने । वैणविने । पणविने । कालाय । कालकण्ठाय । कटङ्कटाय । नक्षत्रविग्रहाय । भावाय नमः । २४० ॐ निभावाय नमः । सर्वतोमुखाय । विमोचनाय । शरणाय । हिरण्यकवचोद्भवाय । मेखलाकृतिरूपाय । जलाचाराय । स्तुताय । वीणिने । पणविने । तालिने । नालिने । कलिकटवे । सर्वतूर्यनिनादिने । सर्वव्याप्यपरिग्रहाय । व्यालरूपिणे । बिलावासिने । गुहावासिने । तरङ्गविदे । वृक्षाय नमः । २६० ॐ श्रीमालकर्मणे नमः । सर्वबन्धविमोचनाय । सुरेन्द्राणां बन्धनाय । युधि शत्रुविनाशनाय । सख्ये । प्रवासाय । दुर्वापाय । सर्वसाधुनिषेविताय । प्रस्कन्दाय । अविभावाय । तुल्याय । यज्ञविभागविदे । सर्ववासाय । सर्वचारिणे । दुर्वाससे । वासवाय । हैमाय । हेमकराय । यज्ञाय । सर्वधारिणे नमः । २८० ॐ धरोत्तमाय नमः । आकाशाय । निर्विरूपाय । विवाससे । उरगाय । खगाय । भिक्षवे । भिक्षुरूपिणे । रौद्ररूपाय । सुरूपवते । वसुरेतसे । सुवर्चस्विने । वसुवेगाय । महाबलाय । मनोवेगाय । निशाचाराय । सर्वलोकशुभप्रदाय । सर्वावासिने । त्रयीवासिने । उपदेशकराय नमः । ३०० ॐ धराय नमः । मुनये आत्मने । मुनये लोकाय । सभाग्याय । सहस्रभुजे । पक्षिणे । पक्षरूपाय । अतिदीप्ताय । निशाकराय । समीराय । दमनाकाराय । अर्थाय । अर्थकराय । अवशाय । वासुदेवाय । देवाय । वामदेवाय । वामनाय । सिद्धियोगापहारिणे । सिद्धाय नमः । ३२० ॐ सर्वार्थसाधकाय नमः । अक्षुण्णाय । क्षुण्णरूपाय । वृषणाय । मृदवे । अव्ययाय । महासेनाय । विशाखाय । षष्टिभागाय । गवां पतये । चक्रहस्ताय । विष्टम्भिने । मूलस्तम्भनाय । ऋतवे । ऋतुकराय । तालाय । मधवे । मधुकराय । वराय । वानस्पत्याय नमः । ३४० ॐ वाजसनाय नमः । नित्यमाश्रमपूजिताय । ब्रह्मचारिणे । लोकचारिणे । सर्वचारिणे । सुचारविदे । ईशानाय । ईश्वराय । कालाय । निशाचारिणे । अनेकदृशे । निमित्तस्थाय । निमित्ताय । नन्दये । नन्दिकराय । हराय । नन्दीश्वराय । सुनन्दिने । नन्दनाय । विषमर्दनाय नमः । ३६० ॐ भगहारिणे नमः । नियन्त्रे । कालाय । लोकपितामहाय । चतुर्मुखाय । महालिङ्गाय । चारुलिङ्गाय । लिङ्गाध्यक्षाय । सुराध्यक्षाय । कालाध्यक्षाय । युगावहाय । बीजाध्यक्षाय । बीजकर्त्रे । अध्यात्मानुगताय । बलाय । इतिहासाय । कल्पाय । दमनाय । जगदीश्वराय । दम्भाय नमः । ३८० ॐ दम्भकराय नमः । दात्रे । वंशाय । वंशकराय । कलये । लोककर्त्रे । पशुपतये । महाकर्त्रे । अधोक्षजाय । अक्षराय । परमाय । ब्रह्मणे । बलवते । शुक्राय । नित्याय । अनीशाय । शुद्धात्मने । शुद्धाय । मानाय । गतये नमः । ४०० ॐ हविषे नमः । प्रासादाय । बलाय । दर्पाय । दर्पणाय । हव्याय । इन्द्रजिदे । वेदकाराय । सूत्रकाराय । विदुषे । परमर्दनाय । महामेघनिवासिने । महाघोराय । वशीकराय । अग्निज्वालाय । महाज्वालाय । परिधूम्रावृताय । रवये । धिषणाय । शङ्कराय नमः । ४२० ॐ नित्याय नमः । वर्चस्विने । धूम्रलोचनाय । नीलाय । अङ्गलुप्ताय । शोभनाय । नरविग्रहाय । स्वस्तये । स्वस्तिस्वभावाय । भोगिने । भोगकराय । लघवे । उत्सङ्गाय । महाङ्गाय । महागर्भाय । प्रतापवते । कृष्णवर्णाय । सुवर्णाय । इन्द्रियाय । सर्ववर्णिकाय नमः । ४४० ॐ महापादाय नमः । महाहस्ताय । महाकायाय । महायशसे । महामूर्ध्ने । महामात्राय । महामित्राय । नगालयाय । महास्कन्धाय । महाकर्णाय । महोष्ठाय । महाहनवे । महानासाय । महाकण्ठाय । महाग्रीवाय । श्मशानवते । महाबलाय । महातेजसे । अन्तरात्मने । मृगालयाय नमः । ४६० ॐ लम्बितोष्ठाय नमः । निष्ठाय । महामायाय । पयोनिधये । महादन्ताय । महादंष्ट्राय । महाजिह्वाय । महामुखाय । महानखाय । महारोमाय । महाकेशाय । महाजटाय । असपत्नाय । प्रसादाय । प्रत्ययाय । गीतसाधकाय । प्रस्वेदनाय । स्वहेनाय । आदिकाय । महामुनये नमः । ४८० ॐ वृषकाय नमः । वृषकेतवे । अनलाय । वायुवाहनाय । मण्डलिने । मेरुवासाय । देववाहनाय । अथर्वशीर्षाय । सामास्याय । ऋजे । सहस्रोर्जितेक्षणाय । यजुषे । पादभुजाय । गुह्याय । प्रकाशाय । ओजसे । अमोघार्थप्रसादाय । अन्तर्भाव्याय । सुदर्शनाय । उपहाराय नमः । ५०० ॐ प्रियाय नमः । सर्वाय । कनकाय । काञ्चनस्थिताय । नाभये । नन्दिकराय । हर्म्याय । पुष्कराय । स्थपतये । स्थिताय । सर्वशास्त्राय । धनाय । आद्याय । यज्ञाय । यज्वने । समाहिताय । नगाय । नीलाय । कवये । कालाय नमः । ५२० ॐ मकराय नमः । कालपूजिताय । सगणाय । गणकाराय । भूतभावनसारथये । भस्मशायिने । भस्मगोप्त्रे । भस्मभूततनवे । गणाय । आगमाय । विलोपाय । महात्मने । सर्वपूजिताय । शुक्लाय । स्त्रीरूपसम्पन्नाय । शुचये । भूतनिषेविताय । आश्रमस्थाय । कपोतस्थाय । विश्वकर्मणे नमः । ५४० ॐ पतये नमः । विराजे । विशालशाखाय । ताम्रोष्ठाय । अम्बुजालाय । सुनिश्चिताय । कपिलाय । कलशाय । स्थूलाय । आयुधाय । रोमशाय । गन्धर्वाय । अदितये । तार्क्ष्याय । अविज्ञेयाय । सुशारदाय । परश्वधायुधाय । देवाय । अर्थकारिणे । सुबान्धवाय नमः । ५६० ॐ तुम्बवीणाय नमः । महाकोपाय । ऊर्ध्वरेतसे । जलेशयाय । उग्राय । वंशकराय । वंशाय । वंशवादिने । अनिन्दिताय । सर्वाङ्गरूपिणे । मायाविने । सुहृदाय । अनिलाय । बलाय । बन्धनाय । बन्धकर्त्रे । सुबन्धनविमोचनाय । राक्षसघ्नाय । कामारये । महादंष्ट्राय नमः । ५८० ॐ महायुधाय नमः । लम्बिताय । लम्बितोष्ठाय । लम्बहस्ताय । वरप्रदाय । बाहवे । अनिन्दिताय । सर्वाय । शङ्कराय । अप्यकोपनाय । अमरेशाय । महाघोराय । विश्वदेवाय । सुरारिघ्ने । अहिर्बुध्न्याय । निऋर्तये । चेकितानाय । हलिने । अजैकपादाय । कापालिने नमः । ६०० ॐ शं कुमाराय नमः । महागिरये । धन्वन्तरये । धूमकेतवे । सूर्याय । वैश्रवणाय । धात्रे । विष्णवे । शक्राय । मित्राय । त्वष्ट्रे । धराय । ध्रुवाय । प्रभासाय । पर्वताय । वायवे । अर्यम्णे । सवित्रे । रवये । धृतये नमः । ६२० ॐ विधात्रे नमः । मान्धात्रे । भूतभावनाय । नीराय । तीर्थाय । भीमाय । सर्वकर्मणे । गुणोद्वहाय । पद्मगर्भाय । महागर्भाय । चन्द्रवक्त्राय । नभसे । अनघाय । बलवते । उपशान्ताय । पुराणाय । पुण्यकृत्तमाय । क्रूरकर्त्रे । क्रूरवासिने । तनवे नमः । ६४० ॐ आत्मने नमः । महौषधाय । सर्वाशयाय । सर्वचारिणे । प्राणेशाय । प्राणिनां पतये । देवदेवाय । सुखोत्सिक्ताय । सते । असते । सर्वरत्नविदे । कैलासस्थाय । गुहावासिने । हिमवद्गिरिसंश्रयाय । कुलहारिणे । कुलाकर्त्रे । बहुवित्ताय । बहुप्रजाय । प्राणेशाय । बन्धकिने नमः । ६६० ॐ वृक्षाय नमः । नकुलाय । अद्रिकाय । ह्रस्वग्रीवाय । महाजानवे । अलोलाय । महौषधये । सिद्धान्तकारिणे । सिद्धार्थाय । छन्दसे । व्याकरणोद्भवाय । सिंहनादाय । सिंहदंष्ट्राय । सिंहास्याय । सिंहवाहनाय । प्रभावात्मने । जगत्कालाय । कालाय । कम्पिने । तरवे नमः । ६८० ॐ तनवे नमः । सारङ्गाय । भूतचक्राङ्काय । केतुमालिने । सुवेधकाय । भूतालयाय । भूतपतये । अहोरात्राय । मलाय । अमलाय । वसुभृते । सर्वभूतात्मने । निश्चलाय । सुविदे । उर्बुधाय ?? । सर्वभूतानां असुभृते । निश्चलाय । चलविदे । बुधाय । अमोघाय नमः । ७०० ॐ संयमाय नमः । हृष्टाय । भोजनाय । प्राणधारणाय । धृतिमते । मतिमते । त्र्यक्षाय । सुकृताय । युधां पतये । गोपालाय । गोपतये । ग्रामाय । गोचर्मवसनाय । हराय । हिरण्यबाहवे । गुहावासाय । प्रवेशनाय । महामनसे । महाकामाय । चित्तकामाय नमः । ७२० ॐ जितेन्द्रियाय नमः । गान्धाराय । सुरापाय । तापकर्मरताय । हिताय । महाभूताय । भूतवृताय । अप्सरोगणसेविताय । महाकेतवे । धराधात्रे । नैकतानरताय । स्वराय । अवेदनीयाय । आवेद्याय । सर्वगाय । सुखावहाय । तारणाय । चरणाय । धात्रे । परिधाय नमः । ७४० ॐ परिपूजिताय नमः । संयोगिने । वर्धनाय । वृद्धाय । गणिकाय । गणाधिपाय । नित्याय । धात्रे । सहायाय । देवासुरपतये । पतये । युक्ताय । युक्तबाहवे । सुदेवाय । सुपर्वणाय । आषाढाय । सषाढाय । स्कन्धदाय । हरिताय । हराय नमः । ७६० ॐ आवर्तमानवपवे नमः । अन्याय । श्रेष्ठाय वपवे । महावपवे । शिरसे । विमर्शनाय । सर्वलक्ष्यलक्षणभूषिताय । अक्षयाय । रथगीताय । सर्वभोगिने । महाबलाय । साम्नायाय । महाम्नायाय । तीर्थदेवाय । महायशसे । निर्जीवाय । जीवनाय । मन्त्राय । सुभगाय । बहुकर्कशाय नमः । ७८० ॐ रत्नभूताय नमः । रत्नाङ्गाय । महार्णवनिपातविदे । मूलाय । विशालाय । अमृताय । व्यक्ताव्यक्ताय । तपोनिधये । आरोहणाय । अधिरोहाय । शीलधारिणे । महातपसे । महाकण्ठाय । महायोगिने । युगाय । युगकराय । हरये । युगरूपाय । महारूपाय । वहनाय नमः । ८०० ॐ गहनाय नमः । नगाय । न्यायाय । निर्वापणाय । पादाय । पण्डिताय । अचलोपमाय । बहुमालाय । महामालाय । शिपिविष्टाय । सुलोचनाय । विस्ताराय । लवणाय । कूपाय । कुसुमाङ्गाय । फलोदयाय । ऋषभाय । वृषभाय । भङ्गाय । माणिबिम्बजटाधराय नमः । ८२० ॐ इन्दवे नमः । विसर्गाय । सुमुखाय । शूराय । सर्वायुधाय । सहाय । निवेदनाय । सुधाजाताय । स्वर्गद्वाराय । महाधनवे । गिरावासाय । विसर्गाय । सर्वलक्षणलक्षविदे । गन्धमालिने । भगवते । अनन्ताय । सर्वलक्षणाय । सन्तानाय । बहुलाय । बाहवे नमः । ८४० ॐ सकलाय नमः । सर्वपावनाय । करस्थालिने । कपालिने । ऊर्ध्वसंहननाय । यूने । यन्त्रतन्त्रसुविख्याताय । लोकाय । सर्वाश्रयाय । मृदवे । मुण्डाय । विरूपाय । विकृताय । दण्डिने । कुण्डिने । विकुर्वणाय । वार्यक्षाय । ककुभाय । वज्रिणे । दीप्ततेजसे नमः । ८६० ॐ सहस्रपादे नमः । सहस्रमूर्ध्ने । देवेन्द्राय । सर्वदेवमयाय । गुरवे । सहस्रबाहवे । सर्वाङ्गाय । शरण्याय । सर्वलोककृते । पवित्राय । त्रिमधवे । मन्त्राय । कनिष्ठाय । कृष्णपिङ्गलाय । ब्रह्मदण्डविनिर्मात्रे । शतघ्नाय । शतपाशधृषे । कलायै । काष्ठायै । लवाय नमः । ८८० ॐ मात्रायै नमः । मुहूर्ताय । अह्ने । क्षपायै । क्षणाय । विश्वक्षेत्रप्रदाय । बीजाय । लिङ्गाय । आद्याय । निर्मुखाय । सते । असते । व्यक्ताय । अव्यक्ताय । पित्रे । मात्रे । पितामहाय । स्वर्गद्वाराय । मोक्षद्वाराय । प्रजाद्वाराय नमः । ९०० ॐ त्रिविष्टपाय नमः । निर्वाणाय । हृदयाय । ब्रह्मलोकाय । पराय । गतये । देवासुरविनिर्मात्रे । देवासुरपरायणाय । देवासुरगुरवे । देवाय । देवासुरनमस्कृताय । देवासुरमहामात्राय । देवासुरगणाश्रयाय । देवासुरगणाध्यक्षाय । देवासुरगणाग्रण्ये । देवाधिदेवाय । देवर्षये । देवासुरवरप्रदाय । देवासुरेश्वराय । विष्णवे नमः । ९२० ॐ देवासुरमहेश्वराय नमः । सर्वदेवमयाय । अचिन्त्याय । देवताऽऽत्मने । स्वयम्भवाय । उद्गताय । त्रिक्रमाय । वैद्याय । वरदाय । अवरजाय । अम्बराय । इज्याय । हस्तिने । व्याघ्राय । देवसिंहाय । महर्षभाय । विबुधाग्र्याय । सुरश्रेष्ठाय । स्वर्गदेवाय । उत्तमाय नमः । ९४० ॐ संयुक्ताय नमः । शोभनाय । वक्त्रे । आशानां प्रभवाय । अव्ययाय । गुरवे । कान्ताय । निजाय । सर्गाय । पवित्राय । सर्ववाहनाय । श‍ृङ्गिणे । श‍ृङ्गप्रियाय । बभ्रवे । राजराजाय । निरामयाय । अभिरामाय । सुशरणाय । निरामाय । सर्वसाधनाय नमः । ९६० ॐ ललाटाक्षाय नमः । विश्वदेहाय । हरिणाय । ब्रह्मवर्चसाय । स्थावराणां पतये । नियतेन्द्रियवर्तनाय । सिद्धार्थाय । सर्वभूतार्थाय । अचिन्त्याय । सत्याय । शुचिव्रताय । व्रताधिपाय । पराय । ब्रह्मणे । मुक्तानां परमागतये । विमुक्ताय । मुक्तकेशाय । श्रीमते । श्रीवर्धनाय । जगते नमः । ९८० The number of names is only 980 as compared with the stotra. Proofread by PSA Easwaran
% Text title            : Rudra Sahasranamavali from LingapurAna 1000 Names
% File name             : rudrasahasranAmAvalIlingapurANa.itx
% itxtitle              : rudrasahasranAmAvaliH 2 (liNgapurANAntargatam)
% engtitle              : rudrasahasranAmavali from lingapurANa
% Category              : shiva, sahasranAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : Lingapuranam - pUrvabhAgaH/adhyAyaH 65.  Purana available at sa.wikisource.org
% Indexextra            : (stotra)
% Latest update         : March 26, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org