सूतकृता शिवस्तुतिः

सूतकृता शिवस्तुतिः

वेदान्तवेद्यमीशानं शङ्करं लोकशङ्करम् । विश्वतश्चक्षुषं देवं विश्वतोमुखमव्ययम् ॥ ६॥ विश्वतोबाहुमाराध्यं विश्वतः पादमीश्वरम् । निष्कलं निर्गुणं शान्तं निरवद्यमनामयम् ॥ ७॥ निष्प्रपञ्च निराकारं निर्मलं निरुपाधिकम् । शर्वं प्रसन्नवरदं सर्वाभरणभूषितम् ॥ ८॥ गौरीभूषितवामाङ्ग ब्रह्मविष्ण्वादिसेवितम् । अप्रमेयं जगज्जन्मस्थितिसंहारकारणम् ॥ ९॥ सोमसूर्याग्निनयनं सोमार्धकृतशेखरम् । दिव्यचन्दनलिप्ताङ्गं नवबिल्वदलार्चितम् ॥ १०॥ व्याघ्रचर्मपरीधानमनन्तेन्दुरविप्रभम् । नानामणिगणाकीर्णं किरीटकटकावृतम् ॥ ११॥ दयासुधार्द्रनयनं वरदाभयपाणिनम् । तिर्यक्सन्तोष(निर्यत्सन्तोष)पूर्णाङ्गमुमालिङ्गितविग्रहम् ॥ १२॥ विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् । मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ॥ १३॥ ॥ इति शिवरहस्यान्तर्गते सूतकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । ६-१३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 6-13.. Proofread by Ruma Dewan
% Text title            : Sutakrita Shiva Stuti
% File name             : sUtakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (sUtakRitA shivarahasyAntargatA)
% engtitle              : sUtakRRitA shivastutiH
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 1 | 6-13||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org