ऋषि अगस्त्यप्रोक्तं संसारतरणोपायार्थ शिवार्चनोपदेशम्

ऋषि अगस्त्यप्रोक्तं संसारतरणोपायार्थ शिवार्चनोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः (उवाच) संसारतरणोपायः पार्वतीवल्लभः प्रभुः । तत्र यो नियतस्तेन तीर्णः संसारसागरः ॥ ११९॥ शिवार्चनं विना नान्यद्घोरसंसारतारकम् । तस्माच्छिवार्चनं कार्य घोरसंसारनाशकम् ॥ १२०॥ उमाकान्तार्चनं विप्राः संसारविषभेजम् । तद्भेषजं न यस्यास्ति स संसारविषाप्लुतः ॥ १२१॥ शिवाऽनाराधनाज्जाताः सर्वे संसारिणो द्विजाः । तिष्ठन्त्यपि भविष्यन्ति बहवः प्रतिजन्मनि ॥ १२२॥ शिवाराधनमात्रेण घोरः संसारसागरः । शुष्को भवति विप्रेन्द्राः सत्यं सत्यं न संशयः ॥ १२३॥ यथा सर्पविषग्रस्ता म्रियन्ते भेषजं विना । संसारसागरो नाम दुःखसागर उच्यते ॥ १२४॥ तदब्धौ च पतन्त्येव सन्त्यक्तशिवपूजनाः । १२४.१ ॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं संसारतरणोपायार्थ शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ११९-१२४.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 119-124.1.. Proofread by Ruma Dewan
% Text title            : Rishi Agastyaproktam Samsarataranopayartha Shivarchanopadesham
% File name             : saMsArataraNopAyArthashivArchanopadesham.itx
% itxtitle              : shivArchanopadesham saMsArataraNopAyArthaM (shivarahasyAntargatam)
% engtitle              : saMsArataraNopAyArthaM shivArchanopadesham
% Category              : shiva, shivarahasya, AratI, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 119-124.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org