सदाशिवप्रोक्तं कुम्भघोणक्षेत्रवर्णनम्

सदाशिवप्रोक्तं कुम्भघोणक्षेत्रवर्णनम्

(शिवरहस्यान्तर्गते उग्राख्ये) - शिवपार्वतीसंवादे - श्रीसदाशिवः कुम्भघोणाभिधं क्षेत्रमेकमस्ति वरानने । तत्क्षेत्रे जन्ममात्रेण मुक्तिर्भवति शाश्वती ॥ १॥ तत्र सन्ति महाशैवाः कोटिशः कमलानने । ते सर्वे सर्वभावेन सर्वदा मदुपासकाः ॥ २॥ उद्धूल्य भस्मना ते तु सर्वेऽप्यापादमस्तकम् । रुद्राक्षधारणं कृत्वा पूजयन्त्यनिशं च माम् ॥ ३॥ सदाशिवेश शर्वेति शङ्करेति वदन्ति ते । मन्नाम्ना चिह्निताः सर्वे सर्वेमद्रूपचिन्तकाः ॥ ४॥ अनन्यशरणास्ते तु मदेकशरणाः शिवे । मन्नामजपसंसक्ता मच्चिन्ता मद्गतासवः ॥ ५॥ कुम्भघोणा(कुम्भेश्वरा)भिधं लिङ्गं तत्र तिष्ठति शोभने । तत्पूजामतियत्नेन ते कुर्वन्ति मदर्चकाः ॥ ६॥ सार्द्रा पादान्विता भूता यदा भवति शोभने । तदा तल्लिङ्गपूजा या सा मुक्तिं सम्प्रयच्छति ॥ ७॥ तदा सम्पूजिते लिङ्गे कुम्भघोणेश्वराभिधे । सर्वान्कामानेकदैव प्राप्नुवन्ति शुभानने ॥ ८॥ ॥ इति शिवरहस्यान्तर्गते सदाशिवप्रोक्तं कुम्भघोणक्षेत्रवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । १-८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 1-8.. Notes: Śiva शिव describes to Pārvatī पार्वती about the Kumbhaghoṇaṃ / Kumbheśvara Śivakṣetra कुम्भघोणं / कुम्भेश्वर शिवक्षेत्र, and the merits of worshiping Him there at Kumbhaghoṇeśvara Liṅgam कुम्भघोणेश्वर लिङ्गम्. Proofread by Ruma Dewan
% Text title            : Sadashivaproktam Kumbhaghonakshetravarnanam
% File name             : sadAshivaproktaMkumbhaghoNakShetravarNanam.itx
% itxtitle              : kumbhaghoNakShetravarNanam sadAshivaproktaM (shivarahasyAntargatam)
% engtitle              : sadAshivaproktaM kumbhaghoNakShetravarNanam
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | 1-8||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org