श्रीसदाशिवस्तवनम्

श्रीसदाशिवस्तवनम्

शिवं शङ्करं ध्यानगम्यं महेशं चलत्कुण्डलं शेषनागाङ्कितं तम् । जटाजूटमध्ये लसत्वारिगाङ्गं ललाटेऽर्धचन्द्रं दधानं नमामि ॥ १॥ त्रिनेत्रं सुवक्त्रं गले मुण्डमालं त्रिपुण्ड्रं च भाले सुरेखाङ्किताहि । चतुर्दिक प्रकाशं रविकोटिभासं भयं हारिणन्तं नमामि महेशम् ॥ २॥ जगज्जालसंहारकं तं सुवेषं प्रचण्डाट्टहासं प्रकुर्वन्सुनृत्यन् । सुढक्कां नन्दतं जटा विस्फुरन्तं विभुमेकशेषं महेशं नमामि ॥ ३॥ गले नीलवर्ण कपाले सुगङ्गां तरङ्गावली शोभितां शुक्लवर्णाम् । दधानैकदेवं भुवनैकबन्धुं नटानां सुराजान्नमामि महेशम् ॥ ४॥ सुमुद्रादधानं समाधौ सुध्यानं सुधासिन्धुमध्येनिमग्नं सदात्वम् । सदानिर्विकल्पं चिदानन्दरूपं महेशं महादेव देवं नमामि ॥ ५॥ शिवं शङ्करं शूलपाणिं वरेण्यं मृडं धूर्जटिं सर्वदुःखापहारिम् । जगत्पूजनीयं प्रशान्तं प्रसन्नं नमोऽस्तु महेशं सुमुक्ति प्रदन्तम् ॥ ६॥ महेशं सुरेशं वृषेशं परेशं गणेशेश देवं फणीन्द्रैकमीशम् । गजेन्द्रस्य चर्माम्बरं शोभिताङ्गं भवानीपतिन्त्वां भजेशान्तमूर्तिम् ॥ ७॥ शिवं शान्तिदं ज्ञानराशिं महेशं जटाजूटकं शैलदेशेवसन्तम् । फणीन्द्रैर्सदास्वाङ्गकं लाञ्छितं तं करे शूलढक्कां सुसेविं नमामि ॥ ८॥ स्वधामेवसन्तमखण्डैकरूपं त्रिनेत्रैर्क दिव्यंसुगाम्भीर्यसिन्धुम् । ललाटं सुभव्यं त्रिपुण्ड्रं पवित्रं प्रशान्तं समुद्रं निधानं सुज्ञानम् ॥ ९॥ विभुं विश्ववन्द्यं शिवं शम्भुमेकं सुशान्तं सुधानन्ददं लोकपूज्यम् । महेशं वरेण्यं शरण्यं च लोकं सदा शान्तिदन्तं नमामीशमीड्यम् ॥ १०॥ सदात्वं सुपूज्यं प्रशान्तं स्वरूपं समाधौ सदात्वं सुलग्नं प्रसन्नम् । पराम्बा भवानी सुसेवा परावा भजन्तं सदात्वां कृतार्थाभवित्री ॥ ११॥ त्रिनेत्रैर्लसन्तं जटा विद्धूनन्तं सुनग्नं शरीरेविभूतिः लसन्तम् । सुभालं लसन्तं चतुर्दिक्भ्रमन्तं प्रचण्डाट्टहासं हसन्तं वसन्तम् ॥ १२॥ नमामि महेशं शिवं विश्ववन्द्यम् ॥ शिवं शूलपाणिं विभुं चन्द्रमौलिं महादेवदेवं प्रभुं शान्तमूर्तिम् । प्रसन्नाननं शुभ्रवर्णं वरेण्यं नमामि महेशं सदा शान्तमूर्तिम् ॥ १३॥ गिरीशं महेशं विभुमम्बिकेशं गणेशैकमीशं शिवं कार्तिकेशम् । वृषस्यैकमीशमहीन्द्रैकमीशं महेशं सुपूज्यं नमामि सदात्वम् ॥ १४॥ शशीखण्डमौलिः शशीभासभालं शशीकोटिवक्त्रं शशीकाशदेहम् । स्वयं गौरदेहं सुगौरीश शम्भुं सुगौरंवृषन्तं सुरूढं नमामि ॥ १५॥ गले नीलीमाभं शिवं शुक्लवर्णं सदात्वामुदासीन वृतिप्रियोडसि । विभूतिं सदात्वं निजाङ्गे दधासि परिधानमेकं सुव्याघ्राम्बरञ्च ॥ १६॥ सदानिर्विकल्पो समाधिस्थदेहो सुमाङ्गल्यध्यानं सुमुद्रादधासि । सदाज्ञानराशिं सदानन्दराशिं नमामि महेशं सदा काशीवासीम् ॥ १७॥ विश्वेश्वरो माधव ढुण्ढिराजः काशीगुहां जाह्नवीभैरवश्च । सदण्डपाणिं मणिकर्णिकायै वन्दे सदाशङ्करमम्बिकाञ्च ॥ १८॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीशिवस्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shri Sadashivastavanam
% File name             : sadAshivastavanam.itx
% itxtitle              : sadAshivastavanam (umeshvarAnandatIrthavirachitam)
% engtitle              : sadAshivastavanam
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao, Ruma Dewan
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 21, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org