श्रीसदाशिवस्तोत्रम्

श्रीसदाशिवस्तोत्रम्

पङ्कजोद्भव प्रपूजिताङ्घ्रि पङ्कजद्वयं किङ्करिकृतमरोगमप्रमेयमव्ययम् । सङ्कटापहं समस्तलोकपालनोत्सुकं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १॥ आगमान्तचारिणं निकृतमतवारणं वागतीतमद्वयं विराजवाहनप्रियम् । नागभूषणं कुरङ्गधारिणं विरागिनं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ २॥ भालनेत्रदग्धमन्मथ प्रमुग्धविग्रहं भालस्थिते भानुमौलिमाद्रिराजसायकम् । नीललोहितं निशीधिनीश निर्मलाङ्गकं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ३॥ पादयुग्मसार साश्रितद्वयपादपं नादरूपमद्रिजा घनस्तनप्रमर्दिनम् । वेदवेद्यमादिदेवमुग्रमुक्शवाहनं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ४॥ देवनिम्नगा तरङ्ग शीखरोल्लसज्जटं भावनाविधूरगं कपालिनं पिनाकिनम् । पावनं पुरातनं पुरात्रयप्रभञ्जनम् चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ५॥ शीतलचलात्मज हृदम्बुज भास्करं वीतराग योगिवृन्द चिदारङ्गनर्तकम् । सारगं सनातनं समाधिकं सदानतं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ६॥ रामनाममन्त्र तत्त्वचिन्तनैकचेतसां कामनाशनं कृषाणु लोचनं निरञ्जनम् । व्योमकेशमीश्वरं भवम्भवाब्धि तारकं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ७॥ बन्धहीन लोकबन्धु मन्दकान्तकं सिन्दुरास्य बाहुलेय लालनलोलुपम् । दण्डिचर्मचेलमीहितार्थधं सुखास्पदं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ८॥ सत्यचिद्घनं विकल्पहीनमक्शयं परं नित्यमीश्वरं कृशाणुरेतसं निरागसम् । मृत्युभीतिभेदकं मृगेन्दुपुत्रपालकं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ९॥ विष्टपोद्भवस्थिति प्रनाशकारणं शिवं दुष्टदैत्यसूदनं कपालशूलधारणम् । शिष्टपालनं गिरीशमष्टमूर्तिमन्वहं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १०॥ भूतनायकं विभूतिभूषणं विषाशिनं पाथगौकनाशनं पवित्रमस्थिमालिनम् । जाटरूपकान्तिकाम्यकेशपाशशोभिनं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ११॥ तारकेश शेखरं तमालनील कन्धरं तारकस्वरूपकं त्रिवर्गसिद्धिदायकम् । तारकारि तोषणैक तत्परं दिगम्बरं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १२॥ स्तोत्रमेतदुत्तमं समस्तसूरिभावितं गोत्रनन्दिनीपति प्रियङ्करं शिवङ्करम् । श्रोत्रसौख्यहेतुकं मुदा सदापि यः पठेद्- सार्द्रया सुगीत पूतमच्युतं पदं लभेत् ॥ १३॥ इति श्रीसदाशिवस्तोत्रं सम्पूर्णम् । Proofread by NA, Sunder Hattangadi
% Text title            : Shri Sadashiva Stotram 1
% File name             : sadAshivastotram.itx
% itxtitle              : sadAshivastotram 1 (paNkajodbhava prapUjitANghri paNkajadvayaM)
% engtitle              : sadAshivastotram 1
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA, Sunder Hattangadi
% Indexextra            : (Meaning)
% Latest update         : August 11, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org