श्रीशिवधर्माख्योक्त शान्तिकाध्यायः

श्रीशिवधर्माख्योक्त शान्तिकाध्यायः

श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीनन्दीशाय नमः । श्रीउमामहेश्वराभ्यां नमः । अथ श्रीशिवधर्माख्योक्त शान्तिकाध्यायः प्रारभ्यते । श्री नन्दिकेश्वर उवाच - अतः परमिदं गुह्यं रुद्रोद्गीतं महोदयम् । महाविघ्नप्रशमनं महाशान्तिकरं शुभम् ॥ १॥ अकालमृत्युशमनं सर्वव्याधिनिवारणम् । परचक्रप्रमथनं सदा विजयवर्धनम् ॥ २॥ सर्वदेवग्रहानीकं समभीष्टफलप्रदम् । सर्वशान्ताधिकाराख्यं धर्मं वक्ष्यामि शाश्वतम् ॥ ३॥ शशाङ्कार्द्धधरस्त्र्यक्षो नागयज्ञोपवीतकः । चतुर्मुखश्चतुर्बाहुः सितभस्माऽवगुण्ठितः ॥ ४॥ वरो वरेण्यो वरदो देवदेवो महेश्वरः । त्रैलोक्यनमितः श्रीमाञ्छान्तिमाशु करोतु मे ॥ ५॥ सर्वावयवपूर्णेन गात्रेण तनुमध्यमा । पीतश्यामातिसौम्येन स्निग्धवर्णेन शोभना ॥ ६॥ ललाटे तिलकोपेता चन्द्ररेखार्धधारिणी । चित्राम्बरधरा देवी सर्वाऽऽभरणभूषिता ॥ ७॥ वरस्त्रीमयरूपेण शोभागुणमहास्पदा । भावनामात्रसन्तुष्टा उमादेवी वरप्रदा ॥ ८॥ साक्षादागत्य रूपेण शान्तेनाऽमिततेजसा । शान्तिं करोतु मे प्रीता भक्तानां भक्तवत्सला ॥ ९॥ पद्मरागद्युतिः सौम्यो रक्तमाल्याऽनुलेपनः । अबालो बालरूपेण षड्वक्त्रः शिखिवाहनः ॥ १०॥ पूर्णेन्दुवदनः सौम्यस्त्रिशिखः शक्तिसंयुतः । कृत्तिकोमाग्निरुद्रांशसमुद्भूतः सुरार्चितः ॥ ११॥ कार्तिकेयो महातेजा वरदानैकतत्परः । शान्तिं करोतु मे नित्यं वरं सौख्यं च मे सदा ॥ १२॥ श्वेतवस्त्रपरीधानस्त्र्यक्षः कनकसुप्रभः । रुद्रश्चैको महायोगी रुद्रैको हितमानसः ॥ १३॥ शूलपाणिर्महाप्राज्ञो नन्दीशः शिवभावितः । शिवार्चनपरो नित्यः शिवध्यानैकतत्परः ॥ १४॥ शान्तिं करोतु मे शान्तो धर्मं च मतिमुत्तमाम् । महादेव महाकायः स्निग्धाञ्जनचयच्छविः ॥ १५॥ एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः । नागयज्ञोपवीती च नागाऽऽभरणभूषितः ॥ १६॥ सर्वार्थसम्पदाधारो गणाध्यक्षो वरप्रदः । इन्द्रस्य तनयो देवो नायकोऽथ विनायकः ॥ १७॥ करोतु मे महाशान्तिं कर्मसिद्धिं च सर्वदा । इन्द्रनीलनिभस्त्र्यक्षो दीप्तशूलाऽऽयुधोद्यतः ॥ १८॥ रक्ताम्बरधरः श्रीमान् कृष्णाङ्गो नागभूषणः । पापाऽपनोदमतुलमलक्ष्मीमलनाशनः ॥ १९॥ करोतु मे महाशान्तिं महाकालो महाबलः । पीतवस्त्रपरीधाना कन्यारूपा स्वलङ्कृता ॥ २०॥ गणमाताऽम्बिका त्र्यक्षा पुण्या शान्ता सुरेश्वरी । सर्वसिद्धिकरी देवी प्रसादपरमा परा ॥ २१॥ शान्तिं करोतु मे माता सिद्धिं चाऽनुप्रयच्छतु । स्निग्धश्यामेन वर्णेन महामहिषमर्दिनी ॥ २२॥ धनुश्चक्रप्रहरणा खड्गपट्टिशधारिणी । आतर्जन्युद्यतकरा सर्वोपद्रवनाशिनी ॥ २३॥ सर्वमङ्गलदात्री मे शिवमाचरतु ध्रुवम् । निर्मांसेन शरीरेण स्नाय्वस्थिषु निबन्धनः ॥ २४॥ अतिसूक्ष्मोऽतिविक्रान्तस्त्र्यक्षो भृङ्गिरिटिर्महान् । रुद्रात्मको महावीरो रुद्रेकाहितमानसः ॥ २५॥ सोऽपि मे शान्तिभावेन शान्तिमाशु प्रयच्छतु । प्रचण्डगणसैन्येशो महाटङ्काक्षधारकः ॥ २६॥ अक्षमालार्पितकरस्त्र्यक्षश्चण्डेश्वरो वरः । चण्डपापापहरणो ब्रह्महत्यादिशोधकः ॥ २७॥ (चण्डस्तापापहरणो) करोतु मे महायोगी कल्याणानां परम्पराम् । शङ्खकुन्देन्दुतुल्याभः कण्ठे मरकतप्रभः ॥ २८॥ अक्षमाली शिखाग्रस्थः स्वयं ज्ञानव्यवस्थितः । चतुर्मुखश्चतुष्पादत्रिनेत्रः सर्वदोज्ज्वलः ॥ २९॥ क्षितेः पतिर्वृषो देवो धर्मो धर्मतमो मतः । ईशं वहति पृष्ठेन तस्माद्धर्मों जगत्प्रभुः ॥ ३०॥ वृषो वृषवरः श्रीमान् करोतु मम शान्तिकम् । पद्मासनः पद्मनिभश्चतुर्वदनपङ्कजः ॥ ३१॥ कमण्डलुधरः श्रीमान् देवगन्धर्वपूजितः । शिवध्यानैकपरमः शिवसद्भावभावितः ॥ ३२॥ ब्रह्मशब्देन दिव्येन ब्रह्मा शान्तिं करोतु मे । तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ३३॥ श्यामः पीताम्बरधरो महाबलपराक्रमः । यज्ञदेवोत्तमो देवो माधवो मधुसूदनः ॥ ३४॥ शिवप्रसादसम्पन्नः शिवध्यानपरायणः । सर्वपापप्रमथनः सर्वाऽसुरनिकृन्तनः ॥ ३५॥ सर्वदा शान्तभावेन विष्णुः शान्तिं करोतु मे । अर्हन्तः शान्तरूपी च पिच्छिस्कन्धैकपाणिकः ॥ ३६॥ दिग्वासा मत्तपङ्कश्च सौम्यचित्तः समाहितः । संवृत्तलोचनः शान्तः शिवज्ञानैकचिन्तकः ॥ ३७॥ शान्तिं करोतु मे शान्तः शिवयोगेन भावितः । जितेन्द्रियः समाधिस्थः पात्रचीवरभूषितः ॥ ३८॥ वरदाभयपाणिश्च ज्ञानध्यानरतः सदा । योगवृष्टिसमायुक्तः शिवभानेन भावितः ॥ ३९॥ शान्तिं करोतु मे देवः सर्वसत्त्वहिते रतः । पीतवर्णेन देहेन हारेण सुविचित्रितः ॥ ४०॥ सर्वाङ्गसुन्दरी देवी विजया जयकारिणी । शिवाऽर्चनरता नित्यं शिवजाप्यपरायणा ॥ ४१॥ धरित्री लोकमाता च नित्यं रक्षां करोतु मे । नन्दा भद्रा च सुरभिः सुशीला सुमनास्तथा ॥ ४२॥ क्षीरोदादुत्थिता गावो लोकानां हितकाम्यया । प्रीणयन्ति सदा देवान् विप्राँश्चैवाऽविशेषतः ॥ ४३॥ (विप्रां) नित्यं च देवतात्मानः कुर्वन्तु मम शान्तिकम् । पद्मरागप्रभा देवी चतुर्वदनपङ्कजा ॥ ४४॥ अक्षमालार्पितकरा कमण्डलुधरा शुभा । ब्रह्माणी सौम्यवदना शिवपूजापरायणा ॥ ४५॥ शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा । हिमशैलनिभा देवी महावृषभवाहिनी ॥ ४६॥ त्रिशूलहस्ता वरदा नानाऽऽभरणभूषिता । चतुर्भुजा चतुर्वक्त्रा त्रिनेत्रा पापहारिणी ॥ ४७॥ आर्तिं हरतु मे माता रुद्राणी नित्यमुज्ज्वला । मयूरवाहना देवी सिन्दूरारुणविग्रहा ॥ ४८॥ शक्तिहस्ता महारूपा सर्वाऽलङ्कारभूषिता । रुद्रभक्ता महावीर्या रुद्रार्चनरता सदा ॥ ४९॥ कौमारी वरदा देवी शान्तिमाशु करोतु मे । खड्गचक्रगदाहस्ता श्यामा पीताम्बरप्रिया ॥ ५०॥ चतुर्भुजा तार्क्ष्ययाना वैष्णवी सुरपूजिता । शिवार्चनपरा नित्यं शिवैकाहितमानसा ॥ ५१॥ शान्तिं करोतु मे नित्यं सर्वाऽसुरविमर्दिनी । ऐरावतगजारूढा वज्रहस्ता महाबला ॥ ५२॥ नेत्राणां तु सहस्रेण भूषिता कनकप्रभा । सिद्धगन्धर्वनमिता सर्वालङ्कारभूषिता ॥ ५३॥ ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे । वाराहघोरा विकटा वराहवरवाहना ॥ ५४॥ श्यामावदाता विपुला शङ्खचक्रगदायुधा । तर्जयन्ती सदा विघ्नान्नर्चयन्ती सदाशिवम् ॥ ५५॥ वाराही वरदा देवी क्षेमारोग्यं ददातु मे । ऊर्ध्वकेशा कोटराक्षी निर्मांसा स्नायुबन्धना ॥ ५६॥ करालवदना घोरा खड्गकट्टारकोद्यता । कपालमालिनी क्रुद्धा खट्वाङ्गवरधारिणी ॥ ५७॥ आरक्तपिङ्गनयना गजचर्माऽवगुण्ठिता । नानानागोपवीताङ्गी प्रेतस्थाननिवासिनी ॥ ५८॥ शिवरूपेण घोरेण शिवरावभयङ्करी । चामुण्डा चण्डरूपेण महारक्षां करोतु मे ॥ ५९॥ अपीतेन शरीरेण सर्वाऽऽभरणभूषिता । आतर्जयन्ती विघ्नानि ज्वलत्खट्वाङ्गधारिणी ॥ ६०॥ ध्वाङ्क्षासना महावीरा सर्वपापप्रणाशिनी । लम्बोष्ठी वरदा देवी शान्तिमाशु करोतु मे ॥ ६१॥ आकाशमातरी दिव्यस्तथाऽन्यालोकमातरः । भूतानां मातरः सर्वास्तथाऽन्येषाञ्च मातरः ॥ ६२॥ सर्वमातृमहादेव्यः स्वायुधा व्यग्रपाणयः । जगद्व्याप्याऽवतिष्ठन्ते बलिकामा महोदयाः ॥ ६३॥ रुद्रभक्ता महावीर्या रुद्रार्चाऽहितमानसाः । शान्तिं कुर्वन्तु मे नित्यं मातरः सुरपूजिताः ॥ ६४॥ ये रुद्रा रौद्रकर्माणो रुद्रस्थाननिवासिनः । सौम्याश्चैव तु ये केचित् स्थाणुस्थाननिवासिनः ॥ ६५॥ मातरो रुद्ररूपाश्च गणानामधिपाश्च ये । विघ्नभूतास्तथा चाऽन्ये दिवि दिक्षु समाश्रिताः ॥ ६६॥ सर्वे सुप्रीतमनसः प्रतिगृह्णन्तु मे बलिम् । सिद्धिमाशु प्रयच्छन्तु भयेभ्यः पान्तु मां सदा ॥ ६७॥ ऐन्द्रयां दिशि गणा ये तु वज्रहस्ता महाबलाः । सुश्वेताक्षाः श्वेतनिभास्तथा वै श्वेतलोहिताः ॥ ६८॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । रुद्रार्चनरता हृष्टा शान्तिं कुर्वन्तु मे सदा ॥ ६९॥ आग्नेय्यां ये गणाः सर्वे शक्तिहस्ता निषङ्गिणः । आरक्ताक्षा रक्तनिभास्तथा वै रक्तलोहिताः ॥ ७०॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । रुद्रप्रणाममनसः शान्तिं कुर्वन्तु मे सदा ॥ ७१॥ याम्यां दिशि गणा ये तु सततं दण्डपाणयः । कृष्णाः कृष्णनिभाः क्रुद्धास्तथा वै कृष्णलोहिताः ॥ ७२॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । रुद्रका हितचेतस्काः शान्तिं कुर्वन्तु मे सदा ॥ ७३॥ नैरृत्यां तु गणाः क्रूरा राक्षसाः मृत्युरूपिणः । सुनीलाक्षा नीलनिभास्तथा वै नीललोहिताः ॥ ७४॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । रुद्रध्यानैक निरताः शान्तिं कुर्वन्तु मे सदा ॥ ७५॥ वारुण्यां वै गणा ये तु सततं पाशपाणयः । सुमुक्ताक्षाः मुक्तनिभाः वै मुक्तलोहिताः ॥ ७६॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । परमेशार्चनरताः कुर्वन्तु मम शान्तिकम् ॥ ७७॥ वायव्यां वै गणा ये तु सततं ध्वजपाणयः । सधूम्राक्षाः धूम्रनिभाः वै धूम्रलोहिताः ॥ ७८॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवभक्तिपराः सर्वे क्षेमं कुर्वन्तु मे सदा ॥ ७९॥ उत्तरस्यां गणा ये तु सततं निधिपाणयः । सुपीताक्षाः पीतनिभाः तथा वै पीतलोहिताः ॥ ८०॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु सर्वदा ॥ ८१॥ ऐशान्यां वै गणा ये तु प्रशान्ताः शूलपाणयः । सुश्वेताक्षाः श्वेतनिभाः तथा वै श्वेतलोहिताः ॥ ८२॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु मे सदा ॥ ८३॥ अधोभागे गणा ये तु सततं चक्रपाणयः । धूम्रा धूम्रनिभाः सर्वे तथा वै धूम्रलोहिताः ॥ ८४॥ (var सुनीलाक्षाः नीलनिभाः तथा वै नीललोहिताः) दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवं कुर्वन्तु मे नित्यमलक्ष्मीमलनाशनम् ॥ ८५॥ ऊर्ध्वभागे गणा ये तु महाबलपराक्रमाः । (var तु सततं पाशपाणयः) सुसूक्ष्माक्षाः सूक्ष्मनिभाः तथा वै सूक्ष्मलोहिताः ॥ ८६॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवपूजासमुद्युक्ता अशुभान्नाशयन्तु मे ॥ ८७॥ एते गणा महात्मानो महाबलपराक्रमाः । शिवं सम्पूज्य यत्नेन बलिं तेषां विनिक्षिपेत् ॥ ८८॥ ततः सुप्रीतमनसः शान्तिं कुर्वन्तु सर्वदा । अमरावती नाम पुरी पूर्वभागे व्यवस्थिता ॥ ८९॥ विद्याधरसमाकीर्णा सिद्धगन्धर्वसेविता । रत्नप्रकाररुचिरा सर्वरत्नोपशोभिता ॥ ९०॥ तत्र देवपतिः श्रीमान् वज्रपाणिर्महाबलः । नेत्राणां तु सहस्रेण शोभनेन विराजते ॥ ९१॥ ऐरावतगजारूढो हेमवर्णो महाद्युतिः । देवेन्द्रः सततं हृष्टः परमेशार्चने रतः ॥ ९२॥ शिवध्यानेन सम्पन्नः शिवभक्तिसमन्वितः । शिवप्रणामपरमः करोतु मम शान्तिकम् ॥ ९३॥ आग्नेये दिग्विभागे तु पुरी तेजोवती शुभा । (var आग्नेय्यां) नानादेवगणाकीर्णा रत्नज्वालासमुज्ज्वला ॥ ९४॥ तत्र ज्वालापरीताङ्गी दीप्ताङ्गारसमद्युतिः । भूतिकृद् देहिनां देवो ज्वलनः पापनाशनः ॥ ९५॥ शिवपूजाजपोद्युक्तः शिवस्मरणभावितः । शान्तिङ्करोतु मे देवस्तथा पापपरिक्षयम् ॥ ९६॥ वैवस्वती नाम पुरी दक्षिणे वै व्यवस्थिता । लोहप्राकरसंयुक्ता प्रासादैर्गोपुरैः शुभैः ॥ ९७॥ सुरासुरशतानीकपितृरक्षोगणालया । तत्रेन्द्रो नीलसङ्काशो रक्तान्तायतलोचनः ॥ ९८॥ महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः । कालान्तकमहाकालः चण्डकोदण्ड संयुतः ॥ ९९॥ श्रीमान्यमो महातेजाः शिवधर्मपरायणः । (var अन्तकोऽथ महातेजाः) शिवपूजासमुद्युक्तः क्षेमारोग्यं ददातु मे ॥ १००॥ नैरृत्यास्तु दिशो भागे पुरी कृष्णेति विश्रुता । (var पुरी कृष्णावती शुभा) महारक्षोगणैः कीर्णा पिशाचभूतसङ्कुला ॥ १०१॥ तत्र जीमूतसङ्काशो रक्तस्रग्वस्त्रभूषणः । खड्गपाणिर्महातेजाः करालवदनोज्ज्वलः ॥ १०२॥ रक्षोगणेन्द्रो निऋतिः शिवार्चनरतः सदा । करोतु मे महाशान्तिं शिवभक्तिसमुत्सुकः ॥ १०३॥ पश्चिमे तु दिशो भागे पुरी शुद्धावती शुभा । नानारत्नसमाकीर्णा नानाकिन्नरशोभिता ॥ १०४॥ (var नानागणसमाकीर्णा) तत्र मौक्तिकसङ्काशः परिपिङ्गललोचनः । शुक्लवस्त्रपरीधानः पाशहस्तो महाबलः ॥ १०५॥ वरुणः परया भक्त्या शिवेकाहितमानसः । रोगशोकार्तिसन्तापं नित्यं नाशय मे ध्रुवम् ॥ १०६॥ वायव्ये दिग्विभागे तु पुरी गन्धवती शुभा । ऋषिसिद्धगणाऽऽकीर्णा हेमप्राकारतोरणा ॥ १०७॥ तत्र ताम्म्रेण देहेन कृष्णपिङ्गललोचनः । पटव्याप्तान्तरालीनो ध्वजयष्ट्यायुधोद्यतः ॥ १०८॥(var नभो व्याप्तान्तरालीनः) पवनः परमो देवः परमेश्वरभावितः । क्षेमारोग्यबलं शान्तिं करोतु सततं मम ॥ १०९॥ महोदया नाम पुरी उत्तरेण महोज्ज्वला । अनेकयक्षसङ्कीर्णा नानारत्नोपशोभिता ॥ ११०॥ तत्र देवो गदाहस्तः चित्रस्रग्वस्त्रभूषणः । (var शुचिस्रग्वस्त्रभूषणः) ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः ॥ १११॥ कुबेरो वरदः श्रीमान् हरपादार्चने रतः । शान्तिं करोतु मे प्रीतः शान्तः शान्तेन तेजसा ॥ ११२॥ यशोवती पुरी रम्या ऐशान्यां दिशि संस्थिता । (var ऐशानीं दिशमाश्रिता) नानागणसमाकीर्णा नानासुरकृतालया ॥ ११३॥ तेजः प्राकारपर्यन्ता निरौपम्या महोदया । तत्र मौक्तिकसङ्काशः शशाङ्ककृतभूषणः ॥ ११४॥ त्रिनेत्रः शान्तरूपात्मा अक्षमालाधरः सदा । ईशानः परमो देवः सर्वदेवोत्तमोत्तमः । सोऽपि सर्वात्मभावेन शान्तिमाशु प्रयच्छतु ॥ ११५॥ भूर्लोकेऽथ भुवर्लोके स्वर्लोके निवसन्ति ये । (var स्वर्लोके ऽपि च संस्थितः) देवा दिव्यप्रभायुक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ११६॥ जनलोके महर्लोके तपोलोके स्थिताश्च ये । तेऽपि प्रमुदिता देवाः शिवं कुर्वन्तु मे सदा ॥ ११७॥ सत्यलोके च ये देवाः प्रभावोज्ज्वलविग्रहाः । शिवभक्ताः सुमनसो भयं निर्णाशयन्तु मे ॥ ११८॥ गिरिकन्दरदुर्गेषु वनेषु निवसन्ति ये । रुद्रार्चनपरा देवा रक्षां कुर्वन्तु मे सदा ॥ ११९॥ महातले च ये सन्ति संस्थिताश्च रसातले । तलातले च ये सन्ति उत्तमाः सुतले जनाः ॥ १२०॥ वितले संस्थिताः भूता अतले निवसन्ति ये । तले च निलयो येषां रक्षां कुर्वन्तु सर्वदा ॥ १२१॥ शरच्चन्द्रांशुगौरेण देहेनाऽमलतेजसा । सरस्वती शिवेभक्ता शान्तिमाशु करोतु मे ॥ १२२॥ चारुचामीकरच्छाया सरोजकरपल्लवा । शिवभक्ता च श्रीर्देवी श्रीसद्भूतिं ददातु मे ॥ १२३॥ चारुणा मुखचन्द्रेण विचित्रकुसुमोज्ज्वला । जया देवी शिवे भक्ता सर्व कामं ददातु मे ॥ १२४॥ हारेण सुविचित्रेण भास्करोज्ज्वलतेजसा । (var भास्वत्कनक मेखला) अपराजिता शिवेभक्ता करोतु विजयं मम ॥ १२५॥ सिन्दूरारुण रक्ताङ्गः कर्णान्तायत लोचनः । सहस्रकिरणः श्रीमान् सप्ताश्वकृतवाहनः ॥ १२६॥ गभस्तिमाली भगवाशिवपूजापरायणः । करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ॥ १२७॥ जगदाप्यायनकरो ह्यमृताधारशीतलः । सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ॥ १२८॥ पद्मरागनिभा नेनाऽपि देहेनापिङ्गललोचनः । (var पद्मरागनिभाङ्गेन करिपिङ्गललोचनः ।) अङ्गारकः शिवेभक्तो रुद्रार्चन परायणः ॥ १२९॥ रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमनसः । ग्रहपीडा भयं सर्वं विनाशयतु मे सदा ॥ १३०॥ कुंङ्कुमच्छविदेहेन चारुद्युत्करतः सदा । शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु ॥ १३१॥ धातु चामीकरच्छायः सर्वज्ञानकृतालयः । (var तप्त चामीकरच्छायः) बृहस्पतिः सदाकालमीशानार्चनतत्परः ॥ १३२॥ सोऽपि मे शान्तचित्तेन परमेण समाहितः । ग्रहपीडां विनिर्जित्य करोतु विजयं सदा ॥ १३३॥ हिमकुन्देन्दुतुल्याभः सुरदैत्येन्द्रपूजितः । शुक्रः शिवार्चनरतो ग्रहपीडां व्यपोहतु ॥ १३४॥ भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः । शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥ १३५॥ नीलाञ्जननिभः श्रीमान् सैंहिकेयो महाबलः । शिवपूजापरो राहुग्रहपीडा व्यपोहतु ॥ १३६॥ धूम्राकारो ग्रहः केतुरैशान्यां दिशि संस्थितः । वर्तुलोऽतीव विस्तीर्णलोचनैश्च विभीषणः ॥ १३७॥ पलाशधूम्रसङ्काशो ग्रहपीडाऽपकारकः । घोरदंष्ट्राकरालश्च करोतु विजयं मम ॥ १३८॥ खड्गखेटकहस्तश्च वरेण्यो वरदः शुभः । शिवभक्तश्चाऽग्रजन्मा ग्रहपीडां व्यपोहतु ॥ १३८॥ एते ग्रहा महात्मानो महेशार्चनभाविताः । शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः ॥ १३९॥ मुखे यस्याः स्थितो मृत्युर्विष्टिर्नाम महाबलः । सम्मुखे विघ्नकर्त्री च पुच्छे तु विजयङ्करी ॥ १४०॥ रुद्रप्रणामपरमा शान्तिमाशु करोतु मे । तृतीया सप्तमी चैव दशमी च चतुर्दशी ॥ १४१॥ चतुर्थी ह्यष्टमी चैव एकादशी च पूर्णिमा । एतेषु विघ्नपातेषु कृष्णशुक्लसमाह्वयाः ॥ १४२॥ नाशयन्तु भयं नित्यं कुर्वन्तु विजयं मम् । अमावस्या महापुण्या पितृदेवसमन्विता ॥ १४३॥ शान्ता ह्येषा महापुण्या शिवस्य च महाप्रिया । शिवतेजः समायुक्ता करोतु विजयं मम् ॥ १४४॥ प्रतिपद्वह्नि संयुक्ता द्वितीया च विधिदैवता । (var द्वितीयाकोधिदेवता) तृतीया च महापुण्या धनदेन समन्विता ॥ १४५॥ चतुर्थी च महापुण्या गजवक्त्राधिदैवतम् । पञ्चमी श्रीयुत नित्यं षष्ठी च स्कन्दाधिदैवतम् ॥ १४६॥ सप्तमी रवि संयुक्ता ह्यष्टमी रुद्रदैवता । तिथिः शूलभृतश्चैव पापहा परमा स्मृता ॥ १४७॥ नवमी तिथिरत्युग्रा दुर्गायाः परिकीर्तिता । दशमी यमसंयुक्ता चैन्द्रेणैकादशी युता ॥ १४८॥ द्वादशी विष्णुसंयुक्ता मदनेन त्रयोदशी । चतुर्दशी महावीर्या तिथिः शङ्करभाविता ॥ १४९॥ पूर्णिमा परिपूर्णात्मा तिथयः सततोज्ज्वलाः । (var चतुर्दशी महेशेन पौर्णमासी हिमांशुना ।) सततं च शुभात्मानस्तिथयश्च क्रमेण तु ॥ १५०॥ पक्षद्वये सदा ह्येताश्चन्द्रगत्याऽनुगामिनः । शान्तिं कुर्वन्तु मे नित्यं शिवज्ञानविधायिनः ॥ १५१॥ विष्कुम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा । अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च ॥ १५२॥ गण्डोवृद्धिः ध्रुवश्चैव व्याघातो हर्षणस्तथा । वज्रः सिद्धिर्व्यतीपातो वरीयान् परिघः शिवः ॥ १५३॥ सिद्धिः साध्यः शुभः शुक्लो ब्रह्मा ऐन्द्रश्च वैधृतिः । चन्द्राभानोश्च ह्युत्पन्ना योगाश्चैते महाबलाः ॥ १५४॥ शिवभक्तिपराः सर्वे शिवज्ञानविधायिनः । शान्ति कुर्वन्तु मे नित्यं तथा किल्विषनाशनम् ॥ १५५॥ कृत्तिका परमा देवी रोहिणी रुचिरानना । श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला ॥ १५६॥ पुनर्वसुस्तथा पुष्य आश्लेषाऽथ महाबला । नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः ॥ १५७॥ महादेवाऽर्चने शक्ता महादेवाऽनुभावितः । पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा ॥ १५७॥ मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी । उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा ॥ १५८॥ स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः । अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् ॥ १५९॥ नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः । ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः ॥ १६०॥ अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वितम् । (var मूला ऋद्धिबलान्वितता ।) पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा ॥ १६१॥ अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः । एताः पश्चिमतो दीप्ता राजन्ते राजमूर्तयः ॥ १६२॥ ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः । मम शान्तिं प्रकुर्वन्तु विभूतिभिः समन्विताः ॥ १६३॥ धनिष्ठा शतभिषा च पूर्वाभाद्रपदा तथा । उत्तराभाद्ररेवत्यावश्विनी च महर्धिका ॥ १६४॥ भरणी च महावीर्या नित्यमुत्तरतः स्थिताः । शिवार्चनपरा नित्यं शिवध्यानैकमानसाः ॥ १६५॥ शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः । मेषो वृषाऽधिपः सिंहो धनुर्दीप्तिमतां वरः ॥ १६६॥ पूर्व भागे स्थिता येते शिवपूजापरायणाः । शान्तिं कुर्वन्तु मे नित्यं हर्पादब्जपूजकाः ॥ १६७॥ वृषश्च कन्या देवी च मकरश्चाऽपि ऋद्धिमान् । एते दक्षिणभागे तु पूजयन्ति सदा शिवम् ॥ १६८॥ भक्त्या परमया नित्यं शान्तिं कुर्वन्तु मे सदा । मिथुनश्च तुला कुम्भः पश्चिमेन व्यवस्थिताः ॥ १६९॥ शिवपादार्चनरताः क्षेमं कुर्वन्तु मे सदा । कर्कटो वृश्चिको मीन एते उत्तरमास्थिताः ॥ १७०॥ पूजयन्ति सदाकालं रुद्रम्भुवननायकम् । शान्तिं कुर्वन्तु मे नित्यं शिवाज्ञाऽनुविधायिनः ॥ १७१॥ बवश्च (बबश्च) बालवश्चैव कौलवस्तैतिलस्तथा । गरो वणिक् तथा विष्टिश्चतुष्पाच्छकुनिस्तथा ॥ १७२॥ नागः किंस्तुघ्न इत्येव करणाः शिवभाविताः । सर्वे सुप्रीतमनसः शान्तिं कुर्वन्तु मे सदा ॥ १७३॥ जन्म सम्पद्विपच्चैव क्षेपप्रत्यरिसाधकाः । वधो मैत्रोऽतिमैत्रश्च एते वै तारकागणाः ॥ १७४॥ शिवभक्ताः सुमनसः कुर्वन्तु मम शान्तिकम् । ऋषयः सप्तविख्याता ध्रुवान्ताः परमोज्ज्वलाः ॥ १७५॥ शिवप्रसादसम्पन्नाः शान्तिं कुर्वन्तु मे सदा । कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः ॥ १७६॥ मुनिर्दक्षोवसिष्ठोऽथ मृकण्डुः पुलहः क्रतुः । असितो बालखिल्याश्च दुर्वासाः पिप्पलादयः ॥ १७७॥ ऋचीको भरतोऽगस्त्यः पराशर्यो विभाण्डकः । मातङ्गो जैमिनिर्व्यासो देवलो दर्भरोमकः ॥ १७८॥ माण्डव्यश्च दधीचिश्च मार्कण्डेयोऽथ गौतमः । नारदो भृगुरात्रेयो भारद्वाजोऽङ्गिरा मुनिः ॥ १७९॥ वाल्मीकिः कौशिकः कण्वः शाकल्योऽथ(जाबाल्योऽथ) पुनर्वसुः । शालङ्कायन इत्याद्या ऋषयोऽथ महाव्रताः ॥ १८०॥ शिवध्यानार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा । ऋषिपत्न्यो महापुण्यास्तथा ऋषिकुमारिकाः ॥ १८१॥ शिवार्चनपरा नित्यं शान्तिं कुर्वन्तु मे सदा सिद्धाः संसिद्धतपसो गणा विद्याधरा ग्रहाः ॥ १८२॥ महात्मानो महोत्साहा गरुडाश्च महर्द्धिकाः । महेश्वरपरा ह्येते महेशं पादपूजकाः ॥ १८३॥ सिद्धिमाशु प्रयच्छन्तु आशीर्वादपरायणाः । नमुचिर्दैत्यराजेन्द्रः शङ्कुकर्णो महाबलः ॥ १८४॥ महानादोऽथ विख्यातो दैत्यः परमवीर्यवान् । हाटकेश्वरदेवस्य नित्यं पूजापरायणाः ॥ १८५॥ बलं वीर्यञ्च मे क्षिप्रं प्रयच्छन्तु महर्द्धिकाः । महाजृम्भो(महाजम्भो) हयग्रीवः प्रह्लादाऽव्यक्तह्लादकः ॥ १८६॥ तारकोऽग्निमुखो दैत्यः कालनेमिर्मदोत्कटः । एते दैत्या महात्मानः शिवसद्भावभाविताः ॥ १८७॥ पुष्टि बलं तथा वीर्यं प्रयच्छन्तु सुखोदयम् । विरोचनो हिरण्याक्षः सुपर्वा च सुलोमकः ॥ १८८॥ मुचुकुन्दः सुकुन्दश्च दैत्यो रैवतकस्तथा । भावेन च परेणाऽऽशु यजन्ते सर्वदा शिवम् ॥ १८९॥ सततञ्च गुणात्मानं पुष्टिं कुर्वन्तु मे सदा । दैत्यपत्न्यो महाभागा दैत्यानां कन्यकाः शुभाः ॥ १९०॥ कुमाराश्चैव दैत्यानां शान्तिं कुर्वन्तु मे सदा आरक्तेन शरीरेण रक्तान्तायतलोचनः ॥ १९१॥ महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः । अनन्तो नागराजेन्द्रः शिवपादार्चने रतः ॥ १९२॥ महापापविषं हत्वा शान्तिमाशु करोतु मे । सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः ॥ १९३॥ चारुभोगकृताटोपो हारचारुविभूषणः । वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान् ॥ १९४॥ महापापं विषं हत्वा शान्तिमाशु (शान्तिं आशु) करोतु मे । अतिपीतेन देहेन विस्फुरद्भोगसम्पदा ॥ १९५॥ तेजसाचाऽतिदीप्तेन कृतः स्वस्तिकलाञ्छनः । नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः ॥ १९६॥ करोतु मे महाशान्तिं सर्वदोषविषावहः । अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः ॥ १९७॥ कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः । कर्कोटको महानागो विषदर्पबलाऽन्वितः ॥ १९८॥ विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे । पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ॥ १९९॥ पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः । ख्यातः पद्मो महानागो हरपादार्चने रतः ॥ २००॥ करोतु मे महाशान्तिं महापापं विषक्षयम् । पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा ॥ २०१॥ शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा । महापद्मो महानागो नित्यं पशुपतौ रतः ॥ २०२॥ विनिर्धूत(विनिहत्य) विषं घोरं शान्तिमाशु करोतु मे । श्यामेन देहभारेण श्रीमत्कमललोचनः ॥ २०३॥ विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया । शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः ॥ २०४॥ महाविषं महापापं हत्वा शान्तिं करोतु मे । अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः ॥ २०५॥ दीप्तभोगकृताटोपः शुभलक्षणलक्षितः । कुलिको नागराजेशो नित्यं हरपरायणः ॥ २०६॥ अपहृत्य विषं घोरं करोतु मम शान्तिकम् । अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ॥ २०७॥ गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः । पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः ॥ २०८॥ रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम् । नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः ॥ २०९॥ शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा । यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि ॥ २१०॥ न तं सर्पा विहिंसन्ति न विषं क्रमते सदा । चिन्तितं सिध्यते(लभ्यते) नित्यं तथा पापपरिक्षयः ॥ २११॥ सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः । गङ्गा पुण्या महादेवी यमुना नर्मदा नदी ॥ २१२॥ गोमती ताप्ती(तप्ती) कावेरी वरुणा देविका तथा । सर्वभूतपतिं देवं परमेशं महेश्वरम् ॥ २१३॥ पूजयन्ति महानद्यः शिवसद्भावभाविताः । शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम् ॥ २१४॥ सिद्धिमाशु प्रयच्छन्तु सर्वविघ्न विवर्जितम् । चन्द्रभागा महापुण्या नदी गोदावरी शुभा ॥ २१५॥ सरयूर्गण्डकी श्रेष्ठा कौशिकी च सरस्वती । इमा नद्यो महाभागाः शिवपादार्चने रताः ॥ २१६॥ शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः । नैरञ्जना नाम नदी शोणश्चाऽपि महानदः ॥ २१७॥ मन्दाकिनी च परमा तथा सन्निहिताः शुभाः । इमाश्चाऽन्याश्च या नद्यः भुवि दिव्यन्तरिक्षगाः ॥ २१८॥ रुद्रार्चनपरा नद्यः कुर्वन्तु मम शान्तिकम् । गुह्यानि यानि तीर्थानि आसमुद्रात्सरंसि च ॥ २१९॥ कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु । महावैश्रणो देवो यक्षराजो महर्द्धिकः ॥ २२०॥ यक्षकोटिपरीवारो यक्षसङ्घेन(यक्षासङ्ख्येन) संयुतः । महाविभवसम्पन्नो हरपादार्चने रतः ॥ २२१॥ हरध्यानैकपरमो हरपादनतोत्तमः । शान्तिं करोतु मे नित्यं पद्मपत्रायतेक्षणः ॥ २२२॥ मणिभद्रो महायक्षो मणिरत्नविभूषणः । मनोहरेण हारेण कण्ठलग्नेन राजते ॥ २२३॥ शिवध्यानरतो नित्यं शिवपदाब्ज पूजकः । शान्तिं करोतु मे नित्यं सर्वदोष निवारणम् ॥ २२४॥ यक्षिणीयक्षकन्याभिः परिवारितविग्रहः । रुद्रार्चनपरो युक्तः करोतु मम शान्तिकम् ॥ २२५॥ सुवीरो नाम यक्षेन्द्रो मणिकुण्डलभूषितः । भालेन हेमपट्टेन शोभनेन विराजतः ॥ २२६॥ बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः । शिवपूजापरो युक्तः करोतु मम शान्तिकम् ॥ २२७॥ पञ्जिको नाम यक्षेन्द्रः कर्णिकाकटकोज्ज्वलः । हारेण(मुकुटेन) सुविचित्रेण केयूराभ्यां विराजितः ॥ २२८॥ यक्षसन्धैः समायुक्तो यक्षकोटिसमावृतः । हरार्चनपरः श्रीमान् करोतु मम शान्तिकम् ॥ २२९॥ श्रीमान्विभाण्डको यक्षो नानारत्नविभूषितः । चारुणा कुण्डलेन्द्रेण कर्णे नित्यं विराजितः ॥ २३०॥ यक्षो यक्षपतिर्देवो यक्षसेनापतिर्बुधः । हरपादार्चनरतः करोतु मम शान्तिकम् ॥ २३१॥ धृतराष्ट्रो महातेजा यक्षाधिपसमः प्रभुः । दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः ॥ २३२॥ शिवभक्तः शिवं ध्यात्वा शिवपूजापरायणः । शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् ॥ २३३॥ पूर्णभद्रो महायक्षः सर्वालङ्कारभूषितः । रत्नप्रदीप्तपट्टेन हेमेनाऽतिपरिष्कृतः ॥ २३४॥ (var हैमेनातीव राजिते ।) यक्षकोटिसहस्रेण परिवारेण संस्कृतः । (var परिवारित विग्रहः ।) रुद्रप्रणामपरमो रुद्रभक्तिरतस्सदा ॥ २३५॥ रुद्रार्चनसमायुक्तः करोतु मम शान्तिकम् । विरूपाक्षश्च यक्षेन्द्रः श्वेतवासा महाद्युतिः ॥ २३६॥ चारुकाञ्चनमालाभिः किङ्किणीरवकान्वितः । भूषितश्च महाकायो वरदानैकतत्परः ॥ २३७॥ रुद्रपूजापरो नित्यं करोतु मम शान्तिकम् । अन्तरिक्षगता यक्षास्ते यक्षाः स्वर्गवासिनः ॥ २३८॥ गिरिकन्दरदुर्गेषु ये यक्षा भूमिवासिनः । पाताले ये स्थिता यक्षाः शिवेप्यन्तः समाहिताः ॥ २३९॥ नानारूपाऽऽयुधा यक्षा नानाभेषधरास्तथा । योगैश्वर्ययुताः सर्वे (शिवभक्ताः सुमनसः) शिवपूजासमुत्सुकाः ॥ २४०॥ शान्तिं कुर्वन्तु मे हृष्टाः शान्ताः शान्तिपरायणाः । यक्षिण्यो विविधाकारास्तथा यक्षकुमारिकाः ॥ २४१॥ यक्षकन्या महाभागाः शिवपूजार्चने रताः । शान्तिस्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् ॥ २४२॥ सिद्धिञ्चाऽऽशु प्रयच्छन्तु नित्यमेव समाहिताः । मेरुर्मन्दरकैलासौ मलयो गन्धमादनः ॥ २४३॥ श्रीपर्वतो महेन्द्रश्च हेमकूटस्तथैव च । पर्वता सर्वतः सर्वे सर्वदा सुमहर्द्धिकाः ॥ २४४॥ शिवभक्ताः सदाकालं क्षेमं कुर्वन्तु मे सदा । जम्बूद्वीपः प्लक्षद्वीपः शाल्मलीकुशद्वीपकौ ॥ २४५॥ क्रौञ्चद्वीपः शाकद्वीपो गोमेदद्वीपको महान् । पुष्करस्तु महाद्वीप एते द्वीपा महारुचः ॥ २४६॥ रुद्रभक्तिरताः सर्वे शान्तिं कुर्वन्तु मे सदा । क्षारक्षीरोदकौ चैव दध्युदोऽथ घृतोदकः ॥ २४७॥ सुरोदः स्वादुदश्चैव इक्षुदकस्तथैव च । सप्तसमुद्रनामानः कुर्वन्तु मम शान्तिकम् ॥ २४८॥ सागराः सरितः सर्वाः सागराः सर्वतः स्थिताः । रुद्रपूजापरानित्यं कुर्वन्तु मम शान्तिकम् ॥ २४९॥ राक्षसाः सर्वतः सर्वे राक्षसा घोररूपिणः । राक्षसा ये महावीर्या राक्षसाश्च महाबलाः ॥ २५०॥ स्वर्गं जलस्थानस्था ये तु अन्तरिक्षे तु राक्षसाः । पाताले भूतले ये च नित्यं रुद्रपरायणाः ॥ २५१॥ शान्तिं कुर्वन्तु मे नित्यं सततं शिवभाविताः । भैरवं यस्य रूपं तु प्रेतभस्माऽवगुण्ठितम् ॥ २५२॥ (var प्रेमभस्माऽवगुण्ठितम्) तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा । नित्यमुज्ज्वलवेषेन योगिन्योऽथ महाबलाः ॥ २५३॥ रुद्राण्यो विविधाऽऽकारा डाकिन्यश्च महर्द्धिकाः । रुद्रप्रणामनिरता रुद्रपूजारताः सदा ॥ २५४॥ रुद्रेकाहितचेतस्काः कुर्वन्तु मम शान्तिकम् । अन्तरिक्षगतायाश्च डाकिन्यः स्वर्गसंस्थिताः ॥ २५५॥ पाताले भूतले याश्च गिरिदुर्गेषु याः स्थिताः । तृतीयं लोचनं यस्य त्रिशूलं भस्म भासुरम् ॥ २५६॥ तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा । सर्वे भूता महारूपाः सर्वे भूता महोज्ज्वलाः ॥ २५७॥ सर्वे भूताः स्थिताः सौम्याः सर्वे भूता मनोजवाः । अन्तरिक्षे च ये भूता ये भूता दिवि संस्थिताः ॥ २५८॥ पाताले भूतले ये तु भूता भूतविधायकाः(भूतिविधायिनः) । खट्वाङ्गं विमलं यस्य त्रिशूलं करपल्लवे ॥ २५९॥ तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा । प्रेताः प्रेतगणाः सर्वे ये प्रेताः सर्वतोमुखाः ॥ २६०॥ अतिदीप्ताश्च ये प्रेता ये प्रेता रुधिराशनाः । अन्तरिक्षे च ये प्रेताः ये प्रेताः स्वर्गवासिनः ॥ २६१॥ पाताले भूतले प्रेता ये प्रेताः कामरूपिणः । स्मशाने निलयो यस्य वृषभो यस्य वाहनम् (वाहनः) ॥ २६२॥ तेजसा तस्य देवस्य शान्ति कुर्वन्तु मे सदा । ये पिशाचा महावीर्या ऋद्धिमन्तो महाबलाः ॥ २६३॥ नानारूपधराः सर्वे सर्वे च गुणविस्तराः । अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः ॥ २६४॥ भू-पाताले पिशाचाश्च बहुरूपाः महोज्ज्वलाः । चन्द्रार्धं मस्तके यस्य भस्मं यस्य विभूषणम् ॥ २६५॥ तेजसा तस्य देवस्य शान्ति कुर्वन्तु मे सदा । अपस्मारग्रहाः सर्वे सर्वे चाऽपि ज्वरग्रहाः ॥ २६६॥ गर्भबालग्रहा ये तु नानारोगग्रहाश्च ये । अन्तरिक्षे ग्रहा ये तु स्वर्गे ये तु ग्रहोत्तमाः ॥ २६७॥ पाताले भूतले ये च(तु) ये ग्रहाः सर्वतोदिशि । कण्ठे यस्य महानीलं भूषणं यस्य पन्नगाः ॥ २६८॥ तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा । एते देवादयः सर्वे शिवाऽऽज्ञानुपधायिनः ॥ २६९॥ कुर्वन्तु जगतः शान्तिं शिवभक्ताश्च सर्वदा । जयात्मयोगसंस्थाय जय संशुद्धचेतसे ॥ २७०॥ जय दानैकशूराय जयेशाय नमोऽस्तु ते । जयोत्तमाय देवाय जय कल्याणदायिने(कल्याणकीर्तये) ॥ २७१॥ जय प्रकटदेहाय जय जाप्याय(जप्याय) ते नमः । जय लक्ष्मीनिवासाय जय कान्तिविधायिने ॥ २७२॥ (var लक्ष्मीविधानाय) जय वाक्यविशुद्धाय अजिताय नमो नमः । जय त्रिशूलहस्ताय जय खट्वाङ्गधारिणे ॥ २७३॥ जय निर्जितलोकाय जय रूपाय ते नमः । जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे ॥ २७४॥ जय देवाधिवासाय(देवाधिदेवाय) जय रुद्राय ते नमः । जय त्रिभुवनेशाय जय विख्यातकीर्तये (कल्याणकीर्तये) ॥ २७५॥ जयाधाराय शर्वाय जय कर्त्रे नमो नमः । (var जय सर्वावधाराय) जय मोक्षप्रदात्रे च सृष्टिसंहारकारिणे ॥ २७६॥ जय निर्मल देहाय जय सर्वार्थकारिणे । जय मन्मथनाशाय ईशानाय नमो नमः ॥ २७७॥ ब्रह्मविष्ण्वीशवन्याय शिवशान्ताय ते नमः । जय जातविशुद्धाय सर्वव्यापिन्नमोऽस्तु ते ॥ २७८॥ इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयादऽपि । सुधियः सुखतां यान्ति शिवलोके महीयते ॥ २७९॥ (var विधूय सर्वपापानि शिवलोके महीयते ॥) कन्यार्थी लभते कन्यां जयकामौ जयं लभेत् । अर्थकामो लभेदर्थं पुत्रकामस्तु तान् बहून् ॥ २८०॥ विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् । गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥ २८१॥ यो यान प्रार्थयते कामान् मानवः श्रवणादिह । तत्सर्वं शीघ्रमाप्नोति देवानां च प्रियो भवेत् ॥ २८२॥ शान्त्यध्यायं पठेद्यस्तु सङ्ग्राम प्रविशेन्नरः । सुनिर्जित्याऽऽहवे शत्रून् कल्याणैः परिपूर्यते ॥ २८३॥ अक्षय्यं मोदते कालमतिरस्कृतशासनः । व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः ॥ २८४॥ पाठ्यमानमिदं पुण्यं यमुद्दिश्य च पठ्यते । न तस्य रोगा बाधन्ते वातपित्तादिसम्भवाः ॥ २८५॥ नाऽकाले मरणं तस्य न सर्पैश्चाऽपि दंश्यते । न विष क्रमते देहे न जडान्धत्वमूकता ॥ २८६॥ न च सर्पभयं तस्य न चोत्पातभयं भवेत् । नाऽभिचारकृतैर्दोषैः लिप्यते स कदाचन ॥ २८७॥ यत्पुण्यं सर्वतीर्थानां गङ्गादीनां विशेषतः । तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह ॥ २८८॥ यज्ञानामश्वमेधानामग्निष्टोमशतस्य च । (var दशानां राजसूयानां अग्निष्टोमशतस्य च ।) श्रवणात् फलमाप्नोति कोटिकोटिगुणोत्तरम् ॥ २८९॥ अवध्यः सर्वदेवानां (सर्वभूतानां) अन्येषां च विशेषतः । जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ २९०॥ गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः । शरणागतघाती च मित्रविश्वासघातकः ॥ २९१॥ दुष्टपापसमाचारो मातृहा पितृहा तथा । श्रवणादस्य पाठाद् वा मुच्यते सर्वपातकैः ॥ २९२॥ शान्त्यध्यायमिदं पुण्यं न देयं यस्य कस्यचित् । शिवभक्ताय दातव्यं शिवेन कथितं पुरा ॥ २९३॥ नित्यं खचितशक्तिश्च शक्तिव्याघात वर्जितः । (var नित्यं खचितचित्तः स्याच्छक्तिव्याघात वर्जितः ।) सर्वकाम समृद्धस्तु यः पठेत दिने दिने ॥ २९४॥ ॥ शिवधर्माख्ये नन्दिकेश्वरसंवादे शान्तिकाध्यायः शुभः ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : ShantikadhyAya from Shivadharmakhya
% File name             : shAntikAdhyAya.itx
% itxtitle              : shAntikAdhyAyaH (shivadharmAkhyokta)
% engtitle              : ShantikadhyAya from Shivadharmakhya
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyayat gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyayat gmail.com
% Description-comments  : Shivadharmakhya
% Latest update         : October 20, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org