श्रीशङ्करनारायणसहस्रनामावलिः

श्रीशङ्करनारायणसहस्रनामावलिः

श्रीगणाधिपतये नमः । श्रीसरस्वत्यै नमः । श्रीशङ्करनारायणाय नमः ॥ ॐ अस्य श्रीशङ्करनारायण सहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीशङ्करनारायणो देवता । श्रीशङ्करनारायण प्रीत्यर्थे सहस्रनामस्तोत्र पारायणे विनियोगः । ह्रामित्यादि षडङ्गन्यासः ॥ ध्यानम् - ध्यायेन्माणिक्यपीठे सकलसुरगणैः सेव्यमानं समन्तात् बिभ्राणं पाणिपद्मैः पशुधरवरं मध्यराजत्कराब्जम् । व्याघ्रःश्रीकृत्ति पीताम्बरधरवहिराट् कौस्तुभाकल्पमीशं गौरीलक्ष्मीसमेतं स्पटिकमरकतोद्भासिताङ्गं शुभाङ्गम् ॥ अथ सहस्रनामावलिः । ॐ शङ्कराय नमः । ॐ श्रीधराय नमः । ॐ श्रीदाय नमः । ॐ श्रीकराय नमः । ॐ श्रीदबान्धवाय नमः । ॐ श्रीवत्सकौस्तुभधराय नमः । ॐ श्रीनाथाङ्गपरिष्कृताय नमः । ॐ श्रीसदोपास्यपादाब्जाय नमः । ॐ श्रीनिधये नमः । ॐ श्रीविभावनाय नमः । ॐ श्रीकण्ठाय नमः । ॐ शाश्वताय नमः । ॐ शान्ताय नमः । ॐ शार्ङ्गिणे नमः । ॐ शर्वाय नमः । ॐ शुभोदयाय नमः । ॐ शशाङ्कशेखराय नमः । ॐ श्यामाय नमः । ॐ शूलिने नमः । ॐ शङ्खधराय नमः । २० ॐ शिवाय नमः । ॐ शुचये नमः । ॐ शुचिकराय नमः । ॐ श्रीमते नमः । ॐ शरणागतपालकाय नमः । ॐ शिपिविष्टाय नमः । ॐ शिवनुताय नमः । ॐ शेषशायिने नमः । ॐ शुभङ्कराय नमः । ॐ शिवेतरघ्नाय नमः । ॐ शान्तात्मने नमः । ॐ शान्तिदाय नमः । ॐ शक्तिभृत्पित्रे नमः । ॐ श्रुतिगम्याय नमः । ॐ शतधृतये नमः । ॐ शतानन्दाय नमः । ॐ श्रुतिस्थितये नमः । ॐ शम्बरारिपित्रे नमः । ॐ शूराय नमः । ॐ शासिताशेषपातकायु नमः । ४० ॐ शबराय नमः । ॐ शिवदाय नमः । ॐ शिष्टाय नमः । ॐ शिष्टेष्टाय नमः । ॐ शिष्टरक्षकाय नमः । ॐ शरण्याय नमः । ॐ शरजन्मात्मने नमः । ॐ शशाङ्कन्यर्ककोटिभाय नमः । ॐ शर्वरीशधराय नमः । ॐ शौरये नमः । ॐ शिशिराय नमः । ॐ श्रोत्रियप्रियाय नमः । ॐ शम्भवे नमः । ॐ शक्रार्तिहरणाय नमः । ॐ शैलावासाय नमः । ॐ शुचिस्मिताय नमः । ॐ शिवारम्भाय नमः । ॐ शिवतमाय नमः । ॐ शरभाय नमः । ॐ शैशवाकृतये नमः । ६० ॐ शरद्घनसमुच्छायाय नमः । ॐ शिशुपालशिरोहराय नमः । ॐ षडक्षरात्मने नमः । ॐ षट्कोणाय नमः । ॐ सुदर्शनकराम्बुजाय नमः । ॐ पड्भावधर्मरहिताय नमः । ॐ षड्गुणैश्वर्यसंयुताय नमः । ॐ षडङ्गरूपिणे नमः । ॐ षट्कोशाय नमः । ॐ षट्त्रिंशाय नमः । ॐ षण्मुखाश्रयाय नमः । ॐ षोडशस्त्रीप्रियाय नमः । ॐ षड्जप्रमुखाय नमः । ॐ स्वररञ्जिताय नमः । ॐ षड्विंशकाय नमः । ॐ षडाधारनिलयाय नमः । ॐ षट्कलात्मकाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वगाय नमः । ॐ साक्षिणे नमः । ८० ॐ सर्वपूज्याय नमः । ॐ सुरेश्वराय नमः । ॐ सर्वगाय नमः । ॐ सर्वभृते नमः । ॐ सर्वस्मै नमः । ॐ सर्वेशाय नमः । ॐ सर्वशक्तिमते नमः । ॐ सर्वाधाराय नमः । ॐ सर्वसाराय नमः । ॐ सर्वात्मने नमः । ॐ सर्वभावनाय नमः । ॐसर्वावासाय नमः । ॐ सर्वशास्त्रे नमः । ॐ सर्वदृशे नमः । ॐ सर्वतोमुखाय नमः । ॐ सर्वजिते नमः । ॐ सर्वतोभद्राय नमः । ॐ सर्वार्थाय नमः । ॐ सर्वदुःखघ्ने नमः । ॐ सर्वानन्दाय नमः । १०० ॐ सर्वरूपाय नमः । ॐ सारङ्गाय नमः । ॐ सर्वकारणाय नमः । ॐ सर्वातिशायिने नमः । ॐ सूत्रात्मने नमः । ॐ सूत्रकृते नमः । ॐ सद्गुणाय नमः । ॐ सुखिने नमः । ॐ सूक्ष्माय नमः । ॐ सौदामिनीकान्ताय नमः । ॐ सिन्धुशायिने नमः । ॐ सनातनाय नमः । ॐ सङ्कर्षणाय नमः । ॐ सुरसखाय नमः । ॐ स्वर्णदीजनकाय नमः । ॐ स्वराजे नमः । ॐ सेव्यसेवितपादाब्बाय नमः । ॐ सत्यगोप्त्रे नमः । ॐ सदात्मकाय नमः । ॐ सम्पत्प्रदाय नमः । १२० ॐ समाय नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सत्यकामघ्ने नमः । ॐ सत्यसन्धाय नमः । ॐ सत्यरूपिणे नमः । ॐ सत्यवेद्याय नमः । ॐ सदागतये नमः । ॐ स्थाणवे नमः । ॐ सत्येश्वराय नमः । ॐ स्थूलाय नमः । ॐ स्थविष्टाय नमः । ॐ सुभगाय नमः । ॐ स्थिराय नमः । ॐ समुद्राय नमः । ॐ समन्ताय नमः । ॐ स्वामिने नमः । ॐ सर्वपातकभञ्जनाय नमः । ॐ स्मृताघहारिणे नमः । ॐ सौभाग्यदायकाय नमः । ॐ सदसत्पतये नमः । १४० ॐ स्वर्णाध्यक्षाय नमः । ॐ स्वर्णभूषाय नमः । ॐ स्वाहाकाराय नमः । ॐ सुधाकराय नमः । ॐ सन्ध्यारुणजटाजूटाय नमः । ॐ संसारार्णवतारकाय नमः । ॐ स्तुत्याय नमः । ॐ सभापतये नमः । ॐ स्वस्थाय नमः । ॐ सुधांशुरविलोचनाय नमः । ॐ सरसीरुहमध्यस्थाय नमः । ॐ सुन्दराय नमः । ॐ सुन्दरीश्वराय नमः । ॐ सुधाकुम्भधराय नमः । ॐ सोमाय नमः । ॐ सर्वव्यापिने नमः । ॐ सदाशिवाय नमः । ॐ सर्ववेदान्तसंवेद्याय नमः । ॐ सुशीलाय नमः । ॐ साधुकीर्तिदाय नमः । १६० ॐ सुदर्शनाय नमः । ॐ सुखकराय नमः । ॐ सुमनसे नमः । ॐ सूर्यतापनाय नमः । ॐ साम्बाय नमः । ॐ सोमधराय नमः । ॐ सौम्याय नमः । ॐ सम्भाव्याय नमः । ॐ स्वस्तिकृते नमः । ॐ स्वराय नमः । ॐ सहस्रशीर्षाय नमः । ॐ सुमुखाय नमः । ॐ सहस्राक्षाय नमः । ॐ सहस्रपादे नमः । ॐ स्वभक्तजनकल्याणाय नमः । ॐ सर्वलोकेश्वरेश्वराय नमः । ॐ सुवर्णाय नमः । ॐ सूर्यबिम्बस्थाय नमः । ॐ सत्याय नमः । ॐ संवत्सरात्मकाय नमः । १८० ॐ सर्वास्त्रधारिणे नमः । ॐ सङ्ग्रामविजयिने नमः । ॐ सर्वशास्त्रविदे नमः । ॐ सहस्रबाहवे नमः । ॐ सरसाय नमः । ॐ सर्वसत्वावलम्बनाय नमः । ॐ स्वभुवे नमः । ॐ सीतापतये नमः । ॐ सूरये नमः । ॐ सर्वशास्त्रर्थकोविदाय नमः । ॐ स्वभावोदारचरिताय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ सरीसृपेन्द्रकटकाय नमः । ॐ सुरेन्द्रात्मजसारथये नमः । ॐ सर्वंसहाय नमः । ॐ सर्वधाम्ने नमः । ॐ सनाकादिमुनीडिताय नमः । ॐ स्मरारये नमः । ॐ स्मेरवदनाय नमः । ॐ सृष्टिस्थित्यन्तकारणाय नमः । २०० ॐ सैरन्ध्रीपूजितपदाय नमः । ॐ सामगानाधिकप्रियाय नमः । ॐ सिन्धुरेन्द्राजिनधराय नमः । ॐ सीरपाणये नमः । ॐ समीरणाय नमः । ॐ सद्गतये नमः । ॐ सङ्गरहिताय नमः । ॐ साधुकृते नमः । ॐ सत्पतीश्वराय नमः । ॐ हंसाय नमः । ॐ हरये नमः । ॐ हयारूढाय नमः । ॐ हृषीकेशाय नमः । ॐ हविष्पतये नमः । ॐ हिरण्यगर्भभुवे नमः । ॐ होत्रे नमः । ॐ हविर्भोक्त्रे नमः । ॐ हिरण्मयाय नमः । ॐ हरिकेशाय नमः । ॐ हराय नमः । २२० ॐ हारिणे नमः । ॐ हव्यवाहाय नमः । ॐ हरीश्वराय नमः । ॐ हर्यक्षरूपिणे नमः । ॐ हितकृते नमः । ॐ हयग्रीवायु नमः । ॐ हतान्तकायु नमः । ॐ हरित्पालाय नमः । ॐ हिरिण्याक्षरिपवे नमः । ॐ हरिहरात्मकाय नमः । ॐ हस्तीन्द्रवरदाय नमः । ॐ हंसवाहनाय नमः । ॐ हरिणाङ्कधृशे नमः । ॐ हेमांशुकाय नमः । ॐ हेममालिने नमः । ॐ हेमाङ्गाय नमः । ॐ हेमकुण्डलाय नमः । ॐ हालाहलाङ्कितगलाय नमः । ॐ हलिने नमः । ॐ हानिविवर्जिताय नमः । २४० ॐ ळपञ्चलक्षभूतेशाय नमः । ॐ ळाप्तेजोवायुखेश्वराय नमः । ॐ क्षमाभृते नमः । ॐ क्षपणाय नमः । ॐ क्षेमाय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षेत्रनायकाय नमः । ॐ क्षौमाम्बराय नमः । ॐ क्षौद्रवाचे नमः । ॐ क्षालिताघाय नमः । ॐ क्षितीश्वराय नमः । ॐ क्षेमङ्कराय नमः । ॐ क्षेलहराय नमः । ॐ क्षीराम्बुनिधिकेतनाय नमः । ॐ अनन्तलक्षणाय नमः । ॐ अनन्ताय नमः । ॐ अनीशाय नमः । ॐ अनीहाय नमः । ॐ अव्ययाय नमः । ॐ अपराय नमः । २६० ॐ अतीन्द्रियाय नमः । ॐ अभयाय नमः । ॐ अचिन्त्याय नमः । ॐ अचलाय नमः । ॐ अद्भुतपराक्रमाय नमः । ॐ अणिमादिगुणाधाराय नमः । ॐ अग्रगण्याय नमः । ॐ अचिन्त्यशक्तिमते नमः । ॐ अभिरामाय नमः । ॐ अनवद्याङ्गाय नमः । ॐ अनिर्देश्याय नमः । ॐ अमृतविग्रहाय नमः । ॐ अजाय नमः । ॐ अद्रितनयानाथाय नमः । ॐ अप्रमेयाय नमः । ॐ अमितविक्रमाय नमः । ॐ अशेषदेवतानाथाय नमः । ॐ अघोराय नमः । ॐ अविद्याधिनाशनाय नमः । ॐ अप्रतर्क्याय नमः । २८० ॐ अपरिच्छेद्याय नमः । ॐ अजाताय नमः । ॐ अशत्रवे नमः । ॐ अनामयाय नमः । ॐ अनादिमध्यनिधनाय नमः । ॐ अनङ्गशत्रवे नमः । ॐ अधोक्षजाय नमः । ॐ अकल्मषाय नमः । ॐ अभिरूपाय नमः । ॐ अभिरामाय नमः । ॐ अनर्घ्यगुणाय नमः । ॐ अच्युताय नमः । ॐ अकारादिक्षकारान्त नमः । ॐ मातृकावीतविग्रहाय नमः । ॐ आनन्दरूपाय नमः । ॐ आनन्दाय नमः । ॐ आनन्दघनाय नमः । ॐ आश्रयाय नमः । ॐ आराध्याय नमः । ॐ आयतापाङ्गाय नमः । ३०० ॐ आपन्नार्तिविनाशनाय नमः । ॐ इन्द्रादिदेवताधीशाय नमः । ॐ इष्टापूर्तिफलप्रदाय नमः । ॐ इतिहासपुराणज्ञाय नमः । ॐ इच्चाशक्तिपरायणाय नमः । ॐ इलापतये नमः । ॐ इलानाथाय नमः । ॐ इन्दिराजानये नमः । ॐ इन्दुभासे नमः । ॐ इन्दीवरदलश्यामाय नमः । ॐ इद्धतेजसे नमः । ॐ इभाननाय नमः । ॐ ईशाय नमः । ॐ ईश्वराय नमः । ॐ ईशानाय नमः । ॐ ईतिभीतिनिवारणाय नमः । ॐ ईक्षाकृतजगत्सृष्टये नमः । ॐ ईड्याय नमः । ॐ ईहाविवर्जिताय नमः । ॐ उत्कृष्टशक्तये नमः । ३२० ॐ उत्कृष्टाय नमः । ॐ उदिताम्बरमार्गणाय नमः । ॐ उपेन्द्राय नमः । ॐ उरगाकल्पाय नमः । ॐ उत्पत्तिस्थितिनाशकृते नमः । ॐ उमापतये नमः । ॐ उदाराङ्गाय नमः । ॐ उष्णाय नमः । ॐ उत्पत्तिवर्जिताय नमः । ॐ उष्णांशवे नमः । ॐ उज्वलगुणाय नमः । ॐ उन्नतांसाय नमः । ॐ उरुक्रमाय नमः । ॐ उपप्लवभिदे नमः । ॐ उद्गीथाय नमः । ॐ उमाप्रियाय नमः । ॐ उदद्धवाय नमः । ॐ उत्साहशक्तये नमः । ॐ उद्दामकीर्तये नमः । ॐ उद्धृतभूधराय नमः । ३४० ॐ ऊर्ध्वरेतसे नमः । ॐ ऊर्ध्वपदाय नमः । ॐ ऊर्वीकृतचराचराय नमः । ॐ ऋद्धिकर्ते नमः । ॐ ऋतुकराय नमः । ॐ ऋणत्रयविमोचनाय नमः । ॐ ऋग्यजुस्सामवेदात्मने नमः । ॐ ऋजुमार्गप्रदर्शनाय नमः । ॐ एकाय नमः । ॐ एकान्तनिलयाय नमः । ॐ एजिताशेषपातकाय नमः । ॐ एणाङ्कचूडाय नमः । ॐ एकात्मने नमः । ॐ एधनीयसुखाकराय नमः । ॐ ऐङ्काराय नमः । ॐ ऐश्वर्यकराय नमः । ॐ ऐहिकामुष्मकप्रदाय नमः । ॐ ओङ्कारमूर्तये नमः । ॐ ओङ्काराय नमः । ॐ ओङ्कारार्थप्रकाशकाय नमः । ३६० ॐ औदार्यनिधये नमः । ॐ औन्नत्यप्रदाय नमः । ॐ औषधनायकाय नमः । ॐ अम्बिकापतये नमः । ॐ अम्भोजदृशे नमः । ॐ अम्बुसमद्युतये नमः । ॐ अञ्जनासुतसेव्याङ्घ्रये नमः । ॐ अन्धकघ्नाय नमः । ॐ अङ्गदाश्रयाय नमः । ॐ अम्बरात्मने नमः । ॐ अङ्गनार्थाङ्गाय नमः । ॐ अम्बरीषवरप्रदाय नमः । ॐ अस्थिमाल्याय नमः । ॐ अक्षयनिधये नमः । ॐ अष्टैश्वर्यप्रदाय नमः । ॐ अक्षराय नमः । ॐ अष्टाङ्गयोगसाध्याय नमः । ॐ अष्टमूर्तये नमः । ॐ अष्टवसुस्तुताय नमः । ॐ कपर्दिने नमः । ३८० ॐ कौस्तुभधराय नमः । ॐ कालकालाय नमः । ॐ कलानिधये नमः । ॐ कर्पूरधवलाय नमः । ॐ कृष्णाय नमः । ॐ कपालिने नमः । ॐ कंसमर्दनाय नमः । ॐ कैलासवासिने नमः । ॐ कमठाय नमः । ॐ कृत्तिवासाय नमः । ॐ कृपानिधये नमः । ॐ कामेशाय नमः । ॐ केशवाय नमः । ॐ कुल्याय नमः । ॐ कैवल्यफलदायकाय नमः । ॐ कुबेरबन्धवे नमः । ॐ कौन्तेयसारथये नमः । ॐ कनकार्चिताय नमः । ॐ कैटभारये नमः । ॐ क्रतुध्वंसिने नमः । ४०० ॐ क्रतुभुजे नमः । ॐ क्रतुपालकाय नमः । ॐ कल्पहारहिताय नमः । ॐ कर्त्रे नमः । ॐ कर्मबन्धहरायु नमः । ॐ कृतये नमः । ॐ कोदण्डपाणये नमः । ॐ कवचिने नमः । ॐ कुण्डलिने नमः । ॐ कलभूषणाय नमः । ॐ किरातविग्रहाय नमः । ॐ कल्किने नमः । ॐ किङ्किणीजालभूषणाय नमः । ॐ कौशेयवसनाय नमः । ॐ क्रान्ताय नमः । ॐ कुशलाय नमः । ॐ कीर्तिवर्धनाय नमः । ॐ कृशानुरेतसे नमः । ॐ कालीयभञ्जनाय नमः । ॐ क्षेशनाशनाय नमः । ४२० ॐ कदम्बवासिने नमः । ॐ कल्याणदायिने नमः । ॐ कमललोचनाय नमः । ॐ कुप्याय नमः । ॐ कुक्षिस्थभुवनाय नमः । ॐ क्रान्ताशेषचराचराय नमः । ॐ कोटिवैश्रवणश्रीदाय नमः । ॐ कोटिमन्मथसुन्दराय नमः । ॐ कोटीन्दुजगदानन्दिने नमः । ॐ कोटिब्रह्माण्डपालकाय नमः । ॐ कोटिसूर्यप्रतीकाशाय नमः । ॐ कोटियज्ञसमाह्वयाय नमः । ॐ कोटिब्रह्मसृगैश्वर्याय नमः । ॐ कोटिशक्तिपरीवृताय नमः । ॐ खण्डेन्दुशेखराय नमः । ॐ खण्डिने नमः । ॐ खट्वाङ्गिने नमः । ॐ खगवाहनाय नमः । ॐ ख्यातिताय नमः । ॐ ख्यातिमते नमः । ४४० ॐ खस्थाय नमः । ॐ खेचराय नमः । ॐ खेचरेडिताय नमः । ॐ खरारये नमः । ॐ खण्डपरशवे नमः । ॐ खण्डेन्दुनिटिलोज्वलाय नमः । ॐ खण्डितप्रणताघौघाय नमः । ॐ खेदहृते नमः । ॐ खेटकायुधाय नमः । ॐ गङ्गाधराय नमः । ॐ गिरिधराय नमः । ॐ गिरिधन्विने नमः । ॐ गदाधराय नमः । ॐ गङ्गाप्रबोधाय नमः । ॐ गोविन्दाय नमः । ॐ गौरीशाय नमः । ॐ गरुडध्वजाय नमः । ॐ गिरीशाय नमः । ॐ गोपतये नमः । ॐ गोप्त्रे नमः । ४६० ॐ गोमान्ताय नमः । ॐ गोक्षिगौरवाय नमः । ॐ गोवर्धनधराय नमः । ॐ गोप्याय नमः । ॐ गिरिबन्धवे नमः । ॐ गुहाश्रयाय नमः । ॐ गम्भीराय नमः । ॐ गगनाकाराय नमः । ॐ गद्यपद्यपरिष्कताय नमः । ॐ गरीयसे नमः । ॐ ग्रामणये नमः । ॐ गण्याय नमः । ॐ गोपालाय नमः । ॐ गोधनप्रदाय नमः । ॐ गुरवे नमः । ॐ गानप्रियाय नमः । ॐ गोष्ठिने नमः । ॐ गुणातीताय नमः । ॐ गुणाग्रणये नमः । ॐ गायत्रीवल्लभाय नमः । ४८० ॐ गेयाय नमः । ॐ गन्धर्वकुलवन्दिताय नमः । ॐ ग्रहपीडाहराय नमः । ॐ गोधाय नमः । ॐ गतिभ्रष्टगतिप्रदाय नमः । ॐ घनाघनाय नमः । ॐ घनश्यामाय नमः । ॐ घण्टाकर्णवरप्रदाय नमः । ॐ घण्टाविभूषणाय नमः । ॐ घोराय नमः । ॐ घस्मराय नमः । ॐ घसृणान्तकाय नमः । ॐ घृणिने नमः । ॐ घृणानिधये नमः । ॐ घोषाय नमः । ॐ घातिताखिलपातकाय नमः । ॐ घूर्णिताशेषभुवनाय नमः । ॐ घटकेशाय नमः । ॐ घृतप्रियाय नमः । ॐ ङान्तसारस्वरमयाय नमः । ५०० ॐ ङान्तसामार्थतत्त्वविदे नमः । ॐ चन्द्रपीडाय नमः । ॐ चन्द्रपाणये नमः । ॐ चन्द्रकान्ताय नमः । ॐ चतुर्भुजाय नमः । ॐ चराचरपित्रे नमः । ॐ चण्डाय नमः । ॐ चण्डीशाय नमः । ॐ चण्डविक्रमाय नमः । ॐ चिद्रूपाय नमः । ॐ चेतनाधीशाय नमः । ॐ चिन्तितार्थप्रदायकाय नमः । ॐ चिरन्तनाय नमः । ॐ चिराराध्याय नमः । ॐ चित्रवेषाय नमः । ॐ चिदम्बराय नमः । ॐ चिद्घनाय नमः । ॐ चिन्मयाय नमः । ॐ चित्राय नमः । ॐ चिदानन्दाय नमः । ५२० ॐ चिदम्बुधये नमः । ॐ चन्द्रायुधाय नमः । ॐ चन्द्रमुखाय नमः । ॐ चन्द्रिकाधवलस्मिताय नमः । ॐ चित्रभानवे नमः । ॐ चित्ररूपाय नमः । ॐ चित्रवीर्याय नमः । ॐ चराचराय नमः । ॐ चित्रकर्मणे नमः । ॐ चित्रगतये नमः । ॐ चन्द्राय नमः । ॐ चाणूरमर्दनाय नमः । ॐ चतुराय नमः । ॐ चतुरास्येड्याय नमः । ॐ चतुर्वर्गफलप्रदाय नमः । ॐ चार्वङ्गाय नमः । ॐ चर्वणपराय नमः । ॐ चारुचन्दनचर्चिताय नमः । ॐ चामीकरगृहान्तस्थाय नमः । ॐ चामरानिलसेविताय नमः । ५४० ॐ चिन्तामणये नमः । ॐ छिन्नतपसे नमः । ॐ चूर्णितापन्महाचलाय नमः । ॐ छन्दोमयाय नमः । ॐ छिन्नपाशाय नमः । ॐ छन्दोगाय नमः । ॐ छिन्नसंशयाय नमः । ॐ छेदितासुरशस्त्रास्त्राय नमः । ॐ छेदिताखिलपातकाय नमः । ॐ छादितात्मप्रभावाय नमः । ॐ छत्रीकृतफणीश्वराय नमः । ॐ जगद्धर्ते नमः । ॐ जगद्भर्त्रे नमः । ॐ जगज्ज्येष्ठाय नमः । ॐ जनार्दनाय नमः । ॐ जगत्प्राणाय नमः । ॐ जगद्भाव्याय नमः । ॐ जगज्ज्योतये नमः । ॐ जगन्मयाय नमः । ॐ जगद्भन्धवे नमः । ५६० ॐ जगत्साक्षिणे नमः । ॐ जगदादये नमः । ॐ जगत्पतये नमः । ॐ जह्नुजालङ्कृतजटाय नमः । ॐ जाह्नवीजनकाय नमः । ॐ जयाय नमः । ॐ जैत्राय नमः । ॐ जलन्धरहराय नमः । ॐ जरामृत्युनिवारणाय नमः । ॐ जानकीवल्लभाय नमः । ॐ जेत्रे नमः । ॐ जितक्रोधाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जितात्मने नमः । ॐ जितपञ्चेषवे नमः । ॐ जितासवे नमः । ॐ जीवितेश्वराय नमः । ॐ जाड्यहारिणे नमः । ॐ जन्महराय नमः । ॐ ज्योतिर्मूर्तये नमः । ५८० ॐ जलेश्वराय नमः । ॐ झल्लरीवाद्यमुदिताय नमः । ॐ झषकेतनदर्पघ्ने नमः । ॐ ज्ञानगम्याय नमः । ॐ ज्ञानपालाय नमः । ॐ ज्ञानात्मने नमः । ॐ ज्ञानसागराय नमः । ॐ ज्ञातृज्ञानज्ञेयरूपाय नमः । ॐ ज्ञानदाय नमः । ॐ ज्ञानदीपकाय नमः । ॐ टङ्काक्षसूत्रहस्ताब्जाय नमः । ॐ टङ्कीकृतरसातलाय नमः । ॐ ठकारयुक्तमन्त्रेड्याय नमः । ॐ ठान्तमन्त्रप्रसादकाय नमः । ॐ डमरुव्यस्तहस्ताग्राय नमः । ॐ डिम्बिकासुरनाशनाय नमः । ॐ डाकिनीगणसंवीताय नमः । ॐ डोलाखेलनलालसाय नमः । ॐ डिण्डीरपुञ्जधवलाय नमः । ॐ डिण्डिमध्वनिसेविताय नमः । ६०० ॐ ढक्कानिनादसंप्रीताय नमः । ॐ डुण्ढिविघ्नेशपूजिताय नमः । ॐ णपञ्चलक्षसंप्रीताय नमः । ॐ णान्तवाक्यरणार्थविदे नमः । ॐ त्रिगुणात्मने नमः । ॐ त्रिकालज्ञाय नमः । ॐ त्रिपुरारये नमः । ॐ त्रिविक्रमाय नमः । ॐ त्रिलोचनाय नमः । ॐ तीर्थपादाय नमः । ॐ त्रिलोकेशाय नमः । ॐ त्रयीमयाय नमः । ॐ त्रयीवेद्याय नमः । ॐ त्रयीश्वासाय नमः । ॐ त्रिशूलिने नमः । ॐ तार्क्ष्यकेतनाय नमः । ॐ तेजोमण्डलदुर्धर्षाय नमः । ॐ तापत्रयनिवारणाय नमः । ॐ स्तुत्याय नमः । ॐ स्तोत्रप्रियाय नमः । ६२० ॐ तुष्टाय नमः । ॐ तपस्तोमफलप्रदाय नमः । ॐ तपनाय नमः । ॐ तापसाय नमः । ॐ तापहारिणे नमः । ॐ तापसवल्लभाय नमः । ॐ तारकाय नमः । ॐ ताटकारातये नमः । ॐ तारकब्रह्ममन्त्रविदे नमः । ॐ थबीजमन्त्रसन्तुष्टाय नमः । ॐ थवर्णप्रतिपादकाय नमः । ॐ दुर्वाससे नमः । ॐ दौपदीवन्द्याय नमः । ॐ दुःखाब्धिबडबानलाय नमः । ॐ दैत्यारये नमः । ॐ दक्षिणामूर्तये नमः । ॐ दुग्धाम्भोनिधिसंश्रयाय नमः । ॐ दारिद्र्यवनदावाग्नये नमः । ॐ दत्तात्रेयाय नमः । ॐ दुरासदाय नमः । ६४० ॐ देवदेवाय नमः । ॐ दृढप्रज्ञाय नमः । ॐ दान्ताय नमः । ॐ दुर्लभदर्शनाय नमः । ॐ दामोदराय नमः । ॐ दानशीलाय नमः । ॐ दयालवे नमः । ॐ दीनवत्सलाय नमः । ॐ दक्षाय नमः । ॐ दक्षाध्वरध्वंसिने नमः । ॐ दुश्यासनकुलान्तकाय नमः । ॐ दुरन्तमहिम्ने नमः । ॐ दूराय नमः । ॐ दुष्पाराय नमः । ॐ दुष्प्रधर्षणाय नमः । ॐ दुर्ज्ञेयाय नमः । ॐ दुर्जयाय नमः । ॐ दीर्घबाहवे नमः । ॐ दुष्टनिबर्हणाय नमः । ॐ दिगीशायु नमः । ६६० ॐ दितिसम्पूज्याय नमः । ॐ दिग्वाससे नमः । ॐ दिविषस्पतये नमः । ॐ दशकण्ठासुरश्रेणिपूजिताङ्घ्रिसरोरुहाय नमः । ॐ दण्डकारण्यसञ्चारिणे नमः । ॐ दण्डपाणिसमर्चिताय नमः । ॐ दण्डितासुरदोर्दण्डाय नमः । ॐ दशश्चन्दननन्दनाय नमः । ॐ दहराकाशमध्यस्थाय नमः । ॐ देहकृद्भयनाशनाय नमः । ॐ दरहासाय नमः । ॐ दयामूर्तये नमः । ॐ दिव्यकीर्तये नमः । ॐ दिवस्पतये नमः । ॐ ध्यानगम्याय नमः । ॐ ध्येयमूर्तये नमः । ॐ ध्यानातीताय नमः । ॐ धुरन्धराय नमः । ॐ धन्विने नमः । ॐ धर्माय नमः । ६८० ॐ धनाध्यक्षाय नमः । ॐ धातृपापनिषूदनाय नमः । ॐ धृष्णये नमः । ॐ धृतिप्रदाय नमः । ॐ धात्रे नमः । ॐ धार्मिकाय नमः । ॐ धर्मपालकाय नमः । ॐ धूर्जटये नमः । ॐ धेनुकरिपवे नमः । ॐ धत्तूरकुसुमप्रियाय नमः । ॐ धूष्पतये नमः । ॐ धूतपापौघाय नमः । ॐ धनदाय नमः । ॐ धन्यसेविताय नमः । ॐ नटेशाय नमः । ॐ नाट्यकुशलाय नमः । ॐ नीलकण्ठाय नमः । ॐ निरामयाय नमः । ॐ नित्यदाय नमः । ॐ नित्यसन्तुष्टाय नमः । ७०० ॐ नित्यानन्दाय नमः । ॐ निराश्रयाय नमः । ॐ निर्विकाराय नमः । ॐ निराधाराय नमः । ॐ निष्प्रपञ्चाय नमः । ॐ निरुत्तराय नमः । ॐ निरञ्जनाय नमः । ॐ निर्विकल्पाय नमः । ॐ निर्लेपाय नमः । ॐ निरुपद्रवाय नमः । ॐ नराय नमः । ॐ नियन्त्रकल्याणाय नमः । ॐ नरसिंहाय नमः । ॐ नरेष्टदाय नमः । ॐ नारायणाय नमः । ॐ नराधीशाय नमः । ॐ निवृत्यात्मने नमः । ॐ निगूढगाय नमः । ॐ नन्दीशाय नमः । ॐ नन्दतनयाय नमः । ७२० ॐ नाकेशाय नमः । ॐ नरकान्तकाय नमः । ॐ पिनाकिने नमः । ॐ पङ्कजकराय नमः । ॐ पूर्णाय नमः । ॐ पूर्णार्थकारकाय नमः । ॐ पुराणपुरुषाय नमः । ॐ पुण्याय नमः । ॐ पटवे नमः । ॐ पशुपतये नमः । ॐ पराय नमः । ॐ प्रियंवदाय नमः । ॐ प्रियकराय नमः । ॐ प्रणवाय नमः । ॐ प्रणवार्थकाय नमः । ॐ परमात्मने नमः । ॐ परब्रह्मणे नमः । ॐ परञ्ज्योतये नमः । ॐ परन्तपाय नमः । ॐ परार्थाय नमः । ७४० ॐ परमार्थज्ञाय नमः । ॐ परतत्त्वावबोधकाय नमः । ॐ परानन्दाय नमः । ॐ पराव्यक्ताय नमः । ॐ परन्धाम्ने नमः । ॐ परोदयाय नमः । ॐ पद्रार्चिताय नमः । ॐ पद्मनाभाय नमः । ॐ पद्मेशाय नमः । ॐ पद्मबान्धवाय नमः । ॐ परेशाय नमः । ॐ पार्थवरदाय नमः । ॐ पशुपाशविमोचनाय नमः । ॐ पार्वतीशाय नमः । ॐ पीतवाससे नमः । ॐ पुरन्दरसुरार्चिताय नमः । ॐ पुण्डरीकाजिनधराय नमः । ॐ पुण्डरीकदलेक्षणाय नमः । ॐ पुण्डरीकपुराध्यक्षाय नमः । ॐ पुण्डरीकसमप्रभाय नमः । ७६० ॐ पुण्यशीलाय नमः । ॐ पुण्यकीर्तये नमः । ॐ पुण्यगम्याय नमः । ॐ पुरान्तकाय नमः । ॐ पूतनाजीवितहराय नमः । ॐ पूतनाम्ने नमः । ॐ पुरातनाय नमः । ॐ फणिभूषाय नमः । ॐ फणिपतये नमः । ॐ फणिकुण्डलमण्डिताय नमः । ॐ फणीन्द्रशायिने नमः । ॐ फालाक्षाय नमः । ॐ फलभुजे नमः । ॐ फलदायकाय नमः । ॐ ब्रह्माङ्गघ्ने नमः । ॐ बलिध्वंसिने नमः । ॐ ब्रह्मविदे नमः । ॐ ब्रह्मवित्तमाय नमः । ॐ ब्रह्मज्योतये नमः । ॐ ब्रह्मकृतये नमः । ७८० ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मवन्दिताय नमः । ॐ ब्रह्मेन्द्रवरदाय नमः । ॐ ब्रह्मपारगाय नमः । ॐ ब्रह्मवत्सलाय नमः । ॐ ब्रह्माण्डविग्रहाय नमः । ॐ ब्रह्मणे नमः । ॐ बृहत्तेजसे नमः । ॐ बृहत्तपसे नमः । ॐ बहुशक्तये नमः । ॐ बालरूपाय नमः । ॐ बलोन्माथिने नमः । ॐ बलोत्कटाय नमः । ॐ बन्धुराय नमः । ॐ बाणवरदाय नमः । ॐ बुधाय नमः । ॐ भगाय नमः । ॐ भूतपतये नमः । ॐ भीमाय नमः । ॐ भीष्ममुक्तिप्रदाय नमः । ८०० ॐ भवाय नमः । ॐ भाग्यदाय नमः । ॐ भगवते नमः । ॐ भोगिने नमः । ॐ भवाय नमः । ॐ भयायु नमः । ॐ भयापहाय नमः । ॐ भगनेत्रहराय नमः । ॐ भद्राय नमः । ॐ भस्मोद्धूलितविग्रहाय नमः । ॐ भस्मशायिने नमः । ॐ भवानीशाय नमः । ॐ भूतात्मने नमः । ॐ भूतनायकाय नमः । ॐ भार्गवाय नमः । ॐ भार्गवगुरवे नमः । ॐ भुक्तिमुक्तिफलप्रदाय नमः । ॐ भवप्रियाय नमः । ॐ भवद्वेषिणे नमः । ॐ भोक्त्रे नमः । ८२० ॐ भुवनपालकाय नमः । ॐ महेश्वराय नमः । ॐ महायोगिने नमः । ॐ महावीराय नमः । ॐ महामनसे नमः । ॐ महाकर्मणे नमः । ॐ महाकीर्तये नमः । ॐ महौजसे नमः । ॐ महिमोद्धताय नमः । ॐ महौषधये नमः । ॐ महीभर्त्रे नमः । ॐ महोदाराय नमः । ॐ महामतये नमः । ॐ महानन्दाय नमः । ॐ महापुण्याय नमः । ॐ महाभाग्याय नमः । ॐ महागुणाय नमः । ॐ महारथाय नमः । ॐ महाधन्विने नमः । ॐ महाविद्याय नमः । ८४० ॐ महोदयाय नमः । ॐ महापातकविध्वंसिने नमः । ॐ महोरगवरप्रदाय नमः । ॐ महालिङ्गाय नमः । ॐ महाश‍ृङ्गाय नमः । ॐ महामोहप्रभञ्जनाय नमः । ॐ महाप्रभावाय नमः । ॐ महिम्ने नमः । ॐ मणिमाणिक्यभूषणाय नमः । ॐ मृत्युञ्जययाय नमः । ॐ मधुध्वंसिने नमः । ॐ मायेशाय नमः । ॐ माधवाय नमः । ॐ मुनये नमः । ॐ मोहहर्त्रे नमः । ॐ मोक्षदात्रे नमः । ॐ मुकुन्दाय नमः । ॐ मदनान्तकाय नमः । ॐ मुरारये नमः । ॐ मङ्गलकराय नमः । ८६० ॐ मङ्गलेशाय नमः । ॐ मनोहराय नमः । ॐ मार्ताण्डमण्डलाङ्कस्थाय नमः । ॐ मार्कण्डेयशरण्यदाय नमः । ॐ मन्युमते नमः । ॐ मन्युफलदाय नमः । ॐ मन्यवे नमः । ॐ मन्युपतये नमः । ॐ महते नमः । ॐ यशस्विने नमः । ॐ यज्ञवाराहाय नमः । ॐ यज्ञाङ्गाय नमः । ॐ यज्ञसारथये नमः । ॐ यजमानाय नमः । ॐ यज्ञपालाय नमः । ॐ यज्ञाय नमः । ॐ यज्ञफलप्रदाय नमः । ॐ यन्त्रिताघौघसञ्चाराय नमः । ॐ यमभीतिहराय नमः । ॐ यमिने नमः । ८८० ॐ योगिने नमः । ॐ योगजनानन्दाय नमः । ॐ योगीशाय नमः । ॐ योगदर्शकाय नमः । ॐ यतात्मने नमः । ॐ यादवपतये नमः । ॐ यक्षाय नमः । ॐ यक्षसख्यै नमः । ॐ यूने नमः । ॐ रामार्चिताय नमः । ॐ रमानाथाय नमः । ॐ रुद्राय नमः । ॐ रुद्रविमोहनाय नमः । ॐ राज्यप्रदाय नमः । ॐ रामभद्राय नमः । ॐ रम्याय नमः । ॐ रामाय नमः । ॐ रणाग्रणिने नमः । ॐ राजराजार्चितपदाय नमः । ॐ रावणारये नमः । ९०० ॐ रणोद्धताय नमः । ॐ रथाङ्गपाणये नमः । ॐ रुचिराय नमः । ॐ रत्नग्रैवेयकाङ्गदाय नमः । ॐ रत्नसिंहासनासीनाय नमः । ॐ रजताद्रिनिकेतनाय नमः । ॐ रत्नाकराय नमः । ॐ राजहंसाय नमः । ॐ रोचिष्णवे नमः । ॐ रोगभेषजाय नमः । ॐ राकेन्दुवदनाय नमः । ॐ रौद्ररूपाय नमः । ॐ रौरवतारकाय नमः । ॐ लोकबन्धवे नमः । ॐ लोकसाक्षिणे नमः । ॐ लोकनाथाय नमः । ॐ लयातिगाय नमः । ॐ लक्ष्याय नमः । ॐ लक्ष्यपतये नमः । ॐ लक्ष्मीलक्षणाय नमः । ९२० ॐ लक्ष्मणाग्रजाय नमः । ॐ लावण्यजलधये नमः । ॐ लोलकुण्डलाय नमः । ॐ ललिताकृतये नमः । ॐ ललामिभूतदहनाय नमः । ॐ लाभाय नमः । ॐ लङ्केशपालकाय नमः । ॐ विश्वामरेश्वराय नमः । ॐ विदुषे नमः । ॐ वरदाय नमः । ॐ वासवानुजाय नमः । ॐ वामदेवाय नमः । ॐ वासुदेवाय नमः । ॐ वन्द्याय नमः । ॐ विष्णवे नमः । ॐ वृषाकपये नमः । ॐ वैकुण्ठवासिने नमः । ॐ विश्वात्मने नमः । ॐ विश्वभृते नमः । ॐ विश्वभावनाय नमः । ९४० ॐ विश्वनाथाय नमः । ॐ विश्वधाम्ने नमः । ॐ विश्वसृजे नमः । ॐ विश्वपालकाय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वरूपाय नमः । ॐ विश्वदीप्तये नमः । ॐ विचक्षणाय नमः । ॐ विरूपाक्षाय नमः । ॐ विशालाक्षाय नमः । ॐ वृषाङ्काय नमः । ॐ वृषभान्तकाय नमः । ॐ वीतरागाय नमः । ॐ वीतमदाय नमः । ॐ वीतभीतये नमः । ॐ विमत्सराय नमः । ॐ वियतात्मने नमः । ॐ विधवे नमः । ॐ वैद्याय नमः । ॐ व्योमकेशाय नमः । ९६० ॐ वियत्पदाय नमः । ॐ वाक्पतये नमः । ॐ वातरशनाय नमः । ॐ वनमालिने नमः । ॐ वनेश्वराय नमः । ॐ वल्लभाय नमः । ॐ वल्लवीनाथाय नमः । ॐ वर्याय नमः । ॐ वासुकिकङ्कणाय नमः । ॐ विष्वक्सेनाय नमः । ॐ वषट्काराय नमः । ॐ वरिष्ठाय नमः । ॐ वरदक्षकाय नमः । ॐ वाग्मिने नमः । ॐ विज्ञानजलधये नमः । ॐ वाक्प्रदाय नमः । ॐ वाङ्मयाय नमः । ॐ विभवे नमः । ॐ विधये नमः । ॐ विधातृजनकाय नमः । ९८० ॐ वागतीताय नमः । ॐ वशंवदाय नमः । ॐ वदान्याय नमः । ॐ विविधाकाराय नमः । ॐ वर्णिने नमः । ॐ वर्णाश्रमाधिपाय नमः । ॐ व्यासाय नमः । ॐ व्याघ्राजिनधराय नमः । ॐ वज्रपाणये नमः । ॐ विरोचनाय नमः । ॐ विभावसवे नमः । ॐ विविक्तात्मने नमः । ॐ विशोकाय नमः । ॐ विजराय नमः । ॐ विराजे नमः । ॐ वेदान्तवेद्याय नमः । ॐ वेदात्मने नमः । ॐ वराहाय नमः । ॐ विषमेक्षणाय नमः । ॐ वृन्दारजनमन्दाराय नमः । १००० ॐ वाञ्छितार्थफलप्रदाय नमः । १००१ इति श्रीशङ्करनारायणसहस्रनामावलिः समाप्ता । ॥ ॐ तत्सत् शङ्करनारायणार्पणमस्तु ॥ Encoded and proofread by Vani V vanirvs at gmail.com
% Text title            : Shankara Narayana Sahasranamavali 
% File name             : shaMkaranArAyaNasahasranAmAvaliH.itx
% itxtitle              : shaNkaranArAyaNasahasranAmAvaliHastotram (skAndapurANe sahyAdrikhaNDe)
% engtitle              : Shankara Narayana Sahasra Namavali
% Category              : shiva, vishhnu, sahasranAmAvalI, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vani V vanirvs at gmail.com
% Proofread by          : Vani V vanirvs at gmail.com
% Description/comments  : skAndapurANe sahyAdrikhaNDe sanatkumArasaMhitAyAM brahmanAradasaMvAde
% Indexextra            : (Kannada)
% Latest update         : December 29, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org