शक्तिपञ्चाक्षरस्तुतिः

शक्तिपञ्चाक्षरस्तुतिः

श्रीमणिवाचककृता (ॐ नमः शिवाय ह्रीं श्रीं ।) ओङ्कारवर्णवरमन्दिरमध्यगाय ओङ्कारसंस्तुतनिजामल कीर्तनाय । ओङ्कारमध्यसदनाश्रितपादुकाय ओङ्कारपीठनटनाय नतोऽस्मि तुभ्यम् ॥ १॥ नानाचराचरजनान्तर संस्थिताय नागारिवाहनदृगम्बुजपूजिताय । नागेन्द्रहस्तजलसिक्तजटातटाय नन्दीकृतात्मनटनाय नतोऽस्मि तुभ्यम् ॥ २॥ मन्दानुजालिवर केलिसभाजटाय मालाकरामलमनोगतपादुकाय । मन्त्रात्मकाय मलहीनद्विजार्चिताय मन्दारभूमिनटनाय नतोऽस्मि तुभ्यम् ॥ ३॥ शिवाकृताश्वनिचयाय शिवाभिधाय शिञ्जानलाञ्छनलसच्छुभनूपुराय । शिलासुमार्पणचणाय मुदङ्कराय शिवप्रदात्मनटनाय नतोऽस्मि तुभ्यम् ॥ ४॥ वाणीशवाग्भवतुरङ्गमवाहनाय वाणीविलासद-निजाङ्घ्रिसरोजभाजे । वन्दीकरामलकृतातुलपिष्टजालैः वशीकृतात्मनटनाय नतोऽस्मि तुभ्यम् ॥ ५॥ यमानुजाजलनिमग्ननृपार्चिताय यन्तुःशिरश्शकलभूषणभूषिताय । यमादियोगमृगितामलपादुकाय यतीशचित्तनटनाय नतोऽस्मि तुभ्यम् ॥ ६॥ ह्रीङ्कारमन्त्रसुममाक्षिकनामधेयां ह्रीङ्कारसत्वपदवीं मुनिसेव्यमानाम् । ह्रीङ्कारमन्त्रनुतपादसरोजयुग्मां ह्रीङ्कारमन्त्रतनुमाकलयामि चित्ते ॥ ७॥ श्रीसङ्घदानचणचित्रचरित्रजालां श्रीनाथमुख्यनिमिषेतर सन्नुतां ताम् । श्रीमत्कुलाचलसुतां शिवकामिनाम्नीं श्रीशङ्कराङ्कनिलयां सततं नतोऽस्मि ॥ ८॥ माणिक्यवाचककृतस्तवमद्भुतं यः पूजावसानसमये पठतीशभक्तः । तस्येष्टवाक्सिद्धिधनादिमार्थान् सद्यो ददाति नितरां नटराजराजः ॥ ९॥ इति श्रीमणिवाचककृता शक्तिपञ्चाक्षरस्तुतिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : Shaktipanchakshara Stuti
% File name             : shaktipanchAkSharastutiH.itx
% itxtitle              : shaktipanchAkSharastutiH (maNivAchakakRitA)
% engtitle              : shaktipanchAkSharastutiH
% Category              : shiva, devI, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : maNivAchaka
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org