नन्दिकेशप्रोक्ता शङ्करानुग्रहमहिमा

नन्दिकेशप्रोक्ता शङ्करानुग्रहमहिमा

सर्वाराध्यतमः शर्वः सर्वदेति प्रमा परम् । भक्तिरेषा प्रवृद्धाऽस्ति शङ्करानुग्रहात् खलु ॥ १॥ शङ्करानुग्रहान्नास्ति लोके किमपि दुर्लभम् । अतः सा दुर्लभा भक्तिरस्माकमभिवर्धते ॥ २॥ शिवभक्तिसुधाधारा भुक्तिधारापरम्परा । सा तावद्भूरिपुण्यानां हाराणामेव जायते ॥ ३॥ हारोपहारपुष्टाङ्गाः शाङ्गाः शङ्गानुषङ्गिणः । शङ्गलिङ्गार्चनरताः शङ्गभक्तिपरायणाः ॥ ४॥ शिवभक्तिसुधापानपीनानां चरणाम्बुजम् । स्मृत्वापि मुक्तः पापेभ्यो भविष्यत्येव मानवः ॥ ५॥ सहसा न भवत्येव शिवभक्तिः सुधामयी । सुधा मर्त्यैः कथं प्राप्या विना यत्नेन केन वा ॥ ६॥ न यत्नैर्वापि तपसा शिवभक्तिः परन्तु सा । शिवानुग्रहमात्रेण भविष्यति न संशयः ॥ ७॥ ॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्ता शङ्करानुग्रहमहिमा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४३। ४६-५२ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 43. 46-52 .. Proofread by Ruma Dewan
% Text title            : Nandikeshaprokta Shankaranugraha Mahima
% File name             : shankarAnugrahamahimAnandikeshaproktA.itx
% itxtitle              : shaNkarAnugrahamahimA nandikeshaproktA (shivarahasyAntargatA)
% engtitle              : shankarAnugrahamahimA nandikeshaproktA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 43| 46-52 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org