शङ्करप्रार्थनास्तोत्रम्

शङ्करप्रार्थनास्तोत्रम्

%२१ शङ्कर सुखकर गुरो परमदेव देहि मयि ते दृश उरोरसकृदेव । किङ्करवरामरतरो परमदेव पात लवमद्य गतरोष जितदेव ॥ १॥ पूर्णकरुणाञ्चितकटाक्षवरदृष्ट्या तापशमनं कुरु ममार्य वरदृष्ट्या । नैव मम तिष्ठति नमःसदनुशिष्ट्या ज्ञातमिदमर्थितमिहेदमपि दिष्ट्या ॥ २॥ कर्मभिपरपारभववारिधिनिरस्तम् काममुखघोरमकरार्तमपशस्तम् । जन्ममुखवीचिभिरतस्तत उदस्तम् त्रस्तमित उद्धर गृहाण मम हस्तम् ॥ ३॥ त्रस्तशरणार्थिकरुणोक्तमपि किं ते न श्रुतमपीदृश उपेक्ष्य इह किं ते । उद्धरणमस्य करुणाकर कियत्ते- ऽथापि न मनो द्रवति कोमलमहो ते ॥ ४॥ प्रसीद मे सागस आर्तबन्धो कारुण्यसिन्धोऽनुपमास्तबन्धो । बन्धो मृषापि व्यथयत्ययं माम् स्वप्नोपमं छिन्ध्यव सर्वतो माम् ॥ ५॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं प्रार्थनास्तोत्रं सम्पूर्णम् ।
% Text title            : Shankara Prarthana Stotram
% File name             : shankaraprArthanAstotram.itx
% itxtitle              : shaNkaraprArthanAstotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : shankaraprArthanAstotram
% Category              : shiva, vAsudevAnanda-sarasvatI
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org