श्रीशङ्करप्रपत्तिस्तोत्रम्

श्रीशङ्करप्रपत्तिस्तोत्रम्

(शिवरहस्यान्तर्गते उग्राख्ये) यत्पादपद्मं निगमान्तवेद्यं यत्पादपद्मं मुनिवृन्दवन्द्यम् । यत्पादपद्मं विधिविष्णुमृग्यं तत्पादपद्मं शरणं व्रजामि ॥ १७४॥ यत्पादपद्याम्बुजमादिविष्णुः स्वनेत्रपद्मेन मनोहरेण । समर्चायामास तदर्चनेन सौभाग्यमुक्ति सुलभेन लप्स्ये ॥ १७५॥ यत्पादपद्माम्बुजरेणुमिष्टं मुकुन्दचन्द्रेन्द्र चतुर्मुखाद्याः । समर्चयन्त्यन्वहमादरेण तत्पादपद्मं शरणं व्रजामि ॥ १७६॥ यन्नामसङ्कीर्तनमेकमेव विनाशयत्याशु महाघसङ्घम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १७७॥ यन्नाममात्रोच्चरणेन सद्यो धन्या भवन्त्येव हि पापिनोऽपि । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १७८॥ यन्नाम देहक्षयपूर्वकाले स्मृतं ददात्येव हि मोक्षमेकम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १७९॥ यन्नामतत्त्वं न विधिर्विदेद यन्नामतत्त्वं न विवेद विष्णुः । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८०॥ यन्नामतत्त्वं न विवेद वेदो- ऽप्यनन्तशाखः सकलस्वरूपः । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८१॥ यन्नामसंसारसमुद्रमुद्रा- विद्रावकं सर्वभयापहारि । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८२॥ यन्नामदिव्यामृतपानसक्ता निन्दन्ति देवानपि विष्णुमुख्यान् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८३॥ यन्नामपीयूषमपीय मूढा भवन्ति संसारसमुद्रमग्नाः । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८४॥ यन्नाम गोकोटिसहस्रकोटि- प्रदानपुण्याधिकपुण्यपुण्यम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८५॥ यन्नाम यागायुतकोटिकोटि- सहस्रपुण्याधिकपुण्यपुण्यम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८६॥ यन्नाम मत्तोन्नतदन्तिकोटि- प्रदानपुण्याधिकपुण्यपुण्यम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८७॥ यन्नाम रत्नोन्नतकोटिकोटि तुला प्रदानाधिकपुण्यपुण्यम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८८॥ यन्नाम शुभ्रोत्तमवाजिकोटि- प्रदानपुण्याधिकपुण्यपुण्यम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १८९॥ यन्नाम सन्तप्तसुवर्णकोटि- कोटिप्रदानाधिकपुण्यपुण्यम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १९०॥ यन्नाम कन्याजनकोटिकोटि- प्रदानपुण्याधिकपुण्यपुण्यम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १९१॥ यन्नाम सस्यावृतासर्वपृथ्वी- प्रदानपुण्याधिकपुण्यपुण्यम् । तं देवमीशं शरणं व्रजामि ब्रह्मेन्द्रविष्ण्वादिसुरैकवन्द्यम् ॥ १९२॥ ॥ इति शिवरहस्यान्तर्गते श्रीशङ्करप्रपत्तिस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २१। १७४-१९२॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 21 . 174-192.. Proofread by Ruma Dewan
% Text title            : Shri Shankaraprapatti Stotram
% File name             : shankaraprapattistotram.itx
% itxtitle              : shaNkaraprapattistotram (shivarahasyAntargatam)
% engtitle              : shankaraprapattistotram
% Category              : shiva, shivarahasya, prapatti, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 21| 174-192||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org