शरभहृदयम्

शरभहृदयम्

श्रीदेव्युवाच । भगवन्देवदेवेश सर्वशास्त्रार्थवादक । ब्रूहि मे सर्वपापघ्नं किं मन्त्रमिष्टकामदम् ॥ १॥ केन पुण्यप्रभावेन शत्रूणां प्राणनाशनम् । सर्वपापप्रशमनं धनमायुष्यवर्धनम् । ब्रूहि मे कृपया शम्भो त्वत्पादकमलं नमः ॥ २॥ ईश्वर उवाच । श‍ृणु वक्ष्यामि देवेशि सर्वपापहरं परम् ॥ ३॥ सर्वशत्रुहरं दिव्यं हृदयं शरभस्य च । सालुवं (शालुवं) सर्वरोगघ्नं हृदयं परमाद्भुतम् ॥ ४॥ गुह्याद्गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः । पुरा नारायणः श्रीमान् क्षीराब्धौ मथनं ततः ॥ ५॥ तस्य प्रारम्भसमये हृदयं शरभस्य च । प्रातः कालेऽजपन्नित्यं विंशदावर्त्तिकं मुदा ॥ ६॥ एवं मासत्रयं कृत्वा प्रादुर्बभूव सालुवः (शालुवः) । तस्य सोदण्डवद्भूमौ प्रणम्य च पुनः पुनः ॥ ७॥ तमुत्थाप्य महातेजा मूर्ध्नयुपाघ्राय सालुवः (शालुवः) । सन्तुष्टः प्रत्युवाचेदं निर्विघ्नेनामृतं भवेत् ॥ ८॥ इत्युक्त्वा प्रददौ तस्मै रक्षणं सर्वविश्वकम् । ततो नारायणो देवः प्रणमानोऽब्रवीद्वचः ॥ ९॥ नारायण उवाच । देव देव महादेव पक्षिराज महाप्रभो । हृदयं तव देवेश तस्य को वा ऋषिर्वद ॥ १०॥ छन्दः किं बीजशक्ति च किं फलं वद मे प्रभो । श्री शरभेश्वर उवाच । श‍ृणु वक्ष्याम्यहं विष्णो हृदयं मम सालुवम् (शालुवम्) ॥ ११॥ सर्वपापक्षयं पुण्यं सर्वशत्रुविनाशनम् । सर्वक्लेशविनाशं च सर्वसन्तोषकारणम् ॥ १२॥ सर्वसौभाग्यदं शान्तं सर्वमङ्गलवर्धनम् । ऋषिः कालाग्निरुद्रस्तु जगती छन्द ईरितम् ॥ १३॥ खं बीजं च महं देव शक्तिः स्वाहेत्युदीरितम् । कीलकं नम इत्याहुरिष्टार्थे विनियोगकम् ॥ १४॥ मूलन्यासादिकं कृत्वा ध्यायेच्छरभ सालुवम् (शालुवम्) । प्रथमं पक्षिराजं चं द्वितीयं शरभं तथा ॥ १५॥ तृतीयं सालुवं (शालुवं) प्रोक्तं चतुर्थं लोकनायकम् । पञ्चमं रेणुकानाथं षष्ठं कालाग्निरुद्रकम् ॥ १६॥ सप्तमं नारसिंहारिमष्टमं विश्वमोहनम् । श्रीं ह्रीं क्लीं नवमं चैव हुं हुं हुं दशमं तथा ॥ १७॥ क्लीं ह्रीं क्लामेकादशं च द्वादशं सर्वमन्त्रवित् । त्रयोदशं तु यन्त्रेशं चतुर्दशं महाबलः ॥ १८॥ पञ्चदशं पापनाशं षोडशं च करालकम् । सप्तदशं महारौद्रं भीममष्टादशं तथा ॥ १९॥ एकोनविंशं साम्बं च विंशं च शङ्करं तथा । विंशोत्तरैकं सर्वेशं द्वाविंशं पार्वतीपतिम् ॥ २०॥ त्रयोविंशं च ह्रूं ह्रूं ह्रूं चतुर्विंशमनन्तकम् । पञ्चविंशं वृषारूढं षडविंशं विश्वलोचनम् ॥ २१॥ त्रिलोचनं सप्तविंशमष्टाविंशं खगेन्द्रकम् । पं पं पं नवविंशं च त्रिंशं भुजगभूषणम् ॥ २२॥ एकत्रिंशं च लं लं लं द्वात्रिंशं पञ्चवक्त्रकम् त्रयस्त्रिंशं च आनन्दं चतुस्त्रिंशं परात्परम् ॥ २३॥ पञ्चत्रिंशं च भं भं भं षटत्रिंशं शत्रुनाशनम् । सप्तत्रिंशं स्वयम्भूजं विश्वेशमष्टत्रिंशकम् (विभमष्टत्रिगुठितम्) ॥ २४॥ शूलपाणिं नवत्रिंशं चत्वारिंशं कलाधरम् । एकचत्वारिंशं सं सं (सं) द्विचत्वारिंश हंसकम् ॥ २५॥ एतधृदयमायुष्यं मन्त्र सर्वार्थसाधकम् । अनेकरत्नलंवानी जटामुकुटधारिणम् ॥ २६॥ अनेकरत्नसंयुक्तं सुवर्णाञ्चित्तमौलिनम् । तक्षकादिमहानागकुण्डलंद्वयशोभितम् ॥ २७॥ त्रिपञ्चनयनं पञ्चवक्त्र तुण्डधरं प्रभुम् । करालं भृकुटीभीमं शङ्खतुल्य कपोलकम् ॥ २८॥ कालीकलितदुर्गा च पक्षद्वयविराजितम् । दशायुधंधरं दीप्तं दशबाहुं त्रिलोचनम् ॥ २९॥ नीलकण्ठधरं भोगसर्पहारोपशोभितम् । विशालवक्षः विश्वेशं विश्वमोहनमव्ययम् ॥ ३०॥ त्रिपुरारिं त्रिशूलादिधारिणं मृगधारणम् । व्याघ्रचर्माम्बरधरं वाडवाग्निस्थितोदरम् ॥ ३१॥ मृत्युव्याधिस्थितोरुं चं वज्रजानुप्रदेशकम् । पादपङ्कजयुग्मं च तीक्ष्णवज्रनखाग्रकम् ॥ ३२॥ झणिनूपुरमञ्जीरझणत्किङ्किणिजङ्घकम् । वज्रतुण्डमहादीप्तं कालकालं कृपानिधिम् ॥ ३३॥ एवं घ्यात्वा च हृदयं त्रिंशदावृतिकं क्रमात् । नित्यं जप्त्वा सालुवेशं (शालुवेशं) हृदयं सर्वकामदम् ॥ ३४॥ सर्वपुण्यफलश्रेष्ठं सर्वशत्रुविनाशनम् । सर्वरोगहरं दिव्यं भजतां पापनाशनम् ॥ ३५॥ इहैव सकलान्भोगानन्ते शिवपदं व्रजेत् । इत्युक्त्वान्तर्दधे देवः शरभः पक्षिराजकः ॥ ३६॥ ततो नारायणो ध्यात्वा श्रुत्वा रूपं च विस्मितः । एतत्ते कथितं देवि हृदयं शरभस्य च । पठतां श‍ृण्वतां चैव सर्वमन्त्रार्थसिद्धिदम् ॥ ३७॥ ॥ इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभहृदयम् ॥ ॥ आकाशभैरवकल्पम् । अष्टसप्ततिमोऽध्यायः ॥ Proofread by Ruma Dewan
% Text title            : Sharabha Hridayam
% File name             : sharabhahRRidayam.itx
% itxtitle              : sharabhahRidayam (AkAshabhairavakalpAntargatam)
% engtitle              : sharabhahRidayam
% Category              : shiva, hRidaya, bIjAdyAkSharamantrAtmaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : AkAshabhairavakalpa
% Indexextra            : (Scans 1, 2)
% Latest update         : February 24, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org