शरभशान्तिस्तोत्रम्

शरभशान्तिस्तोत्रम्

रुद्रः शङ्कर ईश्वरः पशुपतिः स्थाणुः कपर्दी शिवो वागीशो वृषभध्वजः स्मरहरो भक्तप्रियस्त्र्यम्बकः । भूतेशो जगदीश्वरश्च वृषभो मृत्युञ्जयः श्रीपतिः योऽस्मान् कालगलोऽवतात्पुरहरः शम्भुः पिनाकी हरः ॥ १॥ यतो नृसिंहं हरसि हर इत्युच्यते बुधैः । यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ २॥ अतोऽस्मान् पाहि भगवन्प्रसीद च पुनः पुनः । इति स्तुतो महादेवः प्रसन्नो भक्तवत्सलः ॥ ३॥ सुरानाह्लादयामास वरदानैरभीप्सितैः । प्रसन्नोऽस्मि स्तवेनाहमनेन विबुधेश्वराः ॥ ४॥ मयि रुद्रे महादेवे भयत्वं भक्तिमूर्जितम् । ममांशोऽयं नृसिंहोऽयं मयि भक्ततमस्त्विह ॥ ५॥ इमं स्तवं जपेद्यस्तु शरभेशाष्टकं नरः । तस्य नश्यन्ति पापानि रिपवश्च सुरोत्तमाः ॥ ६॥ नश्यन्ति सर्वरोगाणि क्षयरोगादिकानि च । अशेषग्रहभूतानि कृत्रिमाणि ज्वराणि च ॥ ७॥ सर्पचोराग्निशार्दूलगजपोत्रिमुखानि च । अन्यानि च वनस्थानि नास्ति भीतिर्न संशयः ॥ ८॥ इत्युक्त्वान्तर्दधे देवि देवान् शरभसालुवः । ततस्ते स्व-स्वधामानि ययुराह्लादपूर्वकम् ॥ ९॥ एतच्छरभकं स्तोत्रं मन्त्रभूतं जपेन्नरः । सर्वान्कामानवाप्नोति शिवलोकं च गच्छति ॥ १०॥ इति श्रीआकाशभैरवकल्पोक्तं प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभशान्तिस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Sharabha Shanti Stotram
% File name             : sharabhashAntistotram.itx
% itxtitle              : sharabhashAntistotram
% engtitle              : sharabha shAntistotram
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Venkata Subramanian, PSA Easwaran
% Indexextra            : (Text)
% Latest update         : February 22, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org