शतनाम शिवस्तोत्रम्

शतनाम शिवस्तोत्रम्

प्रदक्षिणनमस्कारैः पूजनीयः सदाशिवः । नाम्नां शतेन रुद्रोऽसौ स्तवनीयो यताविधि ॥ ७४॥ ॐ नमो रुद्राय भीमाय नीलकण्ठाय वेधसे । कपर्दिने सुरेशाय व्योमकेशाय वै नमः ॥ ७५॥ वृषध्वजाय सोमाय नीलकण्ठाय वै नमः । दिगम्बराय भर्गाय उमाकान्त कपर्दिने ॥ ७६॥ तपोमयाय व्याप्ताय शिपिविष्टाय वै नमः । व्यालप्रियाय व्यालाय व्यालानां पतये नमः ॥ ७७॥ महीधराय व्याघ्राय पशूनां पतये नमः । त्रिपुरान्तकसिंहाय शार्दूलोग्ररवाय च ॥ ७८॥ मीनाय मीननाथाय सिद्धाय परमेष्ठिने । कामान्तकाय बुद्धाय बुद्धीनां पतये नमः ॥ ७९॥ कपोताय विशिष्टाय शिष्टाय परमात्मने । वेदाय वेदबीजाय देवगुह्याय वै नमः ॥ ८०॥ दीर्घाय दीर्घदीर्घाय दीर्घार्घाय महाय च । नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः ॥ ८१॥ गजासुरविनाशाय ह्यन्धकासुरभेदिने । नीललोहितशुक्लाय चण्डमुण्डप्रियाय च ॥ ८२॥ भक्तिप्रियाय देवाय ज्ञानज्ञानाव्ययाय च । महेशाय नमस्तुभ्यं महादेवहराय च ॥ ८३॥ त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमो नमः । अर्थाय अर्थरूपाय परमार्थाय वै नमः ॥ ८४॥ विश्वरूपाय विश्वाय विश्वनाथाय वै नमः । शङ्कराय च कालाय कालावयवरूपिणे ॥ ८५॥ अरूपाय च सूक्ष्माय सूक्ष्मसूक्ष्माय वै नमः । श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे ॥ ८६॥ शशाङ्कशेखरायैव रुद्रविश्वाश्रयाय च । दुर्गाय दुर्गसाराय दुर्गावयवसाक्षिणे ॥ ८७॥ लिङ्गरूपाय लिङ्गाय लिङ्गानां पतये नमः । नमः प्रणवरूपाय प्रणवार्थाय वै नमः ॥ ८८॥ नमो नमः कारणकारणाय ते मृत्युञ्जयायात्मभवस्वरूपिणे । त्रियम्बकायासितकण्ठ भर्ग गौरिपते सकलमङ्गलहेतवे नमः ॥ ८९॥ इति श्रीस्कन्दपुराणे माहेश्वरखण्डे, केदारखण्डे, सप्तदशाध्यायान्तर्गतं शतनाम शिवस्तोत्रं समाप्तम् । स्कन्दपुराण । माहेश्वरखण्ड । केदारखण्ड । अध्याय १७/७५-८९॥ skandapurANa . mAheshvarakhaNDa . kedArakhaNDa . adhyAya 17/75-89.. Proofread by PSA Easwaran
% Text title            : Shatanama Shiva Stotram
% File name             : shatanAmashivastotram.itx
% itxtitle              : shivAShTottarashatanAmastotram 5 shatanAmashivastotram (skandapurANAntargatam pradakShiNanamaskAraiH pUjanIyaH sadAshivaH)
% engtitle              : shatanAmashivastotram
% Category              : shiva, skandapurANa, stotra, aShTottarashatanAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | mAheshvarakhaNDa | kedArakhaNDa | adhyAya 17/75-89||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : April 7, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org