शेषकृता हाटकेश्वरशिवस्तुतिः २

शेषकृता हाटकेश्वरशिवस्तुतिः २

(शिवरहस्यान्तर्गते भीमाख्ये) शेष उवाच । सुरवरतटिनीवृतोत्तमाङ्गं स्फुरदुद्यद्रविसन्निभेन्दुचूडम् । अकपटकवचनान्तमृग्यपादं करटित्वक्पट हाटकधूर्जटिं भजामि ॥ १४॥ वरहाटयुक्तगोवृषस्थं शिवमाशास्यमुमासखं देवम् । निटिलानलदग्धकामं कालहरं हाटक धूर्जटिं भजामि ॥ १५॥ पटुवटुमुनिभिर्निषेव्यमाणं वटभूरुहतलकृतोटजं महेशम् । अघटनघटनापटुमाया- तमसः पाटनहाटकेशमीक्षे ॥ १६॥ तटिन्निभजटाकुटीविधृतसामिसोमप्रभा- विभासितजगत्त्रयं स्फुटकृपीटयोनीक्षणम् । कटस्थमगजापतिं कराटिकृत्तिभास्वत्कटिं सुघोटककृतागमं सरभसं भजे धूर्जटिम् ॥ १७॥ आसत्यलोकावधिमौलि चैत- त्पातालमूलं वरशाङ्गलिङ्गम् । श्रीहाटकेशं भजे वेदमौलि- जालैकवेद्यं भुजगाङ्गभूषम् ॥ १८॥ ॥ इति शिवरहस्यान्तर्गते शेषकृता हाटकेश्वरशिवस्तुतिः २ सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २७ शेषकृतहाटकेशार्चनम् । १४-१८॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 27 sheShakRRitahATakeshArchanam . 14-18.. Notes: Śeṣa (Nāga) शेष (नाग); eulogizes Hāṭakeśvara Śiva हाटकेश्वर शिव. Proofread by Ruma Dewan
% Text title            : Sheshakrita Hatakeshvara Shiva Stuti 2
% File name             : sheShakRRitAhATakeshvarashivastutiH2.itx
% itxtitle              : hATakeshvarashivastutiH 2 (sheShakRitA shivarahasyAntargatA suravarataTinIvRitottamANgaM)
% engtitle              : sheShakRitA hATakeshvarashivastutiH 2
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 27 sheShakRitahATakeshArchanam | 14-18||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org