शिवाष्टोत्तरसहस्रनामस्तोत्रम्

शिवाष्टोत्तरसहस्रनामस्तोत्रम्

श्रीशिव उवाच - साधु साधु कुमाराद्य सम्यक्पृष्टं स्वयाधुना । यदिदानीं त्वयापृष्टं तद्वक्ष्ये श‍ृणु सादरम् ॥ ३३॥ एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा । समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ ३४॥ दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम । अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ ३५॥ एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् । मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ ३६॥ तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः । पूजयिष्यति मां भक्तया यस्त्वेतन्नामसङ्ख्यया ॥ ३७॥ स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः । ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ ३८॥ एकैकेनैव नाम्ना मामर्चयित्वा दृढव्रताः । स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ ३९॥ एतन्नामावली यस्तु पठतां (पठन्मां) प्रणमेत्सदा । स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ ४०॥ स्पृष्ट्वा मां लिङ्ग ममलं (मल्लिङ्ग) एतन्नामानि यः पठेत् । स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ ४१॥ यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि । मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ ४२॥ एतन्नामानुसन्धाननिरतः सर्वदामुना । मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ ४३॥ तत्पूजया पूजितोऽहं स एवाहं मतो मम । तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ ४४॥ हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः । देवताप्यहमेवात्र शक्तिगौरी मम प्रिया ॥ ४५॥ महेश एव संसेव्यः सर्वैरिति हि कीलकम् । धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ ४६॥ - - श्रीगणेशाय नमः । ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । (रराट् ??) हरिकेशः पशुपतिः महान् सस्पिञ्जरो मृडः ॥ ४७॥ विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः । सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ ४८॥ आततायी महारुद्रः संसारास्त्रः सुरेश्वरः । उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ४९॥ रोहितः स्थपतिः सूतो वागीशो मन्त्रिरुन्नतः । वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ५०॥ उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः । ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५१॥ सहमानः स्वर्णरेताः वि(नि)व्याधिर्निरुपप्लवः । अ(आ)व्याधिनीशः ककुभो निषङ्गि(ङ्गी)स्तेनरक्षकः ॥ ५२॥ मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः । अरण्येशः परिचरो निचेरुःस्तायुरक्षकः ॥ ५३॥ प्रकृती(न्ते)शो गिरिचरः कुलि(लु)ञ्चेशो ग्रहेष्टकः । भवःशर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ५४॥ व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् । शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ५५॥ वामनो व्यापकःशूली वर्षीयानजडोऽनणुः । उर्व्यः (ऊर्म्यः) सूर्म्यप्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ ५६॥ कुचेरस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः । दी(द्वी)प्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ५७॥ पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । अपगल्भ्यो(ल्भो) मध्यमौर्व्यो जघन्यो बुध्नियःप्रभु ॥ ५८॥ प्रतिसू(स)र्योऽनन्तरूपः सोभ्यो याम्योऽसुराश्रयः । खल्योर्वर्यो भवच्छेद्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ ५९॥ वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः । आशुषेणो महासेनो महावीरो महारथः ॥ ६०॥ शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः । श्रुतसेनः श्रुतः साक्षी कवची वशकृद्धशी ॥ ६१॥ आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशक । श‍ृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ ६२॥ तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शास्त्रवित्तमः । सुधन्वा सुप्रसन्नात्मा विश्ववक्वः सदागतिः ॥ ६३॥ स्तु(स्रु)त्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः । सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ ६४॥ सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः । मेध्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ ६५॥ दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः । इन्द्रि (ईध्रियः) क्रुद्धशमनो जातुकर्णः पुरुष्टुतः ॥ ६६॥ आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः । वास्तव्यो वास्तुपो रेण्यो (रेष्म्यो) विश्वमूर्धा वसुप्रदः ॥ ६७॥ सोमस्ताम्रोऽरुणो(णः) शम्भू (शङ्गः) रुद्रः सुखकरः सुकृत् । उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ ६८॥ अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः । शम्भुर्मयोभु(भ)वो नित्यः शङ्करः कीर्तिसागरः ॥ ६९॥ मयस्करः शिवतरः खण्डपरशुरजः शुचिः । तीर्थः(र्थ्यः) कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ ७०॥ शुद्धः प्रतरणो मुख्यः शुद्ध (शूल) पाणिरलोलुपः । उच्च उत्तरणस्तार्यस्तार्य (र) ज्ञस्तार्यदूरगः (?) ॥ ७१॥ आतार्यः सारभूतात्मा सारग्राही दुरत्ययः । आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसङ्गरः ॥ ७२॥ शष्पः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः । इरिण्यो ग्रामणिः(णीः) पुण्यः शरण्यः शुद्धशासनः ॥ ७३॥ वरेण्यो यज्ञरूपश्च यज्ञेशो यज्ञनायकः । यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ ७४॥ यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः । प्रपथ्यः किंशुको मेद्यो(ध्यो) गृह्यस्तल्प्यो धनाकरः ॥ ७५॥ पुलस्त्यःक्षणयो(क्षयणो) गेह्यो गोविन्दो गीतसत्क्रियः । हृदद्यो(ह्रदय्यो) हृद(द्य)कृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ७६॥ (निवेष्टयो(ष्प्यो) नियतो यन्ता पाँसव्य) । निवेष्टयो (ष्प्यो) नियतो यन्ता पाँसत्यः(व्यः) प्रतापनः ॥ ७७॥ शुष्क्यो हरित्यः पूतात्मा रजस्यः सात्विकप्रियः । लोप्योलुप्यः (लप्यः) पर्णशद्यः पर्णपूर्णः पुरातनः ॥ ७८॥ भूतो भूतपतिर्भूयो भूधरो भूधरायुधः । भूतसङ्घो भूतमूर्तिर्भूति(त)हा (भूतिदो) भूतिभूषणः ॥ ७९॥ मदनो मादको माद्यो मदहा मधुरप्रियः । मधुर्मधुकरः क्रूरो मदनो मदनान्तकः ॥ ८०॥ निरञ्जनो निराकारो निर्लुप्तो निरुपाधिकः । निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ॥ ८१॥ सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः । सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ॥ ८२॥ समस्तजगदाधारः समस्तगुणसागरः । समस्तदुःखविध्वंसी समस्तानन्दकारणः ॥ ८३॥ रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः । रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षभक्षकः ॥ ८४॥ विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः । विध्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ॥ ८५॥ भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः । भुजङ्गविलसत्कर्णो भुजङ्गवलयावृतः ॥ ८६॥ मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः । मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ॥ ८७॥ मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः । मृगेन्द्रचर्मवसनो नरसिह्मनिपातनः ॥ ८८॥ मृत्युञ्जयो मृत्युर्मृत्युरपम्मृत्युविनाशकः । दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ॥ ८९॥ उर्व्यो हिरण्यः परमो निधनेशो धनाधिपः । यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ॥ ९०॥ व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी । लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ॥ ९१॥ ग्रहोऽग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः । ग्रहकृद्ग्रहभिद्ग्राही ग्रहो ग्रहविलक्षणः ॥ ९२॥ कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः । कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ॥ ९३॥ परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः । वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ॥ ९४॥ वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः । कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ॥ ९५॥ भक्तकल्याणदो भक्तकामधेनुः सुराधिपः । पावनः पावको वामो महाकालो मदापहः ॥ ९६॥ घोरपातकदावाग्निर्दवभस्मकणप्रियः । अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ ९७॥ जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः । जगदानन्ददो जन्मजरामरणवर्जितः ॥ ९८॥ खट्वाङ्गी नीतिमान् सद्योदेवतात्मात्मसम्भवः । कपालमालाभरणः कपाली विष्णुवल्लभः ॥ ९९॥ कमलासनकालाग्निः कमलासनपूजितः । कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ॥ १००॥ नाट्यकर्ता नटपरो महानाट्यविशारदः । विराड्रूपधरो धीरो वीरो वृषभवाहनः ॥ १०१॥ वृषाङ्को वृषभावीशो वृषात्मा वृषभध्वजः । महोन्नतो महावक्ष्यो(क्ष्म्यो) महावीरो महाभुजः ॥ १०२॥ महास्कन्धो महाग्रीवो महाद्वक्त्रो महच्छरः । (महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः) महाहनुर्महादंष्ट्रो महादोष्टो(ष्मान्) (महदोष्ठः) महोदरः ॥ १०३॥ सुन्दरभ्रुः सुनयनः सुललाटः सुग(क)न्धरः । सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ॥ १०४॥ धर्मवान्धर्मनिपुणो धर्मो धर्मप्रवर्तकः । कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ॥ १०५॥ कृत्यवित्कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः । व्रतकृद्व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ॥ १०६॥ व्रतप्रियो व्रताकारो व्रताधारो व्रतेश्वरः । अतिरागी वीतरागो रागहेतुर्विरागवित् ॥ १०७॥ रागघ्नो रागि(ग)शमनो रागदो रागिरागवित् । विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ॥ १०८॥ विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः । नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ॥ १०९॥ विनीतिवत्सलो नीतिस्वरूपो नीतिसंश्रयः । क्रोधजित्क्रोधिलः(धनः) क्रोधिजनवित्क्रोधरूपधृक् ॥ ११०॥ क्रोधदःक्रोधहा क्रोधी(धि)जनहा क्रोधकारणः । गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवत्प्रियः ॥ १११॥ गुणाधारो गुणकारो गुणकृद्गुणनाशकः । वीर्यवान् वीर्यकश्रेष्ठो वीर्यविद्वीर्यसंश्रय ॥ ११२॥ वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः । कालवित्कालकृत्कालो बलकृद्बलविद्बली ॥ ११३॥ मनोन्मनो मनोरूपो बलप्रमथनो बलः । विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ॥ ११४॥ विद्याकारो महाविद्यो विद्याविद्यो विशारद । वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ॥ ११५॥ ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्म(म)वर्धको ग्रीष्मनाशकः । प्रावृट्कृत्प्रावृडाकारः प्रीवृट्कालप्रवर्तकः ॥ ११६॥ प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः । शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः ॥ ११७॥ शरन्नाथः शरत्कालनाशकः शरदाश्रयः । हिमस्वरूपो हिमदो हिमहा हिमनायकः ॥ ११८॥ शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः । प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ॥ ११९॥ ऊर्ध्वादन्यदिगाकारो नानादेशैकनायकः । सर्वपक्षी(क्षि)मृगाकारः सर्वपक्षिमृगाधिपः ॥ १२०॥ सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः । जीवाध्यक्षो जीवबन्धो(धुः) जीवविज्जीवरक्षकः ॥ १२१॥ जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः । ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पति ॥ १२२॥ वज्रात्मा वज्रहस्तात्मा वज्रशो वज्रभूषितः । कुमारगुरुरीशानो गणाध्यक्ष गणाधिपः ॥ १२३॥ पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचन । अपायरहितः शान्तो दान्तो दमयिता दमः ॥ १२४॥ ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः । अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ॥ १२५॥ कालाग्निरुद्र सर्वेशः शमरूपो महेश्वरः । प्रलयानलकृद्दिव्यः प्रलयानलनाशक ॥ १२६॥ त्र्यम्बको(त्रियम्बको)ऽरिषड्वर्गनाशको धनदप्रियः । सदम्भो दम्भरहितो दम्भो दम्भविनाशकः ॥ १२७॥ कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः । भस्मधारणहृष्टात्मा तुष्टः पुष्टोऽरिसूदनः ॥ १२८॥ स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदु(दो)द्यमः । त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ १२९॥ सामप्रियः सामवेत्ता सामगः सामगप्रियः । धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ १३०॥ लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमद्वरः । तुम्बवीणा(णः)कम्बुकण्ठः शम्बरारिनिकृन्तन ॥ १३१॥ शार्दूलचर्मवसणः पूर्णानन्दो जगत्प्रियः । जयप्रियो जयाध्यक्षो जयात्मा जयकारण ॥ १३२॥ जङ्गमाजङ्गमाकारी जगदुत्पत्तिकारणः । जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ १३३॥ पूषदन्तभिदुत्कृष्टः पञ्चयज्ञप्रभञ्जकः । अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ १३४॥ कैलासशिखरावासः कैलासशिखरप्रियः । भक्तकैलासदः सूक्ष्मो व(म)र्मज्ञः सर्वशिक्षकः ॥ १३५॥ सोमः सोमकलाकारो महातेजा महातपाः । हिरण्यश्मश्रुरानन्दः स्वर्णकेश सुवर्णदृक् ॥ १३६॥ ब्रह्मा विश्वसृडुर्वीशो मोचको बन्धवर्जितः । स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ १३७॥ पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः । पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ १३८॥ सारभूतः सारमेयो रसभूतो रसाश्रयः । ओङ्कारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ १३९॥ निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः । मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ १४०॥ वृन्दारकप्रियतमो वृन्दारकवरार्चितः । श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ १४१॥ महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः । सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ १४२॥ लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः । ब्रह्मचारी दृढाचारी देवसिह्मो धनप्रियः ॥ १४३॥ वेदपो देवदेवेशो देवदेवोत्तमोत्तमः । बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ १४४॥ बीजाधारी बीजरूपो निर्बीजो बीजनाशकः । परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ १४५॥ पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुः प्रियः । युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १४६॥ कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः । धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १४७॥ मनोजवो जीवहेतुरन्धकासुरसूदनः । लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १४८॥ अव्यक्ता(क्त)लक्षणो योगी योगीशो योगपुङ्गवः । श्रितावासो जनावासो सुरावासः सुमण्डलः ॥ १४९॥ भववैद्यो योगिवैद्यो योगि(ग)सिद्धो हृदासनः । उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादन ॥ १५०॥ आशास्य कमनीयात्मा शुभः सुन्दरविग्रहः । भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १५१॥ अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः । क्रीर्त्याधारः कीर्तिकर कीर्तिहेतुरहेतुकः ॥ १५२॥ अप्रधृष्य शान्तभद्रः कीर्तिस्तम्भो मनोमयः । भूशयोऽन्नमयो भोक्ता महेष्वासो महीतनुः ॥ १५३॥ विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः । सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १५४॥ अनिर्विण्णो गुणग्राही सर्वधर्मप्रवर्तकः । दयासुधार्द्रनयनो निराशीरपरिग्रह ॥ १५५॥ परार्थवृद्धि(त्ति)र्मधुरो मधुरप्रियदर्शनः । मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ १५६॥ सुखप्रदः सुखाकारः सुखदुःखविवर्जित । विश‍ृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १५७॥ अनपायोऽक्षयो मुण्डी सुरूप्यो रूपवर्जितः । अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ १५८॥ अमृत शाश्वतः शान्तो मृत्युहा मूकनाशनः । महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ १५९॥ गौरीविलाससदनो नागानन (नगराजो) विशारदः । विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ १६०॥ विष्णुब्रह्मादिवन्द्याङ्घ्रिः सुरासुरनमस्कृतः । किरीटलेढिभालेन्दुर्मणिकङ्कणभूषितः ॥ १६१॥ रत्नाङ्गदाङ्गो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगणोपेतकिरीटो रत्नकञ्चुकः ॥ १६२॥ नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ १६३॥ गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः । रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ १६४॥ रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्कभागविलसत्पार्वतीवीक्ष्णप्रियः ॥ १६५॥ लीलाबलम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १६६॥ कस्तूरीविलसद्भालो दिव्यवेषविराजितः । दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १६७॥ देवासुरगरुःस्तव्यो देवासुरनमस्कृतः । हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १६८॥ सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टः स्फुरन्मङ्गलविग्रहः ॥ १६९॥ अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तीभवत्कृपापूरो भक्तेष्टफलपूरकः ॥ १७०॥ सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १७१॥ शरणागतदीनार्तपरित्राणपरायणः । जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १७२॥ भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणं क्रुद्धःसमर (क्रुद्धसमरः) शारदप्लवः ॥ १७३॥ आज्ञापके(रे)च्छो(प्सो) गम्भीर कविर्दुःस्वप्ननाशकः । पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १७४॥ व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान्भक्तवत्सलः ॥ १७५॥ वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः । यन्ता यविष्ठः क्षोदिष्ठो यविष्ठो यमशासकः ॥ १७६॥ हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरता(ना)वेक्ष्यश्चामुण्डाजनको रविः ॥ १७७॥ मोक्षार्थी जनसंसेव्यो मोक्षदो मोक्षनायकः । महाश्मशाननिलयो वेदाश्वो भूरथस्थितः ॥ १७८॥ मृगव्याधो(घ्र) चर्मधामा प्रच्छन्नः स्फटिकप्रभ । सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १७९॥ महेश्वरो महादेवः परब्रह्म सदाशिवः । - - एवमेतानि नामानि मुख्यानि मम शङ्करी (शाङ्करे) ॥ १८०॥ शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् । एतन्नामजपे योग्यः(याः) विप्रा देवा मुनीश्वराः ॥ १८१॥ शुचिर्भू(चिभू)ताः शिवपरा नान्ये रागादिमोहिताः । विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ॥ १८२॥ शिवलिङ्गसमीपस्थो निस्सङ्गो निर्जितासन । एकाग्रचित्तो नियतो वशी भूतहिते रतः ॥ १८३॥ शिवलिङ्गार्चको नित्यं शिवैकशरणः सदा । मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ॥ १८४॥ एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् । संसारपाशसम्बद्धजनमोक्षैकसाधनम् ॥ १८५॥ मन्नामस्मरणं नूनं तदेव सकलार्थदम् । मन्नामैव परं जप्यमहमेवाक्षयार्थदः ॥ १८६॥ अहमेव सदासेव्यो ध्येयो मुक्त्यर्थमादरात् । विभूतिवज्रकवचैर्मन्नामस्मरणार्थिभिः ॥ १८७॥ विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ १८८॥ ॥ इति शिवरहस्यान्तर्गते शिवाष्टोत्तरसहस्रनामस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १ । ३३-१८८॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 1 . 33-188.. Notes: Upon being requested by Kumāra कुमार and Gaurī गौरी; Śiva शिव reveals the choicest 1008 Names (Aṣṭottarasahasranāma अष्टोत्तरसहस्रनाम) from all of His several Names that have a benevolent effect. He describes the merits of reciting these names. There is an extended version of the sahasarnAmastotram with variations and pUrva/uttarapIThikA. Proofread by Ruma Dewan
% Text title            : Shiva Ashtottarasahasranama Stotram
% File name             : shivAShTottarasahasranAmastotram.itx
% itxtitle              : shivAShTottarasahasranAmastotram (shivarahasyAntargatam)
% engtitle              : shivAShTottarasahasranAmastotram
% Category              : shiva, sahasranAma, stotra, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 1 | 33-188||
% Indexextra            : (Scan, extended)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org