श्रीशिवाष्टोत्तरशतनामावलिः

श्रीशिवाष्टोत्तरशतनामावलिः

ॐ शम्भवे नमः । ॐ विभवे नमः । ॐ रुद्राय नमः । ॐ स्वयम्भवे नमः । ॐ शङ्कराय नमः । ॐ ईश्वराय नमः । ॐ ईशानाय नमः । ॐ सर्वज्ञाय नमः । ॐ कामदाय नमः । ॐ नीलकण्ठाय नमः । १० ॐ श्रीदाय नमः । ॐ श्रीकण्ठाय नमः । ॐ धूर्जटये नमः । ॐ अष्टमूर्तये नमः । ॐ अनन्तमूर्तये नमः । ॐ महामूर्तये नमः । ॐ अनघाय नमः । ॐ पापहराय नमः । ॐ अनङ्गनिःसङ्गाय नमः । ॐ भङ्गनाशनाय नमः । २० ॐ त्रिदशाधाराय नमः । ॐ त्रिलोकेशाय नमः । ॐ त्रिलोचनाय नमः । ॐ त्रिपथाधाराय नमः । ॐ त्रिमार्गाय नमः । ॐ त्रिभिरूर्जिताय नमः । ॐ त्रिपुरारये नमः । ॐ त्रिधामूर्तये नमः । ॐ एकत्रिजटात्मकाय नमः । ॐ शशिशेखराय नमः । ३० ॐ शूलेशाय नमः । ॐ पशुपालाय नमः । ॐ शिवाप्रियाय नमः । ॐ शिवात्मकाय नमः । ॐ शिवाय नमः । ॐ श्रीदाय नमः । ॐ सुहृते नमः । ॐ श्रीशतनवे नमः । ॐ सर्वाय नमः । ॐ सर्वेशाय नमः । ४० ॐ भूतेशाय नमः । ॐ गिरिशाय नमः । ॐ गिरीश्वराय नमः । ॐ उग्ररूपाय नमः । ॐ मीमेशाय नमः । ॐ भवाय नमः । ॐ भर्गाय नमः । ॐ प्रभवे नमः । ॐ दक्षाध्वरध्वंसिने नमः । ॐ अन्धकध्वंसकारकाय नमः । ५० ॐ रुण्डमालिने नमः । ॐ कपालये नमः । ॐ भुजङ्गाजिनभूषणाय नमः । ॐ दिगम्बराय नमः । ॐ दिशानाथाय नमः । ॐ व्योमकेशाय नमः । ॐ चितापतये नमः । ॐ आधाराय नमः । ॐ निराधाराय नमः । ॐ भस्माधाराय नमः । ६० ॐ धराधराय नमः । ॐ देवदेवाय नमः । ॐ महादेवाय नमः । ॐ देवतेशाय नमः । ॐ आदिदैवताय नमः । ॐ वह्निवीर्याय नमः । ॐ स्थाणवे नमः । ॐ अयोनिजसम्भवाय नमः । ॐ भवाय नमः । ॐ शर्वाय नमः । ७० ॐ महाकालाय नमः । ॐ भस्माङ्गाय नमः । ॐ सर्पभूषणाय नमः । ॐ त्र्यम्बकाय नमः । ॐ स्थपतये नमः । ॐ वाचाम्पतये नमः । ॐ जगताम्पतये नमः । ॐ शिपिविष्टाय नमः । ॐ विरूपाक्षाय नमः । ॐ लिङ्गाय नमः । ८० ॐ वृषध्वजसे नमः । ॐ नीललोहिताय नमः । ॐ पिङ्गाक्षाय नमः । ॐ खट्वाङ्गमण्डनाय नमः । ॐ कृत्तिवासाय नमः । ॐ अहिर्बुध्न्याय नमः । ॐ मृडानीशाय नमः । ॐ जटाम्बुभृते नमः । ॐ जगद्भ्रात्रे नमः । ॐ जगन्मात्रे नमः । ९० ॐ जगत्ताताय नमः । ॐ जगद्गुरवे नमः । ॐ पञ्चवक्त्राय नमः । ॐ महावक्त्राय नमः । ॐ कालवक्त्राय नमः । ॐ गजास्यभृते नमः । ॐ दशबाहवे नमः । ॐ महाबाहवे नमः । ॐ महावीर्याय नमः । ॐ महाबलाय नमः । १०० ॐ अघोराय नमः । ॐ घोरवक्त्राय नमः । ॐ सद्योजाताय नमः । ॐ उमापतये नमः । ॐ सदानन्दाय नमः । ॐ महानन्दाय नमः । ॐ नन्दमूर्तये नमः । ॐ जयेश्वराय नमः । १०८ इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे श्रीशिवाष्टोत्तरशतनामावलिः समाप्ता । Proofread by Sachin Joshi
% Text title            : Shiva Ashtottarashata Namavalih 2
% File name             : shivAShTottarashatanAmAvaliH2.itx
% itxtitle              : shivAShTottarashatanAmAvaliH 2 (skandapurANAntargatA shambhave vibhave rudrAya)
% engtitle              : shivAShTottarashatanAmAvaliH 2
% Category              : aShTottarashatanAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sachin Joshi
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211. See corresponding stotram
% Source                : skandapurANe sahyAdrikhaNDe
% Indexextra            : (stotram)
% Latest update         : February 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org