शिवार्चकप्रोक्तं मृल्लिङ्गमहिमोपदेशम्

शिवार्चकप्रोक्तं मृल्लिङ्गमहिमोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) शिवार्चकः (आह) - राजन् तद्दोषशान्त्यर्थं कुरुमृल्लिङ्गपूजनम् । सदा करोतु यत्नेन भवत्या मृल्लिङ्गपूजनम् ॥ ६९६॥ क्षणं मृन्मयलिङ्गानां यदि कुर्यात्स पूजनम् । तदा स सर्वरोगेभ्यो मुच्यते नात्र संशयः ॥ ६९७॥ किमौषधैर्जपैर्होमैः किं दानैः किं ग्रहार्चनैः । किमन्यैरप्युपायैश्च विनामृत्युञ्जयार्चनम् ॥ ६९८॥ सद्यः सिध्यन्त्यभीष्टानां(नि) कृते मृत्युञ्जयार्चने । मृत्युञ्जयार्चनाऽसाध्यं न किञ्चिदपि भूपते ॥ ६९९॥ मृत्युं तरन्ति ते मर्त्या ये मृत्युञ्जयपूजकाः । मर्त्या मृत्युवशं यान्ति त्यक्तमृत्युञ्जयार्चनाः ॥ ७००॥ मृत्युञ्जयमनभ्य यो मृत्युं तर्तुमिच्छति । स मूर्ख इति विज्ञेयः सत्यं सत्यं न संशयः ॥ ७०१॥ दीर्घायुषो भविष्यन्ति कृतमृत्युञ्जयार्चनाः । अल्पायुषो भविष्यन्ति त्यक्तमृत्युञ्जयार्चनाः ॥ ७०२॥ मृत्युञ्जयार्चनं कार्यं मृल्लिङ्गे सर्वकामदे । तत्र सम्पूजितः शम्भुः प्रसीदति न संशयः ॥ ७०३॥ राजन्नायुष(ष्य)मारोग्यमैश्वर्यमतुलं बलम् । ज्ञान निर्वाणमप्यन्ते प्राप्यं मृल्लिङ्गपूजया ॥ ७०४॥ मृल्लिङ्गपूजनं कृत्वा विधिवद्भक्तिपूर्वकम् । भुक्त्वा भोगान्यथाकामं शिवं यान्ति च भूपते ॥ ७०५॥ मृल्लिङ्गार्चनमात्रेण सोमः सोमार्धशेखरः । सन्तुष्टः सकलाभीष्टान्दास्यत्येव ध्रुवं ध्रुवम् ॥ ७०६॥ ॥ इति शिवरहस्यान्तर्गते राजाप्रति शिवार्चकप्रोक्तं मृल्लिङ्गमहिमोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । ६९६-७०६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 696-706.. Notes: A Śivārcaka शिवार्चक delivers Upadeśa उपदेश (to Rājā राजा) about the merits of worshiping Mṛtyuñjaya Śiva मृत्युञ्जय शिव, especially through the form of Mṛnmayaliṅga/Mṛlliṅga मृन्मयलिङ्ग/मृल्लिङ्ग. Proofread by Ruma Dewan
% Text title            : Shivarchakaproktam Mrillingamahimopadesham 3
% File name             : shivArchakaproktaMmRRillingamahimopadesham.itx
% itxtitle              : mRilliNgamahimopadesham 3 shivArchakaproktaM (shivarahasyAntargatam rAjan taddoShashAntyarthaM kurumRilliNgapUjanam)
% engtitle              : shivArchakaproktaM mRRillingamahimopadesham 3
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | 696-706||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org