ऋषिगौतमप्रोक्तं शिवार्चनोपदेशे दिव्यशिवनामावलिः

ऋषिगौतमप्रोक्तं शिवार्चनोपदेशे दिव्यशिवनामावलिः

(शिवरहस्यान्तर्गते) ॐ शिवाय नमः । ॐ रुद्राय नमः । ॐ महादेवाय नमः । ॐ भगवते नमः । ॐ शङ्कराय नमः । ॐ ईश्वराय नमः । ॐ महेश्वराय नमः । ॐ साम्बाय नमः । ॐ शम्भवे नमः । ॐ विरूपाक्षाय नमः । १० ॐ विष्णुब्रह्मादिवन्दिताय नमः । ॐ सदाशिवाय नमः । ॐ चन्द्रशेखराय नमः । ॐ विश्वेशाय नमः । ॐ चन्द्रसूर्याग्निलोचनाय नमः । ॐ परात्पराय नमः । ॐ अनन्ताय नमः । ॐ सोमसूर्याग्निप्रभाधिकाय नमः । ॐ महाप्रभवे नमः । ॐ विश्वनाथाय नमः । २० ॐ उमाकान्ताय नमः । ॐ अमराराध्याय नमः । ॐ नीललोहिताय नमः । ॐ ललाटाक्षाय नमः । ॐ हराय नमः । ॐ अमरेशाय नमः । ॐ शैलेशकन्याश्लिष्टाय नमः । ॐ वपुर्धराय नमः । ॐ कालकालाय नमः । ॐ कर्पूरगौराय नमः । ३० ॐ कामारये नमः । ॐ नरसिह्मनिषूदनाय नमः । ॐ देवतासार्वभौमाय नमः । ॐ वामदेवाय नमः । ॐ अमराधीशाय नमः । ॐ भसितोद्धूलनप्रियाय नमः । ॐ विश्वरूपाय नमः । ॐ भवाय नमः । ॐ शङ्कराय नमः । ॐ लोकेशाय नमः । ४० ॐ शूलपाणये नमः । ॐ शिवप्रियाय नमः । ॐ उग्राय नमः । ॐ भीमाय नमः । ॐ भवाराते नमः । ॐ भर्गाय नमः । ॐ त्रिपुरसूदनाय नमः । ॐ नीलकण्ठाय नमः । ॐ विष्णुनेत्रार्चिताय नमः । ॐ अनर्घ्याय नमः । ५० ॐ शरण्यपदपङ्कजाय नमः । ॐ मृत्युञ्जयाय नमः । ॐ त्रिकाग्निकालाय नमः । ॐ कालज्ञाय नमः । ॐ कालकूटविषाशनाय नमः । ॐ कलिकल्मषापहेतवे नमः । ॐ खट्वाङ्गपाणये नमः । ॐ सर्वात्मने नमः । ॐ अन्धकासुरसूदनाय नमः । ॐ सर्वेश्वराय नमः । ६० ॐ कैलासवासिने नमः । ॐ गौरीशाय नमः । ॐ वृषाङ्काय नमः । ॐ वृषभध्वजाय नमः । ॐ सर्वोत्तमाय नमः । ॐ काशीनाथाय नमः । ॐ विमुक्तेशाय नमः । ॐ भवानीप्राणवल्लभाय नमः । ॐ उमासहायाय नमः । ॐ चिद्रूपाय नमः । ७० ॐ निरञ्जनाय नमः । ॐ निरामयाय नमः । ॐ परमात्माय नमः । ७३ ॥ इति शिवरहस्ये उग्राख्ये ऋषिगौतमप्रोक्तं दिव्यशिवनामैः शिवार्चनोपदेशे दिव्यशिवनामावलिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। १५८-१७३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 158-173.. Notes: Ṛṣi Gautama ऋषि गौतम delivers Upadeśa उपदेश about Worshiping Śiva शिव with His Divine Names i.e. DivyaŚivaNāmāni दिव्यशिवनामानि (that are enlisted in Śloka-s 158 to 173). The ṚṣiGautamaProktaṃ DivyaŚivaNāmaiḥ Śivārcanopadeśam ऋषिगौतमप्रोक्तं दिव्यशिवनामैः शिवार्चनोपदेशम्, from which this DivyaŚivaNāmāvaliḥ दिव्यशिवनामावलिः has been derived, can be referred to from the link given below. Proofread by Ruma Dewan
% Text title            : Rishigautamaproktam Shivarchanopadeshe Divyashivanamavali
% File name             : shivArchanopadeshedivyashivanAmAvaliH.itx
% itxtitle              : divyashivanAmAvaliH shivArchanopadeshe (shivarahasyAntargatA shivAya rudrAya mahAdevAya)
% engtitle              : shivArchanopadeshe divyashivanAmAvaliH
% Category              : shiva, shivarahasya, nAmAvalI, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 158-173|| See corresponding stotram
% Indexextra            : (Scan, stotram)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org