शिवदर्शविग्रहवर्णनम् २

शिवदर्शविग्रहवर्णनम् २

(शिवरहस्यान्तर्गते उग्राख्ये) (द्विजेन शिवदर्शने) अनन्तसोमसूर्याग्निप्रतिमं वृषभध्वजम् । कर्पूरगौरं सानन्दमुमासंश्लिष्टविग्रहम् ॥ ३५०॥ चन्द्रार्कवह्रिनयनं चन्द्रशेखरमीश्वरम् । मुक्तादामपरीताङ्गं दुकूलवसनान्वितम् ॥ ३५१॥ भ्राजत्भाललसन्नेत्रं भ्राजद्भूतिविभूषणम् । रुद्राक्षमालासंवीतं मुक्तामालासमावृतम् ॥ ३५२॥ रत्नकेयूरकटकरत्नपट्टविराजितम् । नानारत्नपरिभ्राजन्मुकुटोद्भासिमस्तकम् ॥ ३५३॥ वीज्यमानमनन्तैश्च व्यजनैश्चामरैस्तथा । अनन्तरत्नप्रत्युप्तसिह्मासनविराजितम् ॥ ३५४॥ मन्दहाससमाक्रान्तपूर्णेन्दुवदनं प्रभुम् । अनन्तप्रमथैः सेव्यं ब्रह्मविष्ण्वादिभिस्तथा ॥ ३५५॥ ॥ इति शिवरहस्यान्तर्गते द्विजेन शिवदर्शने शिवदर्शविग्रहवर्णनं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ३५०-३५५॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 350-355.. Notes: A brief account of appearance of Śiva शिव to Dvija द्विज. Proofread by Ruma Dewan
% Text title            : Shivadarshavigrahavarnanam 2
% File name             : shivadarshavigrahavarNanam2.itx
% itxtitle              : shivadarshavigrahavarNanam 2 (shivarahasyAntargatam anantasomasUryAgnipratimaM vRiShabhadhvajam)
% engtitle              : shivadarshavigrahavarNanam 2
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 25| 350-355||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org