देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् १

देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् १

देवाः - त्वया सम्मोहितास्सर्वे न जानीमो महेश्वरम् । सर्वदेवसमं ज्ञात्वा कारणानां च कारणम् ॥ २४॥ पतीनां पतिमीशानं चेतनानां च चेतनम् । तस्यैव विरहात्सर्वे तृणमेतत्पुरोगतम् ॥ २५॥ जगत्सृष्ट्यन्तकार्येषु स्फीतावपि महेश्वरि । किञ्चित्कर्तुमनीशाहि त्वां प्रपन्नास्सदाम्बिके ॥ २६॥ नमस्तेऽस्तु जगन्मातः प्रसन्ना भव नस्सदा । त्वयावृतमिदं सर्वं त्वया सम्पाल्यते जगत् ॥ २७॥ त्वय्येवान्ते लयं याति सदेवासुरमानुषम् । त्वं शक्तिः परमा देवी महेशार्धाङ्गभागिनी ॥ २८॥ त्वत्प्रसादेन सर्वेषां मोहनाशो भवेच्छिवे । सर्वत्र रूढा शक्तिस्त्वं माया मायी महेश्वरः ॥ २९॥ त्वां प्रपन्ना वयंसर्वे मोहितास्तवमायया । इत्युक्त्वा ब्रह्मविष्ण्वाद्याः प्रणम्य भुवि दण्डवत् ॥ ३०॥ अथोत्थाय नभोमध्यं ददृशुस्सर्व एव ते । नीलतोयदमध्यस्थविद्युल्लेखेवभासुराम् ॥ ३१॥ निष्टप्तकनकाभासां सर्वाभरणभूषिताम् । बालेन्दुबद्धमुकुटां सोमधामसमाननाम् ॥ ३२॥ नीलेन्दीवरनेत्रान्तां पवित्राकृतिसुन्दराम् । दृष्ट्वा पुनः प्रणम्येशीं रक्ष रक्षेति चाब्रुवन् ॥ ३३॥ - - देवानां वचनं श्रुत्वा ह्युमोवाच सुरांस्तदा । प्रगल्भधीरमधुरं देवाज्ञानविनाशनम् ॥ ३४॥ - - देव्युवाच - एष ब्रह्मैष आत्मा प्रणवपदगतो मातृमात्रादिहीनो मायी मायात्वहं वै शक्तिरस्मीह देवाः । सर्वेशश्शक्तिमांश्च प्रकृतिपरवशो विश्वमेतद्विचित्रं विश्वोद्भूताभवन्तस्सकलभवहरं तम्भजध्वं महेशम् ॥ ३५॥ यतो वै हरिब्रह्मरुद्रेन्द्रपूर्वं प्रजातास्थ यस्मिंस्थिता एव नूनम् । भवद्भिस्ततं लोकजालं किलेदं प्रपद्यध्वमीशं भजध्वं महेशम् ॥ ३६॥ शक्तिस्त्वहं यस्य जगत्समग्रं करोमि लीलामिषतां भवद्भिः । भवप्रसादेन भवैकमोचनं ममैव शक्तिं शरणं प्रयात ॥ ३७॥ न तस्य कार्यं करणं शिवस्य सनातनो नित्यशुद्धः पुराणः । यन्मायया मोहितास्थ प्रजेशास्तस्यैवेतद्विरहात्सर्वमेवम् ॥ ३८॥ व्यर्थं भूयात्तार्णकस्योपमानात्सर्वे देवा रुद्रमीशानमारात् । द्रुतं तमिष्टं गगनान्तरस्थं सर्वेन्द्रियेणोपरतं भजध्वम् ॥ ३९॥ स्कन्दः - इत्युक्त्वा सा जगन्माता तिरोधत्त सुरान्प्रति । देवा देव्युदितं श्रुत्वा सर्वे प्राञ्जलयस्तदा ॥ ४०॥ विभूतिभूषितैर्गात्रैस्त्रिपुण्ड्रपरिशोभिताः । कृत्वा व्रतं पाशुपतं कृतलिङ्गार्चनास्सुराः ॥ ४१॥ रुद्राध्यायजपेनैव पञ्चाक्षरपरास्सदा । पञ्चास्यध्यानसंसक्तास्संवत्सरमतन्द्रिताः ॥ ४२॥ अदृष्ट्वैव महादेवं जगतां जननीमपि । ऊर्ध्वबाहव ईशानं तुष्टुवुः परमेश्वरम् ॥ ४३॥ भक्त्या त्वनन्यया देवाः प्रबद्धकरसम्पुटाः । रौद्रैरृक्सामसम्भूतैस्तथाधर्वशिरोगतैः ॥ ४४॥ देव्युवाच - प्रणवप्रवणेषु ते कृपाणा भीतिविनास्य सुकृतैकरमार्णवेषु । निर्वाणकारणभवार्णवकर्णधारत्वद्वाच्यशब्दमभिधातृगणाश्श्रयामः ॥ ४५॥ त्वामग्निमीळ इति मौलिऋचाभिधत्ते वेदोदितस्तदितरस्त्विषमूर्जमाह । त्वामन्धसाम्पतिमनुत्तममीशितारं साम्नादिमेऽप्यवनहेतुमथाग्निमाह ॥ ४६॥ त्वां शम्भुवञ्जलमयं तनुवं तवेश साक्षादधर्वणगिरा प्रकटाष्टमूर्ते । नीरूपवर्णकथने तव ते निवृत्ता वेदाश्चतस्त्रकमहाशिखशाखभेदाः ॥ ४७॥ वाचा मनस्त्वतिगतं भगवन्तमेव भक्त्या तवाष्टगणितैस्तनुभिस्स्तुवन्ति ॥ ४८॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् १॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५३ - देवकृतदेवीस्तुतिः । २४-४८॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 53 - devakRRitadevIstutiH . 24-48.. Notes: Deva-s देवाः eulogize Devī देवी; and upon being beseeched by them, She obliges them with Śivajñānam शिवज्ञानम् that they sought. Encoded and proofread by Ruma Dewan
% Text title            : Devanprati Deviproktam Shivajnanopadesham 1
% File name             : shivajnAnopadesham1devAnpratideviproktaM.itx
% itxtitle              : shivajnAnopadesham 1 devAnpratideviproktaM (shivarahasyAntargatA)
% engtitle              : shivajnAnopadesham 1 devAnpratideviproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 53 - devakRitadevIstutiH | 24-48||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org