शिवकिङ्कराप्रोक्ता शिवलिङ्गस्पर्शमहिमा

शिवकिङ्कराप्रोक्ता शिवलिङ्गस्पर्शमहिमा

(शिवरहस्यान्तर्गते उग्राख्ये) शिवकिङ्करा ऊचुः ये समर्चितगौरीशास्ते यान्ति शिवसन्निधिम् । येऽनभ्यर्चितगौरीशा निरये तान्निपातय ॥ ३०३॥ अतस्तनुक्षये स्पृष्टं शिवलिङ्गं द्विजोत्तमैः । तैरीशकृपया लभ्यं गाणपत्यं न संशयः ॥ ३०४॥ कर्तव्यः शिवलिङ्गस्य स्पर्शः प्राणात्ययक्षणे । तेन नश्यन्ति पापानि गाणपत्यं च लभ्यते ॥ ३०७॥ शिवलिङ्गं शिवाकारं यः स्पृशेदन्वहं मुदा । तस्य सद्यः प्रणश्यन्ति महापातककोटयः ॥ ३०८॥ दुर्लभः शिवलिङ्गस्य स्पर्शो मुक्तिप्रदायकः । शिवलिङ्गाभिसंस्पर्शो भूरिपुण्यतपःफलम् ॥ ३०९॥ शिवलिङ्गस्य माहात्म्यं तत्स्पर्शस्यापि वस्तुतः । शङ्करो वेद सर्वज्ञस्तदन्यो न कदाचन ॥ ३१०॥ शिवलिङ्गं शिवाकारं सर्ववेदान्तसंस्तुतम् । तदेव परमं पूज्यं ब्राह्मणाद्यैर्मुमुक्षुभिः ॥ ३११॥ ज्ञानमोक्षप्रदं दिव्यं शिवलिङ्गं शिवात्मकम् । ३१२.१ ॥ इति शिवरहस्यान्तर्गते शिवकिङ्कराप्रोक्ता शिवलिङ्गस्पर्शमहिमा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । वावृत्तश्लोकाः॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . vAvRRittashlokAH.. Notes: Śivakiṅkarāḥ शिवकिङ्कराः speak about the merits of Śivaliṅga Sparṣa शिवलिङ्ग स्पर्श. Proofread by Ruma Dewan
% Text title            : Shivakinkaraprokta Shivalingasparshamahima
% File name             : shivakinkarAproktAshivalingasparshamahimA.itx
% itxtitle              : shivaliNgasparshamahimA shivakiNkarAproktA (shivarahasyAntargatA)
% engtitle              : shivakinkarAproktA shivalingasparshamahimA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 26 kumbhaghoNamahimAnuvarNanam | vAvRittashlokAH||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org