नारदप्रोक्तं शिवलिङ्गार्चनमहिमानुवर्णनम्

नारदप्रोक्तं शिवलिङ्गार्चनमहिमानुवर्णनम्

प्रभावः शिवलिङ्गानामपारः तस्य वर्णनम् । न मया नामरैर्वापि वेदैरपि न शक्यते ॥ ३१॥ शिवलिङ्गप्रभावज्ञः कोऽपि लोकत्रये महान् । भविष्यति न वा नास्मन्मनस्तद्वर्णनक्षमम् ॥ ३२॥ न वाचां विषयस्तावल्लिङ्गवर्णनमित्यतः । वेदान्तास्तत्र विश्रान्ताः कृतान्तान्तककीर्तनात् ॥ ३३॥ यस्मिन् मतिर्यस्य भवेत् शिवलिङ्गावलोकने । स तावद्धन्य एवेति कालोऽयं सुतरामपि ॥ ३४॥ लिङ्गरूपं समासाद्य रमते गिरिजापतिः । लिङ्गरूपं प्रियं तस्य लिङ्गं गृह्णाति पूजनम् ॥ ३५॥ लिङ्गं मङ्गलदत्वेन येन ज्ञातं महात्मना । स मङ्गलापतिं याति तज्ज्ञानमतिदुर्लभम् ॥ ३६॥ लिङ्ग मङ्गलदं विदुर्मुनिवराः सर्वे सुराः किन्नराः सिद्धाः किम्पुरुषा गणाश्च विविधाः शेषादयोऽप्यन्वहम् । तल्लिङ्गार्चनतत्पराः परमिदं लिङ्गं यतः सर्वदा सर्वार्थप्रदमित्यवैम्यहमपि प्राग्जन्मपुण्यैर्नृप ॥ ३७॥ लिङ्गानामिदमुत्तमोत्तमतमं लिङ्गेषु तत्पूजया साक्षात् पूजित एव तेन सदृशं लिङ्गं न भूमण्डले । तद्विल्वीनवपल्लवैरनुदिनं येनार्चितं सादरं भक्त्या तत् सकृदेव वा स हि महान् मान्यो महेशप्रियः ॥ ३८॥ यः प्रातः प्रयतः प्रपश्यति मुहुर्लिङ्गं विभूत्या परं पूतः सन् प्रणतः स्वतोऽपि परतो मुक्तो भवेत् पातकैः । तल्लिङ्गं विमलैर्जलैरभिनवैः बिल्वीदलैरर्चयन् चर्चामेव न संसृतेः खलु करोत्याकल्पमन्तेऽपि वा ॥ ३९॥ लिङ्गाराधनपुण्यराशिरसकृत् वृद्धः प्रवृद्धः पुनः संसारार्णवशोषकः खलु महापापौघविध्वंसकः । तेनैवामृततामुपैति स पुनः संसारवार्तारसं न स्वप्नेऽपि स पश्यतीति स महान् लिङ्गार्चको भूपते ॥ ४०॥ लिङ्गार्चकेन सदृशो न महाध्वराणां कर्तापि तस्य तु फलं खलु तुल्यमेव । स्वर्गात्मकं शिवपदाम्बुजपूजकस्य तत्तावदिष्टमपि नेति वदन्ति सिद्धाः ॥ ४१॥ यो रम्भापरिरम्भणेऽपि शुनकीतुङ्गाङ्गसङ्गेऽपि वा तुल्यत्वं मनुते शिवार्चनपरः स स्वर्गवाञ्छां कथम् । कर्तुं वा यतते विरक्तमनसां तत्राप्यपेक्षा कथं मोक्षेच्छा परमस्ति तस्य सततं लिङ्गार्चकस्य ध्रुवम् ॥ ४२॥ लिङ्गाराधनमेव साधुमनसां तावद्धनं तद्धनं सर्वेषां समपेक्षितं यदि भवेत् मुक्तोऽपि सर्वस्ततः । तस्मात् कस्यचिदेव भूरितपसां पुञ्जस्य तत्साधनं तत्तावद्धनमक्षयं निधिमपेक्ष्यैवार्जितं सज्जनैः ॥ ४३॥ ॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं शिवलिङ्गार्चनमहिमानुवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १०। ३१-४३ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 10. 31-43 .. Notes: Nārada नारद narrates to Magadharāja मगधराज, the merits of conducting worship of Śivaliṅga शिवलिङ्ग. Proofread by Ruma Dewan
% Text title            : Naradaproktam Shivalingarchanamahimanuvarnanam
% File name             : shivalingArchanamahimAnuvarNanam.itx
% itxtitle              : shivaliNgArchanamahimAnuvarNanam (shivarahasyAntargatam)
% engtitle              : shivalingArchanamahimAnuvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 10 | 31-43 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org