शिवलिङ्गार्चने शिवस्तुतिः

शिवलिङ्गार्चने शिवस्तुतिः

(शिवरहस्यान्तर्गते ईश्वराख्ये) अथ शिवध्यानम् मूले कल्पद्रुमस्य द्रुतकनकनिभं हेमसिह्मासनस्थं वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् । सर्वालङ्कारदीप्तं वरपरशुमृगाभीतिहस्तं त्रिणेत्रं वन्दे चन्द्रार्धचूडं गुहगणपशिवाश्लिष्टपार्श्वं महेशम् ॥ १८-१९॥ अथ शिवस्तुतिः नमो नाथात्मने तुभ्यं नमो बिन्दुकलात्मने ॥ ५३॥ अलिङ्गलिङ्गरूपाय रूपातीताय ते नमः । त्वं माता सर्वलोकानां त्वमेव जगतां पिता ॥ ५४॥ त्वं भ्राता त्वं सुहन्मित्रं त्वमेव प्रपितामहः । नमः सद्याय देवाय नमस्तत्पुरुषाय च ॥ ५५॥ अघोराय नमस्तेऽस्तु वामदेवाय ते नमः । ईशानाय नमस्तेऽस्तु देवदेवाय ते नमः ॥ ५६॥ शर्वाय क्षितिरूपाय शुद्धमात्राय ते नमः । नमः पशूनां पतये पावकायामितौजसे ॥ ५७॥ भीमाय वाक्स्वरूपाय शब्दरूपाय ते नमः । महादेवाय सोमाय अमृताय नमो नमः ॥ ५८॥ उग्राय यजमानाय नमोऽस्त्वाकाशमूर्तये । त्वदष्टमूर्तिभिर्व्याप्तं जगत्सर्वं चराचरम् ॥ ५९॥ मया ज्ञानतः शम्भो यत्कृतं पूजनं तव । तत्क्षमस्व महादेव शरणागतवत्सल ॥ ६०॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गार्चनविध्युपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४६ । १८-१९, ५३.२-६०॥ - .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 46 . 18-19, 53.2-60.. Notes: ŚivaDhyāna शिवध्यान and ŚivaStutiḥ शिवस्तुतिः for worship of Śiva शिव while conducting Śivaliṅgārcana शिवलिङ्गार्चन. Proofread by Ruma Dewan
% Text title            : Shivalingarchane Shiva Stuti
% File name             : shivalingArchaneshivastutiH.itx
% itxtitle              : shivastutiH shivaliNgArchane (shivarahasyAntargatA)
% engtitle              : shivalingArchane shivastutiH
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshvarAkhyaH dashamAMshaH | adhyAyaH 46 | 18-19, 53.2-60||
% Indexextra            : (Scan)
% Latest update         : September 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org