श्रीशिवमङ्गलस्तोत्रम्

श्रीशिवमङ्गलस्तोत्रम्

मङ्गलं भगवान् शम्भुर्मङ्गलं पुरशासनः । मङ्गलं सोमसूर्याग्निलोचनो मम मङ्गलम् ॥ १॥ यन्मङ्गलं कुमारस्य गिरिजाकल्पयत् पुरा । तारकं जेतुकामस्य तन्मे भवतु मङ्गलम् ॥ २॥ मङ्गलं पार्वतीनाथो मङ्गलं जाह्नवीधरः । मङ्गलं गिरिजा देवी मङ्गलं सर्वमङ्गलम्(ला) ॥ ३॥ गिरीन्द्रस्य च मेनायास्त्रैलोक्यस्य तपःफले । पार्वत्या जन्मदिवसे तन्मे भवतु मङ्गलम् ॥ ४॥ त्रिपुरं हन्तुकामस्य दिधक्षोरन्धकासुरम् । भवान्या यत्कृतं भर्तुस्तन्मे भवतु मङ्गलम् ॥ ५॥ ईश्वराज्ञानुयातस्य वीरभद्रस्य शूलिना । यत्कृतं मङ्गलं कार्यं तन्मे भवतु मङ्गलम् ॥ ६॥ हारभूषणकेयूरलीलाभुजगभूषयोः । शिवयोः सदृशोद्वाहे तन्मे भवतु मङ्गलम् ॥ ७॥ यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला । तयोः संसरणात् पुंसां सर्वतो जयमङ्गलम् ॥ ८॥ ॥ इति श्रीशिवमङ्गलस्तोत्रं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Shivamangala Stotram 02 01
% File name             : shivamangalastotram.itx
% itxtitle              : shivamaNgalastotram
% engtitle              : shivamangalastotram
% Category              : shiva, mangala, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-01
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org