श्रीशिवप्रातःस्मरणस्तोत्रम् २

श्रीशिवप्रातःस्मरणस्तोत्रम् २

श्रीगणेशाय नमः । प्रातः स्मरामि गिरिजापतिमादितेय- स्रोतस्विनीस्रगभिरामजटाकलापम् । पीयूषभानुमुकुटं शिखिपुष्पवन्ता- क्षं नीलकण्ठमनुपाधिकृपामृताब्धिम् ॥ १॥ प्रातर्नमामि निखिलेश्वरशासितारं तारं समस्तनिगमेषु कृतप्रचारम् । कामं दहन्तमहिमन्तमनन्तमन्तः सन्तं सतीकुलललामकलत्रवन्तम् ॥ २॥ प्रातर्भजामि निखिलौषधिभर्तृभूषा- रत्नं क्रियासु कुशलं भवरोगभीतः । पीयूषपाणिमगदप्रदमागमस्वं वर्षिष्ठमार्त्तकरुणापरवन्तमीशम् ॥ ३॥ श्लोकत्रयं विरचितं यमिना प्रबोधा- नन्देन नन्दयतु शश्वदिदं प्रसन्नम् । धन्यानखण्डविभवानमृतांशुखण्ड- चूडामणिस्मरणलोलुपचित्तचुञ्चून् ॥ ४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं शिवप्रातःस्मरणस्तोत्रं समाप्तम् ॥ Encoded and proofread by Madhura Bal madhurabal11 gmail.com
% Text title            : Shiva Pratahsmaranam2 
% File name             : shivaprAtaHsmaraNam.itx
% itxtitle              : shivaprAtaHsmaraNam 2 (prakAshAnandapurIvirachitam)
% engtitle              : shivaprAtaHsmaraNam2 
% Category              : shiva, suprabhAta
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Madhura Bal madhurabal11 gmail.com
% Proofread by          : Madhura Bal madhurabal11 gmail.com
% Indexextra            : (Scan)
% Latest update         : August 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org