शिवप्रोक्तं काशीवासफलोपदेशम्

शिवप्रोक्तं काशीवासफलोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) (शिवपार्वतीसंवदे) शिवः उवाच काशीयं चञ्चलापाङ्गि सर्वदा सर्वदेहिनाम् । भुक्तिमुक्तिप्रदा तस्मात्सर्वे तिष्ठन्ति सर्वदा ॥ ६७९॥ सर्वदुःखप्रशमनी सर्वसौभाग्यदायिनी । काश्यां वासः प्रयत्नेन सेवनीयो मनीषिभिः ॥ ६८०॥ यस्यां काश्यां महादेवो भाति विश्वेश्वराभिधः । तस्यामस्यां शिवे काश्यां दुःखं नास्त्येव सर्वथा ॥ ६८१॥ सन्त्यत्र बहवः काश्यां मुक्तिमात्रार्थिनो नराः । ते मदीयाः शिवैतेभ्यो मुक्तिं दास्याम्यसंशयम् ॥ ६८२॥ मुक्तिकान्तां प्रयच्छामि यस्यां काश्यामहं शिवे । कर्मणा मनसा वाचा ये काशीवासनिर्भराः ॥ ६८३॥ तेभ्यो मुक्तिप्रदानार्थं प्रभुश्च प्रतिभूरहम् । पश्यैतान् शान्तहृदया शिवे मोक्षार्थमुत्सुकान् ॥ ६८५॥ एतादृशानां धन्यानां निन्यं मद्भक्तचेतसाम् । मुक्तिर्भवति निर्विघ्नं मत्प्रसादाद्वरानने ॥ ६८५॥ पश्यैनं(तं) जयगीषव्यं मदर्चनपरायणम् । मदर्चनार्थमायाति पूजासाधनपूर्वकम् ॥ ६८६॥ अतिवृद्धोऽयममलो नित्यं कालत्रयेस्पि माम् । समर्चयति बिल्वाद्यैः शिवलिङ्गस्वरूपिणम् ॥ ६८७॥ सर्वदा शिव काशीश महेश मृड शङ्कर । विश्वनाथेति नामानि जपत्ययमनाकुलः ॥ ६८८॥ एतानि पञ्चनामानि मम दिव्यानि शैलजे । काश्यामनेकलिङ्गानि स्थापितानि यथाविधि ॥ ६८९॥ काश्यां कृतान्यनेनैव लिङ्गदानानि भूरिशः । शैवानाहूय विधिवच्छैवेभ्यो भक्तिपूर्वकम् ॥ ६९०॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवदे शिवप्रोक्तं काशीवासफलोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । ६७९-६९०॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 679-690.. Notes: Śiva शिव tells Pārvatī पार्वती about the merits of living in Kāśī काशी and points to Jaigīṣavya जैगीषव्य who has been living there for a long time. Śiva शिव also mentions about Divya Pañcanāmāni दिव्य पञ्चनामानि of Viśvanātha विश्वनाथ viz. Śiva शिव, Kāśīśa काशीश, Maheśa महेश, Mṛḍa मृड, Śaṅkara शङ्कर. Proofread by Ruma Dewan
% Text title            : Shivaproktam Kashivasaphalopadesham
% File name             : shivaproktaMkAshIvAsaphalopadesham.itx
% itxtitle              : kAshIvAsaphalopadesham shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivaproktaM kAshIvAsaphalopadesham
% Category              : shiva, shivarahasya, tIrthakShetra, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam | 679-690||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org