श्रीशिवसहस्रनामस्तोत्रम् स्कन्दमहापुराणान्तर्गतम्

श्रीशिवसहस्रनामस्तोत्रम् स्कन्दमहापुराणान्तर्गतम्

(श्रीस्कन्दमहापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे) ॐ हरश्शम्भुर्महादेवो नीलकण्ठस्सदाशिवः । भर्ता वरः पाण्डराङ्ग आनन्दश्शान्तविग्रहः ॥ १॥ एकोऽनन्तो मृगधरः शूलपाणिर्भवः शिवः । वह्निमध्यनटो मुक्तः स्वयम्भूर्निशिनर्तनः ॥ २॥ नन्दी परशुपाणिश्च ज्योतिर्भस्माङ्गरागभृत् । गजोत्पादी कपाली च नित्यश्शुद्धोऽग्निधारकः ॥ ३॥ शङ्करो भूरथो मेरुचापो वृषभवाहनः । उत्पत्तिशून्यो भूतेशो नागाभरणधारणः ॥ ४॥ उमार्धदेही हिमवज्जामाता भर्ग उत्तमः । उमापतिर्वह्निपाणिश्छेत्ता प्रलयनिर्भयः ॥ ५॥ एकरुद्रः पार्थबाणप्रदो रुद्रोऽतिवीर्यवान् । रविचक्ररथस्तद्वत्सोमचक्ररथःस्मृतः ॥ ६॥ दिगम्बरस्सर्वनेता विष्णुमत्स्यनिबर्हकः । मत्स्यनेत्रापहारीच मत्स्यनेत्र विभूषणः ॥ ७॥ मत्स्यपूजितपादश्च तथैव कमलासनः । वेदवेद्यः स्मृतस्तद्वद्वेदाश्वरथ ईरितः ॥ ८॥ वेदश्च वेदकौपीनो वेदनुपूरकस्तथा । वेदवाक्यो वेदमूर्तिर्वेदान्तो वेदपूजितः ॥ ९॥ सर्वेश्वरो नादवाच्यो ब्रह्ममूर्धनिकृन्तनः । ताण्डवश्चामृतस्तद्वदूर्ध्वताण्डवपण्डितः ॥ १०॥ आनन्दश्चण्ड आनन्दताण्डवः पूषदन्तभित् । भगनेत्रहरस्तद्वद्गजचर्माम्बरप्रियः ॥ ११॥ कामान्तको व्याघ्रभेदी मृगी चैकाङ्गकस्तथा । निर्विकारः पशुपतिस्सर्वात्मगोचरस्तथा ॥ १२॥ अग्रिनेत्रो भानुनेत्रश्चन्द्रनेत्रोऽपि कथ्यते । कूर्मनिग्राहकः कूर्मकपालाहारकस्तथा ॥ १३॥ कूर्मपूज्यस्तथा कूर्मकपालाभरणस्तथा । व्याघ्रचर्माम्बरः स्वामी तथा पाशविमोचकः ॥ १४॥ ओङ्काराभेनद् द्वन्द्वभञ्जकज्ञानमूर्तयः । विष्णुबाणो गणपतिः पूतोऽयन्तु पुरातनः ॥ १५॥ भूतनुश्च कृपामूर्तिः विष्णूत्पादकपादवान्। सुब्रह्मण्यपिता ब्रह्मपिता स्थाणुरथ स्मृतः ॥ १६॥ अर्भकक्षीरजलधिप्रदो पोत्रिविभेदकः । पोत्रिदन्तापहारी च पोत्रिदन्तविभूषणः ॥ १७॥ पोत्रिपूजितपादश्च चन्द्रपुष्पेषुकस्तथा । सर्वोपादानकस्तद्वदार्द्रभोऽग्निसमाकृतिः ॥ १८॥ मातापितृविहीनश्च धर्माधर्मावुभावपि । नियुक्तरथसारथ्यब्रह्मपूजितपादवान् ॥ १९॥ रक्तपिङ्गजटो विष्णुरभयो भानुदीपवान्। भूतसेनो महायोगी योगी कालियनर्तनः ॥ २०॥ गीतप्रियो नारसिंहनिग्रहीताऽपि कथ्यते। नारसिंहशिरोभूषो नारसिंहत्वगम्बरः ॥ २१॥ नारसिंहत्वगुत्पाटी नारासिंहसुपूजितः । अणुरूपी महारूपी अतिसुन्दरविग्रहः ॥ २२॥ आचार्यश्च पुण्यगिरिराचार्योऽपि च कथ्यते। भिक्षामर्दनगोलानां गिरिष्वाचार्य ईरितः ॥ २३॥ तथैषाष्टमहासिद्धिरन्तकान्तक ईरितः । घोरस्तथैव गिरिशः कृतमालविभूषणः ॥ २४॥ वृषध्वजो डमरुकधरो विष्ण्वक्षिधारकः । रक्ताङ्गश्च ब्रह्मसृष्टिप्रदश्चाभयरूपवान् ॥ २५॥ विष्णुरक्षाप्रदस्तद्वदष्टैश्वर्यसमन्वितः । तथैवाष्टगुणेशो वै चाष्टमङ्गलकेश्वरः ॥ २६॥ बकासुरस्य हर्ता च बकपक्षधरोऽपि सः । तथा मन्मथनाथोऽपि वासुदेवसुतप्रदः ॥ २७॥ महावतोऽध्वनित्यश्च त्यक्तकेतक ईरितः । महाव्रतो बिल्वमालाधारी पाशुपतः स्मृतः ॥ २८॥ त्रिधाभाश्च परञ्ज्योतिर्द्विसहस्रद्विजो भवान् । त्रिविक्रमनिहन्ता च त्रिविक्रमसुपूजितः ॥ २९॥ त्रिविक्रमत्वगुत्पाटी तथा तच्चर्मकञ्चुकः । त्रिविक्रमास्थिदण्डी च सर्वो मध्यस्थकोऽपि सः ॥ ३०॥ वटमूलो वेणिजटस्तथा विष्ण्वस्थिभूषणः । विकृतो विजयश्चैव तथा भक्तकृपाकरः ॥ ३१॥ स्तोत्रपूजाप्रियो रामवरदो हृदयाम्बुजः । तथा परशुरामैनोहारकस्तेन पूजितः ॥ ३२॥ रुद्राक्षमाली भोगी च महाभोगी च संस्मृतः । भोगातीतश्च सर्वेशो योगातीतो हरिप्रियः ॥ ३३॥ वेदवेदान्तकर्ता च त्र्यम्बकमनोहरौ । विनायको वितरणो विचित्रो व्रत इत्यपि ॥ ३४॥ परमेशो विरूपाक्षो देवदेवस्त्रिलोचनः । वैणिको विष्टरस्थोऽयं तथा क्षीरसमाकृतिः ॥ ३५॥ आरणः काठकश्चैव सुमुखोऽमृतवागपि । धुस्तूरपुष्पधारी च ऋग्यजुर्वेदिनावुभौ ॥ ३६॥ सामवेदी तथाऽथर्ववेदी कामिककारणौ । विमलो मकुटश्चैव वातुलोऽचिन्त्ययोगजौ ॥ ३७॥ दीप्तस्सूक्ष्मस्तथैवायं वीरश्च किरणोऽपि च । अजितश्च सहस्रश्च अंशुमान् सुप्रभेदकः ॥ ३८॥ तथा विजयनिश्वासौ नाम्ना स्वायम्भुवोऽप्ययम् । अनलो रौरवश्चन्द्रज्ञानो बिम्ब उदीरितः ॥ ३९॥ प्रोद्गीतो ललितस्सिद्धस्तथा सन्ताननामवान्। शर्वोत्तरस्तथाचार्यपारमेश्वर ईरितः ॥ ४०॥ उपागमसमाख्योऽपि तथा शिवपुराणकः । भविष्यच्च तथैवायं मार्कण्डेयोऽपि लैङ्गकः ॥ ४१॥ स्कान्दो वराहोऽपि तथा वामनो मत्स्यकूर्मकौ । ब्रह्माण्डो ब्राह्मपाद्मौ च गारुडो विष्णुनारदौ ॥ ४२॥ तथा भागवताग्नेयौ ब्रह्मकैवर्तकोऽप्ययम् । तथैवोपपुराणोऽपि रामस्यास्त्रप्रदोऽपि सः ॥ ४३॥ रामस्य चापहारी च रामपूजितपादवान्। मायी च शुद्धमायी च वैखरी मध्यमा परा ॥ ४४॥ पश्यन्ती च तथा सूक्ष्मा तथा प्रणवचापवान् । ज्ञानास्त्रस्सकलश्चैव निष्कलस्सकलश्च वै ॥ ४५॥ विष्णोः पतिरयं तद्वद्वलभद्रबलप्रदः । बलचापापहर्त्ता च बलपूजितपादवान् ॥ ४६॥ दण्डायुधो वाङ्गनसोरगोचरसुगन्धिनौ । श्रीकण्ठोऽप्ययमाचारः खट्वाङ्गः पाशभृत्तथा ॥ ४७॥ स्वर्णरूपी स्वर्णवीर्यस्सकलात्माऽधिपः स्मृतः । प्रलयः कालनाथोऽपि विज्ञानं कालनायकः ॥ ४८॥ पिनाकपाणिस्सुकृतो विष्कारो विस्तुरक्तपः । विष्णोः क्षारकरस्तद्वकृष्णज्ञानप्रदो हि सः ॥ ४९॥ कृष्णाय पुत्रदः कृष्णयुद्धदः कृष्णपापहा । कृष्णपूजितपादश्च कर्किविष्ण्वश्वभञ्जनः ॥ ५०॥ कर्किपूजितपादश्च वह्निजिह्वातिकृन्तनः । भारतीनासिकाच्छेत्ता पापनाशो जितेन्द्रियः ॥ ५१॥ शिष्टो विशिष्टः कर्ता च भीमेभ्यो भीम उच्यते । शिवतत्त्वं तथा विद्यातत्त्वं पञ्चाक्षरोऽपि सः ॥ ५२॥ पञ्चवक्त्रः स्मितशिरोधारी ब्रह्मास्थिभूषणः । आत्मतत्त्वं तथा दृश्यसहायो रसवीर्यवान् ॥ ५३॥ अदृश्यद्रष्टा मेनाया जामातोग्रष्षडङ्गवान् । तथा दक्षशिरश्छेत्ता तत्पुरुषो ब्राह्मणश्शिखी ॥ ५४॥ अष्टमूर्तिश्चाष्टभुजष्षडक्षरसमाह्वयः । पञ्चकृत्यः पञ्चधेनुः पञ्चवृक्षोऽग्निकश्चिवान् ॥ ५५॥ शङ्खवर्णस्सर्पकटिस्सूत्रोऽहङ्कार ईरितः । स्वाहाकारः स्वधाकारः फट्कारस्सुमुखः स्मृतः ॥ ५६॥ दीनान्धककृपालुश्च वामदेवोऽपि कन्थ्यते । धीरः कल्पो युगो वर्षमासावृतुसमाह्वयः ॥ ५७॥ राशिवासरनक्षत्रयोगाः करण ईरितः । घटी काष्ठा विनाडी च प्राणो गुरुनिमेषकौ ॥ ५८॥ श्रवणर्क्षो मेघवाहो ब्रह्माण्डसृगुदीरितः । जाग्रत्स्वप्नसुषुप्तिश्च तुर्योऽयमतितुर्यवान् ॥ ५९॥ तथैव केवलावस्थस्सकलावस्थ इत्यपि। शुद्धावस्थोत्तमाङ्गौ च सृष्टिरक्षाविधायिनौ ॥ ६०॥ संहर्ता च तिरोभूत अनुग्रहकरस्तथा । स्वतन्त्रः परतन्त्रश्च षण्मुखः काल ईरितः ॥ ६१॥ अकालश्च तथा पाशुपतास्त्रकर ईश्वरः । अघोरक्षुरिकास्त्रौ च प्रत्यङ्गास्त्रोऽपि क्थ्यते ॥ ६२॥ पादोत्सृष्टमहाचक्रो विष्णुवेश्याभुजङ्गकः । नागयज्ञोपवीती च पञ्चवर्णोऽपि मोक्षदः ॥ ६३॥ वाय्वग्नीशौ सर्पकच्छः पञ्चमूर्तश्च भोगदः । तथा विष्णुशिरश्छेत्ता शेषज्यो बिन्दुनादकः ॥ ६४॥ सर्वज्ञो विष्णुनिगलमोक्षको बीजवर्णकः । बिल्वपत्रधरो बिन्दुनादपीठस्तु शक्तिदः ॥ ६५॥ तथा रावणनिष्पेष्टा भैरवोत्पादकोऽप्ययम्। दक्षयज्ञविनाशी च त्रिपुरत्रयशिक्षकः ॥ ६६॥ सिन्दूरपत्रधारी च मन्दारस्रगलङ्कृतः । निर्वीर्यो भावनातीतस्तथा भूतगणेश्वरः ॥ ६७॥ बिष्णुभ्रूमध्यपादी च सर्वोपादानकारणम् । निमित्तकारणं सर्वसहकार्यपि कथ्यते ॥ ६८॥ तत्सद्व्यासकरच्छेत्ता शूलप्रोतहरिस्तथा । भेदाभेदौ वेदवल्लीकण्ठच्छेत्ता हि कथ्यते ॥ ६९॥ पञ्चब्रह्मस्वरूपी च भेदाभेदोभयात्मवान् । अच्छस्फटिक सङ्काशो ब्रह्मभस्मावलेपनः ॥ ७०॥ निर्दग्धविष्णुभस्माङ्गरागः पिङ्गजटाधरः । चण्डार्पितप्रसादश्च धाता धातृविवर्जितः ॥ ७१॥ कल्पातीतः कल्पभस्म चागस्त्यकुसुमप्रियः । अनुकल्पोपकल्पौ च सङ्कल्पश्छेददुन्दुभिः ॥ ७२॥ विकल्पो विष्णुदुर्ज्ञेयपादो मृत्युञ्जयः स्मृतः । विष्णुश्मशाननटनो विष्णुकेशोपवीतवान् ॥ ७३॥ ब्रह्मश्मशाननटनः पञ्चरावणघातकः । सर्पाधीशान्तरस्तद्वदनलासुरघातकः ॥ ७४॥ महिषासुरसंहर्ता नालीदूर्वावतंसकः । देवर्षिनरदैत्येशो राक्षसेशो धनेश्वरः ॥ ७५॥ चराचरेशोऽनुपदो मूर्तिच्छन्दस्वरूपिणौ । एकद्वित्रिचतुः पञ्चजानिनो विक्रमाश्रमः ॥ ७६॥ ब्रह्मविष्णुकपालाप्तजयकिङ्किणिकाङ्घ्रिकः । संहारकाट्टहासोऽपि सर्वसंहारकः स्मृतः ॥ ७७॥ सर्वसंहारनेत्राग्निः सृष्टिकृद्वाङ्मनोयुतः । संहारकृत् त्रिशूलोऽपि रक्षाकृत्पाणिपादवान् ॥ ७८॥ भृङ्गिनाट्यप्रियश्शङ्खपद्मनिध्योरधीश्वरः । सर्वान्तरो भक्तचिन्तितार्थदो भक्तवत्सलः ॥ ७९॥ भक्तापराधसोढा च विकीर्णजट ईरितः । जटामकुटधारीच विशदास्त्रोऽपि कथ्यते॥ ८०॥ अपस्मारीकृताविद्यापृष्ठाङ्घ्रिः स्थौल्यवर्जितः । युवा नित्ययुवा वृद्धो नित्यवृद्धोऽपि कथ्यते ॥ ८१॥ शक्त्युत्पाटी शक्तियुक्तस्सत्यात्सत्योऽपि कथ्यते। विष्णूत्पादक अद्वन्द्वः सत्यासत्यश्च ईरितः ॥ ८२॥ मूलाधारस्तथा स्वाधिष्ठानश्च मणिपूरकः । अनाहतो विशुद्ध्याज्ञे तथा ब्रह्मबिलं स्मृतः ॥ ८३॥ वराभयकरश्शास्तृपिता तारकमारकः । सालोक्यदश्व सामीप्यदायी सारूप्यदः स्मृतः ॥ ८४॥ सायुज्यमुक्तिदस्तद्वद्धरिकन्धरपादुकः । निकृत्तब्रह्ममूर्धा च शाकिनीडाकिनीश्वरः ॥ ८५॥ योगिनीमोहिनीनाथो दुर्गानाथोऽपि कथ्यते। यज्ञो यज्ञेश्वरो यज्ञहविर्भुग्यज्वनां प्रियः ॥ ८६॥ विष्णुशापापहर्ता च चन्द्रशापापहारकः । इन्द्रशापापहर्ताच वेदागमपुराणकृत् ॥ ८७॥ विष्णुब्रह्मोपदेष्टा च स्कन्दोमादेशिकोऽप्ययम्। विघ्नेशस्योपदेष्टा च नन्दिकेशगुरुस्तथा ॥ ८८॥ तथा ऋषिगुरुस्सर्वगुरुर्दशदिगीश्वरः । दशायुधदशाङ्गौ च ज्ञानयज्ञोपवीतवान्॥ ८९॥ ब्रह्मविष्णुशिरोमुण्डकन्दुकः परमेश्वरः । ज्ञानक्रियायोगचर्यानिरतोरगकुण्डलौ ॥ ९०॥ ब्रह्मतालप्रियो विष्णुपटहप्रीतिरप्ययम्। भण्डासुरापहर्ताच कङ्कपत्रधरोऽप्ययम् ॥ ९१॥ तन्त्रवाद्यरतस्तद्वदर्कपुष्पप्रियोऽप्ययम्। विष्ण्वास्यमुक्तवीर्योऽपि देव्यग्ग्रकृतताण्डवः ॥ ९२॥ ज्ञानाम्बरो ज्ञानभूषो विष्णुशङ्खप्रियोऽप्ययम् । विष्णूदरविमुक्तात्मवीर्यश्चैव परात्परः ॥ ९३॥ महेश्वरश्चेश्वरोऽपि लिङ्गोद्भवसुखासनौ । उमासखश्चन्द्रचूडश्चार्धनारीश्वरः स्मृतः ॥ ९४॥ सोमास्कन्दस्तथा चक्रप्रसादी च त्रिमूर्तिकः । अर्धाङ्गविष्णुश्च तथा दक्षिणामूर्तिरव्ययः ॥ ९५॥ भिक्षाटनश्च कङ्कालः कामारिः कालशासनः । जलन्धरारिस्त्रिपुरहन्ता च विषभक्षणः ॥ ९६॥ कल्याणसुन्दरशरभमूर्ती च त्रिपादपि । एकपादो भैरवश्च वृषारूढस्सदानटः ॥ ९७॥ गङ्गाधरष्षण्णवतितत्त्वमप्ययमीरितः । तथा साष्टशतभेदमूरतिरष्टशताह्वयः ॥ ९८॥ अष्टोत्तरशतं तालरागनृत्तैकपण्डितः । सहस्राख्यस्सहस्राक्षस्सहस्रमुख ईरितः ॥ ९९॥ सहस्रबाहु स्तन्मूर्तिरनन्तमुख ईरितः । अनन्तनामापि तथा चानन्तश्रुतिरप्ययम् ॥ १००॥ अनन्तनयनस्तद्वदनन्तघ्राणमण्डितः । अनन्तरूप्ययं तद्वदनन्तैश्वर्यवान् स्मृतः ॥ १०१॥ अनन्तशक्तिकृत्यावाननन्तज्ञानवानयम् । अनन्तानन्दसन्दोह अनन्तौदार्यवानयम् ॥ १०२॥ तथैव पृथिवीमूर्तिः पृथिवीशोऽपि कथ्यते । पृथिवीधारकस्तद्वत्पृथिव्यान्तर ईरितः ॥ १०३॥ पृथिव्यतीतश्च तथा पार्थिवाण्डाभिमान्ययम् । तदण्डपुरुषहृदयकमलोऽपि निगद्यते ॥ १०४॥ तदण्डभुवनेशानः तच्छक्तिधरणात्मकः । आधारशक्त्यधिष्ठानानन्ताः कालाग्निरप्ययम् ॥ १०५॥ कालाग्निरुद्रभुवनपतिरप्ययमीरितः । अनन्तश्च तथेशश्च शङ्करः पद्मपिङ्गलौ ॥ १०६॥ कालश्च जलजश्चैव क्रोधोऽतिबल ईरितः । धनदश्चातिकूश्माण्डभुवनेशोऽपि कथ्यते ॥ १०७॥ कूश्माण्डस्सप्तपातालनायकोऽपि निगद्यते । पातालान्तोऽपि चेशानो बलातिबलनावुभौ ॥ १०८॥ बलविकरणश्चायं बलेशोऽपि बलेश्वरः । बलाध्यक्षश्च बलवान्हाटकेशोऽपि कथ्यते ॥ १०९॥ तथा तद्भुवनेशानस्तथैवाष्टगजेश्वरः । अष्टनागेश्वरस्तद्वद्भूलोकेशोऽपि कथ्यते ॥ ११०॥ मेर्वीशो मेरुशिखरराजोऽवनिपतिस्तथा । त्र्यम्बकश्चाष्टकुलपर्वतेशोऽपि कथ्यते ॥ १११॥ मानसोत्तरगिरि स्तद्वद्विश्वेशोऽपि निगद्यते । स्वर्णलोकश्चक्रवालगिरिवासविरामकः ॥ ११२॥ धर्मो विविधधामा च शङ्खपालश्च कथ्यते । तथा कनकरोमा च पर्जन्यः केतुमानपि ॥ ११३॥ विरोचनो हरिच्छायो रक्तच्छायश्च कथ्यते । महान्धकारनाथोऽपि अण्डभित्तीश्वरोऽप्ययम् ॥ ११४॥ प्राचीवज्रीश्वरो दक्षिणप्राचीशोऽपि गद्यते । अग्नीश्वरो दक्षिणश्च दिगीशो धर्मराडपि ॥ ११५॥ दक्षिणाशापतिस्तद्वन्निरृतीशोऽपि कथ्यते । पश्चिमाशापतिस्तद्वद्वरुणेशोऽपि कथ्यते ॥ ११६॥ तथोदक्पश्चिमेशोऽपि वाय्वीशोऽपि तथोच्यते । तथैवोत्तरदिङ्नाथः कुबेरेशोऽपि चोच्यते ॥ ११७॥ तथैवोत्तरपूर्वेश ईशानेशोऽपि कथ्यते । कैलासशिखरीनाथः श्रीकण्ठपरमेश्वरः ॥ ११८॥ महाकैलासनाथोऽपि महासदाशिवः स्मृतः । भुवर्लोकेशशम्भूग्रास्सूर्यमण्डलनायकः ॥ ११९॥ प्रकाशरुद्रो यश्चन्द्रमण्डलेशोऽपि कथ्यते । तथा चन्द्रमहादेवो नक्षत्राणामधीश्वरः ॥ १२०॥ ग्रहलोकेश गन्धर्वगान्धर्वेशावुभावपि । सिद्धविद्याधरेशोऽयं किन्नरेशोऽपि कथ्यते ॥ १२१॥ यक्षचारणनाथोऽपि स्वर्लोकेशोऽपि स स्मृतः । भीमश्चैव महर्लोकनाथश्चैव महाभवः ॥ १२२॥ जनलोकेश्वरो ज्ञानपादो जननवर्जितः । अतिपिङ्गल आश्चर्यो भौतिकश्च श‍ृतोऽप्ययम् ॥ १२३॥ तपोलोकेश्वरस्तप्तो महादेवोऽपि स स्मृतः । सत्यलोकेश्वरस्तद्वत् ब्रह्मेशानोऽपि चोच्यते ॥ १२४॥ विष्णुलोकेशविष्पवीशौ शिवलोकः परश्शिवः । अण्डान्तेशो दण्डपाणिरण्डपृष्ठेश्वरोऽप्ययम् ॥ १२५॥ श्वेतश्च वायुवेगोऽपि सुपात्रश्च स्मृतोऽप्ययम् । विद्याह्वयात्मकस्तद्वत्कालाग्निश्च स्मृतोऽप्ययम् ॥ १२६॥ महासंहारकस्तद्वन्महाकालोऽपि कथ्यते । महानिरृतिरप्येव महावरुण इत्यपि ॥ १२७॥ वीरभद्रो महांस्तद्वच्छतरुद्रोऽपि कथ्यते । भद्रकालवीरभद्रौ कमण्डलुधरोऽप्ययम् ॥ १२८॥ अब्भुवनेशोऽपि तथा लक्ष्मीनाथोऽपि कथ्यते । सरस्वतीशो देवेशः प्रभावेशोऽपि कथ्यते ॥ १२९॥ तथैव डिण्डीवल्मीकनाथौ पुष्करनायकः । मण्डीशभारभूतेशौ बिलालकमहेश्वर ॥ १३०॥ तेजोमण्डलनाथोऽपि तेजोमण्डलमूर्तिपः । तेजोमण्डलविश्वेशश्शिवोऽग्निरपि कथ्यते ॥ १३१॥ वायुमण्डलमूर्तिश्च वायुमण्डलधारकः । वायुमण्डलनाथश्च वायुमण्डलरक्षकः ॥ १३२॥ महावायुसुवेगोऽयमाकाशमण्डलेश्वरः । आकाशमण्डलधरस्तन्मूर्तिरपि संस्मृतः ॥ १३३॥ आकाशमण्डलातीतस्तन्मण्डलभुवनपः । महारुद्रश्च तन्मात्रमण्डलेशश्च संस्मृतः ॥ १३४॥ तन्मात्रमण्डलपतिर्महाशर्वमहाभवौ । महापशुपीतश्चापि महाभीमो महाहरः ॥ १३५॥ कर्मेन्द्रियमण्डलेशस्तन्मण्डलभुवः पतिः पतिः । क्रियासरस्वतीनाथः क्रिया ( श्रिया) लक्ष्मीपतिस्तथा ॥ १३६॥ क्रियेन्द्रियः क्रियामित्रः क्रियाब्रह्म पतिः पतिः । ज्ञानेन्द्रियमण्डलेशः तन्मण्डलभुवनपः ॥ १३७॥ भूमिदेवदिश्शिवेशश्च वरुणोऽपि च वह्निपः । वातेशो विविधाविष्टमण्डलेशाबुभावपि ॥ १३८॥ विषयमण्डलभुवनेशो गन्धर्वेशः शिवेश्वरः । प्रासादबलभद्रश्च सूक्मेशो मानवेश्वरः ॥ १३९॥ अन्तःकरणमण्डलेशो बुद्धिचित्तमनः पतिः । अहङ्कारेश्वरश्चापि गुणमण्डलनायकः ॥ १४०॥ संवर्तस्तामसगुणपतिस्तद्भुवनाधिपः । एकवीरः कृतान्तश्च सन्न्यासी सर्वशङ्करः ॥ १४१॥ पुरुषमृगानुग्रहदस्ससाक्षीको गुणाधिपः । काक्षीकश्च भुवनेशः कृतश्च कृतभैरवः ॥ १४२॥ ब्रह्माश्रीकण्ठदेवोऽयं सराजसगुणेश्वरः । राजसगुणभुवनेशो बलाध्यक्षश्च कथ्यते ॥ १४३॥ गुणाध्यक्षो महाशान्तो महात्रिपुरघातकः । सर्वरूपी निमेषश्च उन्मेष इति कथ्यते ॥ १४४॥ प्रकृतीमण्डलेशोऽयं तन्मण्डलभुवनपः । शुभरामशुभभीमशुद्धोग्रशुद्धभव शुद्धशर्वशुद्धैकवीराः ॥ १४५॥ प्रचण्डपुरुषशुभगन्धजनिरहितहरीशनागमण्डलेशाः । नागमण्डलभुवनेश अप्रतिष्ठः प्रतिष्ठकः ॥ १४६॥ रूपाङ्गमनोन्मनमहावीरस्वरूपकाः । कल्याणबहुवीरश्च बलमेधादिचेतनः ॥ १४७॥ दक्षो नियतिमण्डलेशो नियतिमण्डलभुवनपः । वासुदेवश्च वज्री च विधाताऽभ्रमणिः स्मृतः ॥ १४८॥ कलविकरणश्चैव बलविकरणस्तथा । बलप्रमथनश्चैव सर्वभूतदमश्च सः ॥ १४९॥ विद्यामण्डलेशो विद्यामण्डलभुवनपः । महादेवो महाज्योतिर्महादेवेश इत्यपि ॥ १५०॥ कलामण्डलेशश्व कलामण्डलभुवनपः । विशुद्धश्च प्रबुद्धश्च शुद्धश्चैव स्मृतश्च सः ॥ १५१॥ शुचिवर्णप्रकाशश्च महोक्षोक्षा च कीर्तितः । मायातन्वीश्वरो मायाभुवनेशस्सुशक्तिमान् ॥ १५२॥ विद्योतनो विश्वबीजो ज्योतीरूपश्च गोपतिः । त्रिकालब्रह्मकर्ता च अनन्तेशश्च संस्मृतः ॥ १५३॥ शुद्धविद्येशः शुद्धश्च विद्याभुवननायकः । वामेशसर्वज्येष्ठेशौ रौद्रीकालेश्वरावुभौ ॥ १५४॥ कलविकरणीकश्च बलविकरणीश्वरः । बलप्रमथिनीशोऽपि सर्वभूतदमेश्वरः ॥ १५५॥ मनोन्मनेशस्तत्त्वेशस्तथैव भुवनेश्वरः । महामहेश्वरस्सदाशिवतत्त्वेश्वरावुभौ ॥ १५६॥ सदाशिवभुवनेशो ज्ञानवैराग्यनायकः । ऐश्वर्येशश्च धर्मेशस्सदाशिव इति स्मृतः ॥ १५७॥ अणुसदाशिवोऽप्येष अष्टविद्येश्वरोऽप्ययम् । शक्तितत्त्वेश्वरश्शक्तिभुवनेशोऽपि कथ्यते ॥ १५८॥ बिन्दुमूर्तिस्सप्तकोटिमहामन्त्रेश्वरोऽप्ययम् । निवृत्तीशः प्रतिष्ठेशो विद्येशश्शान्तिनायकः ॥ १५९॥ शान्त्यतीतेश्वरस्तद्वदर्धचन्द्रेश्वरोऽप्ययम् । सुशान्तीशश्च तथा शिवाश्रयसमाह्वयः ॥ १६०॥ योजनीयश्च योज्यश्च योजनातीतनायकः । सुप्रभेदनिरोधीशौ इन्धनीरेचकेश्वरः ॥ १६१॥ रौद्रीशज्ञानबोधेशौ तमोपह इति स्मृतः । नादतत्त्वेश्वरस्तद्वन्नादाख्यभुवनेश्वरः ॥ १६२॥ इन्धिकेशो दीपिकेशो मोचिकेशश्च संस्मृतः । ऊर्ध्वगामिनीशोऽपि इडानाथोऽपि कथ्यते ॥ १६३॥ सुषुम्नेशः पिङ्गलेशो ब्रह्मरन्ध्रेश्वरोऽप्ययम् । ब्रह्मरन्ध्रस्वरूपीशः पञ्चबीजेश्वरोऽप्ययम् ॥ १६४॥ अमृतेशश्च शक्तीशस्सूक्ष्मेशश्च सुसूक्ष्मपः । मृतेशश्चामृतेशोऽपि व्यापिनीशोऽपि कथ्यते ॥ १६५॥ परनादेश्वरो व्योम व्योमरूपी च कथ्यते । अनाश्रितोऽप्यनन्तश्च अनादश्च मुनीश्वरः ॥ १६६॥ उन्मनीशो मन्त्रमूर्तिर्मन्त्रेशो मन्त्रधारकः । मन्त्रातीतः पदामूर्तिः पदेशः पदधारकः ॥ १६७॥ पदातीतोऽक्षरात्मा च अक्षरेशोऽक्षराश्रयः । कलातीतश्च तथा ओङ्कारात्मा च कथ्यते ॥ १६८॥ ओङ्कारेशश्चतथा ओङ्कारासन ईरितः । पराशक्तिपतिस्तद्वदादिशक्तिपतिश्च सः ॥ १६९॥ इच्छाशक्तिपतिश्चैव ज्ञानशक्तिपतिश्च सः । क्रियाशक्तिपतिस्तद्वत् शिवसादाख्य ईरितः ॥ १७०॥ अमूर्तिसादारव्यश्चैव मूर्तिसादारव्य ईरितः । कर्तृसादाख्यश्च तथा कर्मसादाख्य ईरितः ॥ १७१॥ सर्वस्रष्टा सर्वरक्षाकारकस्सर्वहारकः । तिरोभावकृदप्येष सर्वानुग्राहकस्तथा ॥ १७२॥ निरञ्जनोऽचञ्चलश्च विमलोऽनल ईरितः । सच्चिदानन्दरूपी च विष्णुचक्रप्रसादकृत् ॥ १७३॥ सर्वव्यापी तथाद्वैतविशिष्टाद्वैतकावुभौ । परिपूर्णो लिङ्गरूपो महालिङ्गस्वरूपवान् ॥ १७४॥ श्रीसूतः - एवमाख्यातमधुना युष्माकं ब्राह्मणोत्तमाः । अष्टोत्तरसहस्राणि नामानि गिरिजापतेः ॥ १७५॥ यः पठेच्छम्भुनामानि पवित्राणि महामतिः । श‍ृणुयाद्वापि भक्त्या स रुद्र एव न संशयः ॥ १७६॥ स धन्यस्स कुलीनश्च स पूज्यस्स महत्तरः । तस्यैव च महालक्ष्मीस्तस्यैव च सरस्वती ॥ १७७॥ स शक्तानपि सङ्ग्रामे विभीषयति रुद्रवत् । पुत्रार्थी पुत्रमाप्नोति धनार्थी च महद्धनम् ॥ १७८॥ आरोग्यकामस्त्वारोग्यमव्याधिदृढगात्रताम् । शिखायां धारयेद्योऽसौ लिखित्वा पुस्तके सदा ॥ १७९॥ राजद्वारे च सदसि स वशीकुरुते जनान् । न च हिंसन्ति सर्पाद्या राक्षसा न पिशाचकाः ॥ किं पुनर्ब्राह्मणश्रेष्ठास्सर्वान्कामान् लभेदयम् ॥ १८०॥ ॥ इति श्रीस्कन्दमहापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by DPD, Sivakumar
% Text title            : shivasahasranAmastotra from Skandamahapurana
% File name             : shivasahasranAmastotraskanda.itx
% itxtitle              : shivasahasranAmastotram (skandamahApurANAntargatam 1 harashshambhurmahAdevo nIlakaNThassadAshivaH)
% engtitle              : shivasahasranAmastotram from skandamahApurANa
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, Sivakumar
% Proofread by          : DPD, Sivakumar
% Description/comments  : skandamahApurANe shaNkarasaMhitAyAM shivarahasyakhaNDe upadeshakANDe
% Latest update         : December 30, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org