कुमारकृता शिवशिवास्तुतिः

कुमारकृता शिवशिवास्तुतिः

नमो नमस्ते गिरिशाय तुभ्यं नमो नमस्ते गिरिकन्यकायै । नमो नमस्ते वृषभध्वजाय सिंहध्वजायै च नमो नमस्ते ॥ १॥ नमो नमो भूतिविभूषणाय नमो नमश्चन्दनरूपितायै । नमो नमः भालविलोचनाय नमो नमः पद्मविलोचनायै ॥ २॥ त्रिशूलहस्ताय नमो नमस्ते नमो नमः पद्मलसत्करायै । नमो नमो दिग्वसनाय तुभ्यं चित्राम्बरायै च नमो नमस्ते ॥ ३॥ चन्द्रावतंसाय नमो नमस्ते नमोऽस्तु चन्द्राभरणाञ्चितायै । नमः सुवर्णाङ्कितकुण्डलाय नमोऽस्तु रत्नोज्वलकुण्डलायै ॥ ४॥ नमोऽस्तु ताराग्रहमालिकाय नमोऽस्तु हारान्वितकन्धरायै । सुवर्णवर्णाय नमो नमस्ते नमः सुवर्णाधिकसुन्दरायै ॥ ५॥ नमो नमस्ते त्रिपुरान्तकाय नमो नमस्ते मधुनाशनायै । नमो नमस्त्वन्धकसूदनाय नमो नमः कैटभसूदनायै ॥ ६॥ नमो नमो ज्ञानमयाय नित्यं नमश्चिदानन्दघनप्रदायै । नमो जटाजूटविराजिताय नमोऽस्तु वेणीफणिमण्डितायै ॥ ७॥ नमोऽस्तु कर्पूररसाकराय नमो लसत्कुङ्कुममण्डितायै । नमोऽस्तु बिल्वाम्रफलार्चिताय नमोऽस्तु कुन्दप्रसवार्चितायै ॥ ८॥ नमो जगन्मण्डलमण्डनाय नमो मणिभ्राजितमण्डनायै । नमोऽस्तु वेदान्तगणस्तुताय नमोऽस्तु विश्वेश्वरसंस्तुतायै ॥ ९॥ नमोऽस्तु सर्वामरपूजिताय नमोऽस्तु पद्मार्चितपादुकायै । नमः शिवाऽऽलिङ्गितविग्रहाय नमः शिवालिङ्गितविग्रहायै ॥ १०॥ नमो नमस्ते जनकाय नित्यं नमो नमस्ते गिरिजे जनन्यै । नमो नमोऽनङ्गहाराय नित्यं नमो नमोऽनङ्गविवर्धनायै ॥ ११॥ नमो नमस्तेऽस्तु विषाशनाय नमो नमस्तेस्तु सुधाशनायै । नमो नमस्तेऽस्तु महेश्वराय श्रीचन्दने देवि नमो नमस्ते ॥ १२॥ ॥ इति शिवरहस्यान्तर्गते कुमारकृता शिवशिवास्तुतिः सम्पूर्णा ॥ शिवनैवेद्यशिवोच्छिष्टपात्रमहिम्नवर्णनं - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २१। ४-१५ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 21. 4-15 .. Proofread by Ruma Dewan
% Text title            : Kumarakrita Shivashiva Stuti
% File name             : shivashivAstutiHkumArakRRitA.itx
% itxtitle              : shivashivAstutiH kumArakRitA (shivarahasyAntargatA)
% engtitle              : shivashivAstutiH kumArakRitA
% Category              : shiva, stuti, shivarahasya, devii, pArvatI
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 21| 4-15 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org