व्यासकृतं शिवस्मरणस्तोत्रम्

व्यासकृतं शिवस्मरणस्तोत्रम्

भर्ग भीम भव शङ्करेति वा नीलकण्ठ शिव शर्व सर्वग । कालकाल गिरिशेति वा मुहुः चित्तपोतक शिवं स्मर स्मर ॥ १॥ चन्द्रशेखर सुरासुरार्चितानङ्गभङ्गकर तुङ्गविग्रह । शङ्ग लिङ्गनिलयाव्ययेति वा चित्तपोतक शिवं स्मर स्मर ॥ २॥ अन्धकासुरहरामरेश्वरापारवीरकरुणारसाकर । मारसंहर महेश्वरेति वा चित्तपोतक शिवं स्मर स्मर ॥ ३॥ सृष्टिपालनविनाशकारणानन्तसुन्दर विहारविग्रह । भूतिभूषणविशोभितेति वा चित्तपोतक शिवं स्मर स्मर ॥ ४॥ तारकारुचिरहारकन्धर व्यापृताद्रितनयाकराञ्चल । चञ्चलाचलसमानमानसासीम मामव हरेति वा स्मर ॥ ५॥ शैलराजतनयाकुचोल्लसत्कुङ्कुमाङ्कितपदाम्बुजाञ्चल । अम्बिकारमण मामवेत्यपि चित्तपोतक शिवं स्मर स्मर ॥ ६॥ कल्पकोटिकृतपातकानि मे संहर स्मरहर स्मृतोऽपि माम् । मामकोऽयमिति गोचरं कुरु त्राहि मामिति मनः स्मर स्मर ॥ ७॥ भूतिभूषिततनुः भवे भवे भाग्यभारपरिपाकतः शिवम् । पूजयामि बहुसाधनैरहं पाहि मामिति मनः स्मर स्मर ॥ ८॥ आनमामि भगवन्तमन्ततः सन्ततं च न भवन्तमेव किम् । शैलराजतनयापते मुहुः पाहि मामिति मनः स्मर स्मर ॥ ९॥ मत्कृतामितमहापराधभीः भूतनाथचरणाम्बुजस्मृतेः । यातु नाशमिति सादरं हरं नानुवारमपि किं मनः स्मर ॥ १०॥ भावलिङ्गनिलयाप्रमेय मे मङ्गलारमण मङ्गलं कुरु । तावकं कुरु कुरु क्रमेण वा दीनमित्यपि मनः स्मर स्मर ॥ ११॥ लीलयालमनुवेलमव्ययापायकायविषयैरलं बलैः । कालकालकलनेन कालभीः नेति कालहरमेव संस्मर ॥ १२॥ मन्मनःसरलिजासनाश्रयः किं क्षणार्धमपि वा सदाशिव । इत्यनुक्षणमुमापतिं भज भ्राजमानमनिशं मनः स्मर ॥ १३॥ मन्दिराणि तव सुन्दराणि चेत् मन्दिरेऽपि वसतिः कथं तव । तद्वदीश मम मानसासने संवसेति सततं मनः स्मर ॥ १४॥ शङ्करातिरुचिरं न सुन्दरं चित्तमन्दिरमथापि सुन्दरम् । तत्कथामृतसुधानुलेपनादित्यपि स्मरहरं स्मर स्मर ॥ १५॥ ॥ इति शिवरहस्यान्तर्गते व्यासकृतं शिवस्मरणस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४५। ८४-९८ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 45. 84-98 .. Proofread by Ruma Dewan
% Text title            : Vyasakritam Shivasmarana Stotram
% File name             : shivasmaraNastotraMvyAsakRRitam.itx
% itxtitle              : shivasmaraNastotraM vyAsakRitam (shivarahasyAntargatam)
% engtitle              : shivasmaraNastotraM vyAsakRitam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 45| 84-98 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org