शिवस्तवः ५

शिवस्तवः ५

एकं निष्कळमचलं संसक्तद्वादशान्तमतिशान्तम् । ज्योतिर्विज्ञानमयं परात्परं पावनं शिवं वन्दे ॥ १॥ द्वेधा शक्तत्या युक्तं पुरुषप्रकृतिप्रकारभेदेन । अग्नीषोमात्मानं जगत्प्रसूतिं महेश्वरं वन्दे ॥ २॥ मूर्तित्रयानुषक्तं ब्रह्मा विष्णुर्महेश्वरश्चेति । सृष्टिस्थितिलयहेतुं त्रिगुणात्मानं त्रिलोचनं वन्दे ॥ ३॥ वेदचतुष्टयवेद्यं चतुराश्रमवर्णधर्मकर्तारम् । चतुरष्टार्धावासं चतुर्भुजं चन्द्रशेखरं वन्दे ॥ ४॥ पञ्चमहाभूतमयं पञ्चेन्द्रियशक्तिविषयगुणनिलयम् । पञ्चविभक्तात्मानं पञ्चमुखं पार्वतीपतिं वन्दे ॥ ५॥ षड्वर्गदुर्गदूरं षट्तर्कवितर्कनिश्चयालक्ष्यम् । षट्कर्माङ्गसुनिष्टं षण्मुखजनकं जगद्गुरुं वन्दे ॥ ६॥ सप्तविकाराव्यक्तं सप्ताधिकसप्तविष्टपाधारम् । सप्ताश्विकोटिभासं सप्तावलयं पिनाकिनंवन्दे ॥ ७॥ मूर्त्यष्टकोपपन्नं नागाष्टकभूषणं महादेवम् । अष्टमलोकेशानां मातॄणाभष्टकार्चितं वन्दे ॥ ८॥ नवशक्तिकृताधारं नवविकसितकाशकुसुमसङ्काशम् । नवयौवनोपपत्रं नवग्रहाराधितं हरं वन्दे ॥ ९॥ दशमुखनतचरणयुगं दशमुखहव्यहोमसम्प्रीतिम् । दशमुखमण्डननमितं दशप्रहारोज्ज्वलं हरं वन्दे ॥ १०॥ एकादशप्रभेदं रुद्रं शतधा सहस्रधा भूयः । सङ्ख्यातीतं मूर्त्यां मायामयमच्युतं मृडं वन्दे ॥ ११॥ द्वादशसङ्ख्यातीतं माहात्म्यं सर्वभुतरमणीयम् । निष्कळचिन्त्येशानं सर्वेशं पापनाशनं वन्दे ॥ १२॥ करधृतशूलकपालं भसितसिताङ्गं त्रिलोचनं जटिलम् । भीषणपितृवननिलयं नीलग्रीवं दिगम्बरं वन्दे ॥ १३॥ उग्रं वीरयुतं महान्वितमथो विष्णुं ज्वलन्तान्वितं सम्प्रोक्ताथ च सर्वतोमुखनृसिंहार्णांस्तथा भीषणम् । भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्ता नमाम्या युतं भूयोऽहं पदमुद्धरेन्मनुमिमां मन्त्री समस्तार्थदाम् ॥ १४॥ (``उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहं'' ॥ इति मन्त्रस्वरूपम् ॥ श्री ॥ ) (This stotra contains 14 verses in praise of Shiva. From 1 to 12, each shloka enumerates the numbers in Sanskrit as ekaM, dvedhA, traya etc. while describing the glory of shiva. The last stanza contains a mantra on Nrisimha ugraM vIraM mahAviShNuM etc.) इति शिवस्तवः सम्पूर्णः । Proofread by Mohan Chettoor
% Text title            : Shiva Stava  5
% File name             : shivastavaH5.itx
% itxtitle              : shivastavaH 5 (ekaM niShkaLamachalaM saMsaktadvAdashAntamatishAntam)
% engtitle              : shivastavaH 5
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org