देवाः एवं नन्दिकेश विरचिता शिवस्तुतिः

देवाः एवं नन्दिकेश विरचिता शिवस्तुतिः

देवाः - जगदुद्भवनाशसंस्थितिप्रलयापारगभीरसागरम् । भगवंस्तव भक्तिभावना परपारं समुनर्तुमिच्छवः ॥ ८॥ कनिष्ठं वरिष्ठं तथा ज्येष्ठमीशं गरिष्ठं वसिष्ठादिसम्पूजिताङ्घ्रिम् । विशिष्टं सुगणां विशिष्टेषु पूज्यं नताः स्मो नताः स्मो नताः स्मो नताः स्मः ॥ ९॥ नन्दिकेशः - शम्भो चन्द्रललाम सोम भगवन् विश्वेश विश्वाधिक ब्रध्नेन्दुस्फुरदाश्रयाशनयनापारव्यथं संहर । श्रीमृत्युञ्जय वेदवेद्य भवतः पादारविन्दं सदा ध्यायं ध्यायमघं हरामि सततं त्वल्लिङ्गसम्पूजनात् ॥ १२॥ पायं ज्ञानमपायपानरहितो ध्यायं त्वदीयं पदं हायं दुःखमशेषसंसृतिभवं त्वद्भक्तसंसेवनात् । त्वत्तोऽन्यामरपूजनं च भगवन् नायं ह्युपायक्रमः कायं प्राप्य विमुक्तये हि यतते भूयस्त्वया प्रेरितः ॥ १३॥ ॥ इति शिवरहस्यान्तर्गते देवाः एवं नन्दिकेश विरचिता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ८। ८-१३॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 8. 8-13.. Notes: The shlokas numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Shiva Stuti by Devah and Nandikesha
% File name             : shivastutiHdevAHevaMnandikeshavirachitA.itx
% itxtitle              : shivastutiH devAH evaM nandikeshavirachitA (shivarahasyAntargatA)
% engtitle              : shivastutiH devAH evaM nandikeshavirachitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 8| 8-13||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org