ज्ञानारिकृता शिवस्तुतिः

ज्ञानारिकृता शिवस्तुतिः

॥ श्रीगणेशाय नमः ॥ ज्ञानारिरुवाच । नमस्ते शङ्करायैव पार्वतीसहिताय ते । वृषध्वजाय शैलादिवाहनाय नमो नमः ॥ १७॥ अव्यक्तदेवाय च शिवाय शूलप्रधारिणे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ १८॥ सदाशिवाय मायाया आधाराय नमो नमः । मायामोहविहीनाय शम्भवे ते नमो नमः ॥ १९॥ सृष्टेः कर्त्रे च पात्रे ते संहर्त्रे त्रिस्वरूपिणे । अनाथाय च सर्वेषां नाथाय परमात्मने ॥ २०॥ चराचरस्वरूपाय नमोऽचरचरात्मने । महादेवाय देवानां पतये ते नमो नमः ॥ २१॥ मनोवागतिरूपाय योगिध्येयाय ते नमः । योगिनां पतये चैव महेश्वर नमोऽस्तु ते ॥ २२॥ धन्यो वंशो मदीयोऽद्य येन दृष्टो महेश्वरः । तपो ज्ञानं पिता माता धन्या मे नाऽत्र संशयः ॥ २३॥ प्रसन्नोऽसि महेशान तदा देहि महाप्रभो । चराचरस्य वै राज्यं तस्मान् मृत्युर्न मे भवेत् ॥ २४॥ यद्यदिच्छामि देवेश तत्तत् सिद्ध्यतु सर्वदा । आरोग्यादि समायुक्तं मां कुरुष्व सदाशिव ॥ २५॥ तथेति शिव ऊचे तमन्तर्धानं चकार ह । स दैत्यो हर्षितोऽत्यन्तं स्वगृहं प्रत्यपद्यत ॥ २६॥ (फलश्रुतिः) ज्ञानारिकृतमेतत्तु स्तोत्रं पठति यो नरः । श‍ृणोति शङ्करस्तस्मै वाञ्छितं ददते परम् ॥ २७॥ इति ज्ञानारिकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः ४४ । ३.४४। १७-२७॥ - .. mudgalapurANaM tRRitIyaH khaNDaH . adhyAyaH 44 . 3.44. 17-27.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shiva Stuti Jnanarikrita
% File name             : shivastutiHjnAnArikRRitA.itx
% itxtitle              : shivastutiH jnAnArikRitA (mudgalapurANAntargatA)
% engtitle              : shivastutiH jnAnArikRRitA
% Category              : shiva, mudgalapurANa, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM tRitIyaH khaNDaH | adhyAyaH 44 | 3.44. 17-27||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org