कैलासकृता शिवस्तुतिः

कैलासकृता शिवस्तुतिः

भव शिव भगवन् पिनाकपाणे सुरवरकिन्नरमौलिशोभिताङ्घ्रे । निरवधिकरुणापयोधिराजच्छशिधामन् प्रणतोऽस्मि ते पदाब्जम् ॥ २५॥ गुणगणनन्दितनामरूपहीन त्रिगुणातीत जराविहीन शम्भो । हरिरुद्राब्जजसार्वभौम भूमन् स्तुतवेदोत्थितदेवजालमौले ॥ २६॥ शशिसूर्यानलशोभिताक्षिफाल स्फुरदुरुसोमकलाधर प्रसीद । स्फुरदुरु(जटाधारित)गाङ्गसत्कपर्द शम्भो मयि दृष्टिं वितराशु सप्रसादाम् ॥ २७॥ मुनिजनकुवलोत्थचन्द्रमौले दुरितापह पारतार धीर । दृशि शशिविहितेन चक्षुषा मां परिपाहीश दयाकटाक्षसारैः ॥ २८॥ सुरगणनुत वेदवेद्य शम्भो उरगेन्द्रामलहार नीलकण्ठ । अव शिव दयया ममैव मौलौ वसतिस्तेऽस्तु गणेन्द्रता ममाद्य ॥ २९॥ - - भगवन्भव भूतनाथ शम्भो उरगेन्द्रामलहार पार्वतीश । परिपश्यामलचक्षुषा प्रसादैस्तव पादाब्जरजोत्थमौलयो नः ॥ ३६॥ तव सन्निधिरेव शोकहारी स्मृतिमात्रेण तवागता वयम् । वद किङ्करवाम देवदेव तव दृष्ट्या विवशेषु देहि चाज्ञाम् ॥ ३७॥ ( वद किङ्करवाम देवदेव तव दृष्ट्या विततां विधेहि चाज्ञाम्)॥ ३७॥ - - प्रालेयाचलकन्यकापरिलसद्वामार्धभागं सदा ज्वालाजालयुतानलाक्षितिलकम्फाले त्रिपुण्ड्रोज्वलम् । लीलावीक्षितदग्धकामवपुषं कल्पद्रुमूले स्थितं लीलाचालितलोकजालमनिशं कालान्तकं भावये ॥ ४४॥ त्रिशूलविलसत्करं तदपरेण बालादरं कुरङ्गविलसत्करं कुमुदिनीशभूषामणिम् । नीलोद्दामतमालसन्निभगलं गङ्गाजलाप्लावितं स्फारोत्कूटजटाकुटीरविलसत्सोमार्धचूडं सदा ॥ ४५॥ वन्देसुन्दरताण्डवादिचतुरं कैलासमौलिस्थितम् ॥ ४६॥ इलामिलन्मौलिरुवाच शम्भुं नमो नमस्ते गिरिशेति शैलः । (अपीन्दु मौलिं प्राहस्वमौळौ निवसेति शैलः) । स्वमौलिगापारमहोरुलिङ्गपालीषु च प्रीतियुतश्च भूयाः ॥ ४७॥ वेदोऽपि स्वयमाद्यमाह भगवन्रुद्रैर्नमोन्तैः पदैः त्वत्सर्वात्मकतां गदत्यथ तरां भक्त्या परं त्वां सदा । त्वत्सान्निध्यबलेन मामपि विभो स्तोष्यन्नमस्यन्पुनः मन्त्रैर्यत्र निषीदसीति च पुनर्धन्यो मदन्यो हि कः ॥ ४८॥ - - ईश्वरः - इत्थं कैलासशैलस्य श्रुत्वा वचनमम्बिके । तमब्रुवं महाशैलं कैलासं वरभूधरम् ॥ ४९॥ - - शिवः - कैलासशैल वरसानुगतोर्ध्वसौधलिङ्गावलीषु सततन्निवसामि कामम् । पापं हरामि सुतरां जनतादिलोकदुःखं च मुक्तिमथ भुक्तिमथो दिशामि ॥ ५०॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासकृता शिवस्तुतिः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४५ - कैलासवरप्रदानम् । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 45 - kailAsavarapradAnam . vAvRRittashlokAH .. Notes: Īśvara ईश्वर narrates to Devī देवी; the eulogy to Śiva शिव recited by Kailāsa कैलास following which, Śiva शिव grants him a boon. Encoded and proofread by Ruma Dewan
% Text title            : Kailasakrita Shiva Stuti
% File name             : shivastutiHkailAsakRRitA.itx
% itxtitle              : shivastutiH kailAsakRitA (shivarahasyAntargatA)
% engtitle              : shivastutiH kailAsakRitA
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 45 - kailAsavarapradAnam | vAvRittashlokAH ||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org