श्रीशिव स्तुतिः

श्रीशिव स्तुतिः

श्रीपरशुराम उवाच - ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमः । अक्षराक्षयबीजं च किं वा स्तौमि निरीहकम् ॥ १॥ न योजनां कर्तुमीशो देवेशं स्तौमि मूढधीः । वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥ २॥ वाग्बुद्धिमनसां दूरं सारात्सारं परात्परम् । ज्ञानमात्रेण साध्यं च सिद्धं सिद्धैर्निषेवितम् ॥ ३॥ यमाकाशमिवाऽद्यन्तमध्यहीनं तथाऽव्ययम् । विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥ ४॥ ध्यानाऽसाध्यं दुराराध्यमतिसाध्यं कृपानिधिम् । त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥ ५॥ अद्य मे सफलं जन्म जीवितं च सुजीवितम् । स्वप्नेऽप्यदृष्टं भक्तैश्चाऽधुना पश्यामि चक्षुषा ॥ ६॥ शक्रादयः सुरगणाः कलया यस्य सम्भवाः । चराचराः कलांशेन तं नमामि महेश्वरम् ॥ ७॥ स्त्रीरूपं क्लीवरूपं च पौरुषं च बिभर्ति यः । सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ॥ ८॥ यं भास्करस्वरूपं च शाशिरूपं हुताशनम् । जलरूपं वायुरूपं तं नमामि महेश्वरम् ॥ ९॥ अनन्तविश्वसृष्टीनां संहर्तारं भयङ्करम् । क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥ १०॥ ॥ फलश्रुतिः ॥ इत्येवमुक्त्वा स भृगुः पपात चरणाम्बुजे । आशिषं च ददौ तस्मै समुत्पन्नो बभूव सः ॥ ११॥ जामदग्न्य कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः । सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ १२॥ ॥ इति श्री ब्राह्मे वैवर्ते महापुराणे गणपति खण्डे श्रीपरशुरामकृत श्रीशिवस्तुतिः समाप्ता ॥ Proofread by PSA Easwaran
% Text title            : shivastutiH 13 parashurAmaBVP
% File name             : shivastutiHparashurAmaBVP.itx
% itxtitle              : shivastutiH 13 (parashurAmakRitA brahmavaivartapurANAntargatA Isha tvAM stotumichChAmi)
% engtitle              : shivastutiH 13 by parashurAma in Brahmavaivartamahapurana
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Parashurama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Brahmavaivartamahapurana, gaNapati khaNDa
% Acknowledge-Permission: http://kshetrayaatra.blogspot.com
% Latest update         : July 27, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org