ऋभुगीतान्तर्गते शिवस्तुतिश्लोकसंनयनम्

ऋभुगीतान्तर्गते शिवस्तुतिश्लोकसंनयनम्

(शिवरहस्ये षष्ठांशे) पिण्डाण्डसम्भवजगद्गतखण्डनोद्यद्वेतण्डशुण्डनिभपीवरबाहुदण्ड । ब्रह्मोरुमुण्डकलिताण्डजवाहबाण कोदण्डभूधरधरं भजतामखण्डम् ॥ ७.५१॥ विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवन्त्यात्मभावम् । अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः तान्ताः शान्तिविवर्जिता विषयिणो दुःखं भजन्त्यन्वहम् ॥ ७.५२॥ - - वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा- दारोदारकुमारदारनिकरैः प्राणैर्वनैरुज्झितः । त्यागाद्यो मनसा सकृत्शिवपदध्यानेन यत्प्राप्यते तन्नैवाप्यति शब्दतर्कनिवहैः शान्तं मनस्तद्भवेत् ॥ ८.८४॥ - - नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतो यस्मान्नान्यदतोऽन्यदार्तमखिलं तज्जं जगत्सर्वदः । यो वाचा मनसा तथेन्द्रियगणैर्देहोऽपि वेद्यो न चे- दच्छेद्यो भववैद्य ईश इति या सा धीः परं मुक्तये ॥ ९.६४॥ - - यस्मिन्सञ्च विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवो विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् । भूतञ्चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जग- ज्जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्यपि (देवासुरैरीतितं)। तन्नेहास्ति न किञ्चिदत्र भगवद्ध्यानान्न किञ्चित्प्रियम् ॥ १०.५५॥ यः प्राणापानभेदैर्मननधिया धारणापञ्चकाद्यैः मध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया । बुद्धयादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत्तथा ॥ १०.५६॥ - - ये वेदवादविधिकल्पितभेदबुद्ध्या पुण्याभिसन्धितधिया परिकर्शयन्तः । देहं स्वकीयमतिदुःखपरं पराभिस्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११.६५॥ कः सन्तरेत भवसागरमेतदुद्यत्तरङ्गसदृशं जनिमृत्युरूपम् । ईशार्चनाविधिसुबोधितभेदहीनज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११.६६॥ - - अनाथ नाथ ते पदं भजाम्युमासनाथ स- न्निशीथनाथ मौलिसंस्फुटल्ललाटसङ्गज- स्फुलिङ्गदग्धमन्मथं प्रमथनाथ पाहि माम् ॥ १२.६१॥ विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात्मनः- सरोरुहं क्षणं तथेक्षणेन मे सदा । प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौ न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥ १२.६२॥ - - स्वतन्त्रशक्तिर्भगवानुमाधवो विचित्रकायात्मकजाग्रतस्य । सुकारणं कार्यपरम्पराभिः स एव मायाविततोऽव्ययात्मा ॥ १३.६१॥ - - पूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनः सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋतात्मा (यतात्मा) । विच्छिन्नग्रन्थिरीशे शिवविमलपदे विद्यते भासतेऽन्तः आरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥ १४.६०॥ - - भुवनगगनमध्यध्यानयोगाङ्गसङ्गे यमनियमविशेषैर्भस्मरागाङ्गसङ्गैः । सुखमुखभरिताशाः कोशपाशाद्विहीना हृदि मुदितपराशाः शाम्भवाः शम्भुवच्च ॥ १७.४६॥ - - वननगभुवनं यच्छङ्करान्नान्यदस्ति जगदिदमसुराद्यं देवदेवः स एव । तनुमनगमनाद्यैः कोशकाशावकाशे स खलु परशिवात्मा दृश्यते सूक्ष्मबुद्ध्या ॥ १८.५६॥ चक्षुःश्रोत्रमनोऽसवश्च हृदि खादुद्भासितध्यान्तरा- त्तस्मिन्नेव विलीयते गतिपरं यद्वासना वासिनी । चित्तं चेतयते हृदिन्द्रियगणं वाचां मनोदूरगं तं ब्रह्मामृतमेतदेव गिरिजाकान्तात्मना संज्ञितम् ॥ १८.५७॥ - - शान्तिदान्तिपरमा भवतान्ताः स्वान्तभान्तमनिशं शशिकान्तम् । अन्तकान्तकमहो कलयन्तो वेदमौलिवचनैः किल शान्ताः ॥ २०.५८॥ - - माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा । विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजे यस्यानल्पतपोभिरुग्रकरणादृक्तस्य मुक्तिः स्थिरा ॥ २१.५५॥ - - तं वेदादिवचोभिरीडितमहायागैश्च भोगैर्व्रतै- र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः । तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२.५८॥ - - सोमापीडपदाम्बुजार्चनफलैर्भुक्त्यै भवान्मानसं नान्यद्योगपथा श्रुतिश्रवणतः किं कर्मभिर्भूयते । युक्त्या शिक्षितमानसानुभवतोऽप्यश्माप्यसङ्गो वचां किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ २३.५६॥ - - भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः स्वान्तानन्तपथप्रचारविधुरं मुक्त्यै भवेन्मानसम् । सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ कश्चित्स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४.५३॥ - - आर्तं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकं चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् । भूताक्षादिमनोवचोभिरनघे सान्द्रे महेशे घने सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्त्युज्झितम् ॥ २५.५२॥ - - एकत्वं न बहुत्वमप्यणुमहत्कार्यं न वै कारणं विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा । बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६.५३॥ - - शाखादिभिश्च श्रुतयो ह्यनन्तास्त्वामेकमेव भगवन्बहुधा वदन्ति । विष्ण्विन्द्रधातृरविसून्वनलानिलादि भूतात्मनाथ गणनाथललाम शम्भो ॥ २८.२७॥ - - अङ्गावबद्धाभिरुपासनाभिर्वदन्ति वेदाः किल त्वामसङ्गम् । समस्तहृत्कोशविशेषसङ्गं भूमानमात्मानमखण्डरूपम् ॥ २९.७०॥ - - सन्देहसन्देहकरोऽर्यकास्वकैः करादिसन्दोहजगद्विकारिभिः । यो वीतमोहं न करोति दुर्हृदं विदेहमुक्तिं शिवदृक्प्रभावतः ॥ ३०.५६॥ - - भवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुवि प्रकृष्टरसभावतः प्रथितबोधबुद्धं भव । भजन्ति भसिताङ्गका भरितमोदभारादरा भुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥ ३१.५९॥ - - क्व भेदभावदर्शनं न चैव शोकमोहहृ- त्प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनात् । यतो भवेज्जगाद तं महेश येन जीवितं यदन्तराऽविशत्सदा यथोर्णनाभतन्तुवत् ॥ ३२.५२॥ - - यस्त्वन्तकान्तकमहेश्वरपादपद्म- लोलम्बसप्रभहृदा परिशीलकश्च । वृन्दारवृन्दविनतामलदिव्यपादो भावो भवोद्भवकृपावशतो भवेच्च ॥ ३३.५१॥ - - मनोवचोविदूरगं त्वरूपगन्धवर्जितं हृदर्भकोकसन्ततं विजानतां मुदे सदा । सदाप्रकाशदुज्वलप्रभाविकाससद्युति प्रकाशदं महेश्वर त्वदीयपादपङ्कजम् ॥ ३४.३४॥ - - विरिञ्चिवञ्चनाततप्रपञ्चपञ्चबाणभि- त्सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे । अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३५.३९॥ - - सव्यासव्यतयाद्यवज्ञहृदया गोपोदहार्यः स्रियः पश्यन्त्यम्बुजमित्रमण्डलगतं शम्भुं हिरण्यात्मकम् । सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन्धनैः घृष्टं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७.५७॥ - - लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिका भीतिः शङ्करनामरूपमस्कृद्व्याकुर्वते केवलम् । सत्यासत्यनिरङ्कुशश्रुतिवचोवीचीभिरामृश्यते यस्त्वेतत्सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८.५३॥ - - असङ्कलितकापिलैर्मधुहराक्षिपूज्याम्बुज- प्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् । तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परं क्षीराद्यैरभिषिच्य मुक्तिपरमानन्दं लभे शाम्भवम् ॥ ४०.३०॥ - - किं चण्डभानुकरमण्डलदण्डितानि काष्ठामुखेषु गलितानि नमस्ततीति । यादृक्च तादृगथ शङ्करलिङ्गसङ्गभङ्गीनि पापकलशैलकुलानि सद्यः । श्रीमृत्युञ्जय रञ्जय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥ ४१.४६॥ - - यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदङ्घ्र्यर्चना- दर्च्याऽभूत् कमला विधिप्रभृतयो ह्यर्च्या यदाज्ञावशात् । तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततं सन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥ ४२.१९॥ किं वा धर्मशतायुतार्जितमहासौख्यैकसीमायुतं नाकं पातमहोग्रदुःखनिकरं देवेषु तुष्टिप्रदम् । तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदं भूमानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥ ४२.२०॥ ये शाम्भवाः शिवरताः शिवनाममात्र- शब्दाक्षरज्ञहृदया भसितत्रिपुण्ड्राः । यां प्राप्नुवन्ति गतिमीशपदाम्बुजोद्यद्- ध्यानानुरक्तहृदया न हि योगसाङ्ख्यैः ॥ ४२.२१॥ - - अगाध(बोध)वेदवाक्यतो न चाधिभेषजं भवेदुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा । प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे महारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥ ४३.४०॥ द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि । सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥ ४३.४१॥ वरः कङ्कः काको भवदुभयजातेषु नियतं महाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा । यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं स एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥ ४३.४२॥ कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदां धर्माभासपरम्परां प्रथयते मूर्खो खरीं तौरगीम् । कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखादिकं (दुःखाधिकं) तद्वत्साम्बपदाम्बुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥ ४३.४३॥ - - यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालङ्कृतं लिङ्गं तुङ्गमपारपुण्यविभवैः पश्येदथार्चेत वा । प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि मुक्तिद्वारमपावृतं स तु लभेच्शम्भोः कटाक्षाङ्कुरैः ॥ ४८.२९॥ अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशम् । भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालम् ॥ ४८.३०॥ - - ॥ इति ऋभुगीतान्तर्गते शिवस्तुतिश्लोकसंनयनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । संनयनम् । ॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . various . .. Selected Shiva Stuti Shlokas collated from various Adhyaya-s of SR Amsa06 Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. The shlokas composed or spoken by Ribhu, Skanda, Suta et al for eulogizing Shiva; that eventuate sporadically in various Adhyaya-s of Shiva Rahasyam Amsa-06, are collated on this page. Proofread by Ruma Dewan
% Text title            : Shivastutishlokasannayanam 2 Collection of shivastutishloka-s
% File name             : shivastutishlokasaMnayanam2.itx
% itxtitle              : shivastutishlokasaMnayanam 2 (shivarahasye RibhugItAntargataM)
% engtitle              : shivastutishlokasaMnayanam 2 from Ribhugita
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | various
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org