शिवस्तुतिश्लोकसंनयनम्

शिवस्तुतिश्लोकसंनयनम्

(शिवरहस्ये भवाख्ये द्वितीयांशे) - - अध्याय ४ - - स्कन्दः - ज्वलन्निटिललोचनं विषगलार्चिमेघाङ्गक- प्रभातत(तति)विराजितं जितमहेन्दुधामाननम् । पटे(पुष्टे, पीने)भवरकृत्तिधृग्विधृतपोतचन्द्रं सरि- ज्जटापटुकुटीरकोज्ज्वलितभोगिभोगाननम् ॥ फणामणिविदीपितं स्वहृदिपङ्कजाध्यासितं (निजहृदम्बुजाध्यासितं) दधार चिरमम्बिका तपनसोमसप्तार्चितः(?) । प्रकाशनयनत्विषं मधुहराक्षिपद्माङ्घ्रिकं सुबालमृगटङ्कधृक्प्रथितबाहुदण्डानटम्(नतम्) ॥ वराभयकराम्बुजं भसितपुण्ड्ररेखोज्ज्वलम् । सुमन्दहसिताननं प्रणत(प्रणित)पक्वबिम्बाधरम् ॥ - - अध्याय ८ - - देव्युवाच - देवदेव महादेव लीलाललितविग्रह । खट्वाङ्गपाणे भगवन् इभाजिनधराव्यय ॥ चारुचन्द्रकलामौले नागहाराङ्गभूषण । प्रमथाधीश मन्राथ लोकनाथ जगत्पते ॥ रुद्राणां कोटयः शम्भो जरामरणवर्जिताः । चन्द्रोत्तंसाः कपर्दोरुमौलयो भस्मभूषिताः ॥ - - अध्याय २८ - - मनोन्मयुवाच - बालार्धगात रमणीयजटोरुगङ्गा- तुङ्गोत्तमाङ्ग शशिधामललाम शम्भो । विश्वेश विश्व मदनान्तकर प्रसीद कैलासवासि निगमागमत(स)त्त्वसार ॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये शिवस्तुतिश्लोकसंनयनम् । - ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः ॥ - .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH .. Notes: The shlokas for eulogizing Shiva; that eventuate sporadically in various Adhyaya-s of Shiva Rahasyam Amsa-02, are collated on this page. Shloka numbering was found to differ amongst the two referenced source texts; hence, Adhyaya numbers are mentioned for ease of navigation through the source text. Proofread by Ruma Dewan
% Text title            : Shivastuti Shlokasannayanam
% File name             : shivastutishlokasaMnayanam3.itx
% itxtitle              : shivastutishlokasa.nnayanam 3 (shivarahasyAntargatA jvalanniTilalochanaM viShagalArchimeghANgaka)
% engtitle              : shivastutishlokasaMnayanam 3
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH various
% Indexextra            : (Scans 1, 2)
% Latest update         : September 16, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org