स्कन्दप्रोक्ता हाटकेशाख्यलिङ्गमहिमा

स्कन्दप्रोक्ता हाटकेशाख्यलिङ्गमहिमा

(शिवरहस्यान्तर्गते भीमाख्ये) तल्लिङ्गप्रभया सुदीपितमहो पाताललोकं सदा नागानां विलसत्फणामणिगणज्योत्स्नोरुधारातताः । नो चन्द्रार्कसुविद्युदुज्ज्वलमहावह्निप्रभाभादिकाः नोषा नो भगणाः सदैव न दिवारात्रं महेशाश्रयात् ॥ २५॥ वृन्दारवृन्दा अपि चन्द्रमौलि- पादारविन्दभजनाय मुदा प्रयान्ति । नागैर्नगोपममहोरुशरीरशीर्षै- र्नगारिवाहसहिताः परिपूज्य यान्ति ॥ २६॥ तत्पातालतलेऽपि हाटकमहालिङ्गं सदेवार्चयन् नागैर्नागवराः स्वकीयसुमहाशुण्डोरुकाण्डोत्थितैः । धारासार सुपुष्करोद्धृतलसद्बिल्वीदलैः कोमलैः ते चाष्टौ निवसन्ति भूधरवराः कैलाससानुप्रभाः ॥ २७॥ पाताले तालकेतु प्रभृतिबलिराः शत्रुवित्रासना ये देवा अप्यमरावतीं परिविहायात्रैव सम्मोदिताः । विप्रेन्द्राः सुरसिद्धदैत्यनिकरा यूयं च नागोत्तमाः । शार्वं लिङ्गमुमातेः प्रियतमं श्रीहाटकेशाभिधम् ॥ २८॥ कष्टं वीक्ष्य त्रिविष्टपं श्रुतिशिरोनिष्ठां हि सम्प्राप्य ते धन्यास्ते शिपिविष्ट निष्ठमनसा सम्पूज्यन्त्वादरात् । जूटाहिद्युतिकोटिकूटघटनोत्तुङ्गोत्तमाङ्गोल्लस- च्चन्द्रांशुस्फुटदुत्पलारुणरजः स्वः सिन्धुमौलिं हरम् ॥ २९॥ लीलापाङ्गस्फुलिङ्गसङ्गतमहानङ्गाङ्गमातङ्ग हृ- त्तल्लिङ्गोत्तममध्यसङ्गतमुमादेहार्धलिङ्गं हरम् । बालेन्दुद्युति जूटिताखिलजटत्कोटीरपाटीरकं घोटीवेदवधूटिकार्धविलसद्गात्रं निटालेक्षणम् ॥ ३०॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्ता हाटकेशाख्यलिङ्गमहिमा सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २४ पाताले हाटकेशप्रभावः । २५-३०॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 24 pAtAle hATakeshaprabhAvaH . 25-30.. Notes: Skanda स्कन्द narrates the Glory of Hāṭakeśaliṅga हाटकेशलिङ्ग located in Pātāla Loka पाताललोक. Proofread by Ruma Dewan
% Text title            : Skandaprokta Hatakeshakhyalingamahima
% File name             : skandaproktAhATakeshAkhyalingamahimA.itx
% itxtitle              : hATakeshAkhyaliNgamahimA (skandaproktA shivarahasyAntargatam)
% engtitle              : skandaproktA hATakeshAkhyalingamahimA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 24 pAtAle hATakeshaprabhAvaH | 25-30||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org