स्कन्दप्रोक्तं सदाशिवाख्यश्रवणफलोपदेशम्

स्कन्दप्रोक्तं सदाशिवाख्यश्रवणफलोपदेशम्

(शिवरहस्यान्तर्गते सदाशिवाख्ये) स्कन्दः उवाच । सदाशिवाख्यः शशिशेखरोदितो देव्यै मुनेऽम्शो नवमोऽयमेव । श्रुत्वा सदाशिवमयो भवतीह विप्रः स्वर्भानुमुक्त इव शीतगुकान्तितुल्यः ॥ ४६॥ भक्तानामथभक्तिभावजनुषां भक्तिप्रभावप्रथां लोकानां कलिकालनिर्णयविधिः श्रीकालकालार्चनम् । अस्मिन्नेव शिवेन पर्वतमहापुत्र्यै सवित्र्यै मम विस्तारेण सदाशिवाश्रयकथा प्रोक्ता श्रुता मुक्तिदा ॥ ४७॥ श्रोतॄणामिदमेव मङ्गलमहाशैवं रहस्यं मुने । अंशद्वादशमण्डितं श्रुतिमहावाक्यार्थसारोत्तरं पुण्यं वर्ण्यपदैक पूर्णमगजाकान्ताङ्घ्रिभक्तिप्रदं तूर्णं स्वस्त्ययनाय कर्णसरसामोदायभूयाद्धि ते ॥ ४८॥ ॥ इति शिवरहस्यान्तर्गते स्कन्दप्रोक्तं सदाशिवाख्यश्रवणफलोपदेशं सम्पूर्णम् । - ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ६५ । ४६-४८॥ - .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 65 . 46-48.. Notes: Skanda स्कन्द concludes the narration of the ŚivaRahasyam SadāŚivākhyaḥ Navamāṃśaḥ शिवरहस्यं सदाशिवाख्यः नवमांशः by highlighting the merits of listening to the narration of the same. Proofread by Ruma Dewan
% Text title            : Skandaproktam Sadashivakhyashravanaphalopadesham
% File name             : skandaproktaMsadAshivAkhyashravaNaphalopadesham.itx
% itxtitle              : sadAshivAkhyashravaNaphalopadesham (skandaproktaM shivarahasyAntargatam)
% engtitle              : skandaproktaM sadAshivAkhyashravaNaphalopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | sadAshivAkhyaH navamAMshaH | adhyAyaH 65 | 46-48||
% Indexextra            : (Scan)
% Latest update         : July 14, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org