ईश्वरप्रोक्तं सोमनाथमहिमवर्णनम्

ईश्वरप्रोक्तं सोमनाथमहिमवर्णनम्

दक्षशापवशात्सोम क्षयेणार्तिं परां गतः । पुनराप्यायितश्चासि मया त्वं सुरसत्तम ॥ १॥ देवानामन्नभूतस्त्वममृतांशुः पुरा किल । तच्छापं मानयस्वाद्य मासार्धं क्षीणमण्डलः ॥ २॥ देवानामुपभोग्योऽसि देवाश्चाप्याययन्त्यपि । पुनस्त्वामोषधीशान पक्षार्धं मद्वरात् सुर ॥ ३॥ सम्पूर्णकलया नित्यं वर्धमानो दिने दिने । भविता चारुरूपेण मम मौलिकृतास्पदः ॥ ४॥ अष्टमीसामिसोमाङ्को भविताऽहं सदा शशिन् । चन्द्रचूड इति ख्यातः संस्तुतः सुरसत्तमैः ॥ ५॥ त्वया सम्पूजितं लिङ्गं सोमनाथाह्वयं शुभम् । ये पश्यन्ति नरा भक्त्या ते सदा गणपा मम ॥ ६॥ सोमनाथं सकृद्दृष्ट्वा मुच्यते भवबन्धनात् । पयोष्ण्यां ये सकृत्स्नात्वा दृष्ट्वा सोमेश्वरं नराः ॥ ७॥ सन्तर्प्य च पितॄन् भक्त्या वसन्ति शिवमन्दिरे । पौष्यां माघ्यामथाष्टम्यां यो बिल्वैः सोमनाथकम् ॥ ८॥ समर्चयेत्स मुक्तो हि नात्र कार्या विचारणा । इति दत्वा वरं तस्मैं तदा शम्भुस्तिरोदधे ॥ ९॥ तस्मिन्लिङ्गे तदाविष्टः शिपिविष्टोऽम्बिकासखः । तस्मात्त्वमपि भक्त्याद्य सोमेशं पूज्य भक्तितः ॥ १०॥ लभस्व चेप्सितानर्थान्कामारिकृपया -नृप ॥ ११॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे ईश्वरप्रोक्तं सोमनाथमहिमवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १६। ४६-५६॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 16. 46-56.. Notes: Shiva speaks to King Brhadbala about the merits of worshipping Somanatha Jyotirlinga। The shlokas have been renumbered for readers' convenience. The parts where Ishvara addresses the king, are enclosed in -hyphens- Proofread by Ruma Dewan
% Text title            : Somanatha Mahima Varnanam by Ishvara
% File name             : somanAthamahimavarNanamIshvaraproktam.itx
% itxtitle              : somanAthamahimavarNanaM Ishvaraproktam (shivarahasyAntargatam)
% engtitle              : somanAthamahimavarNanaM Ishvaraproktam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 16| 46-56||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org