सुदर्शनकृता शिवस्तुतिः

सुदर्शनकृता शिवस्तुतिः

(शिवरहस्यान्तर्गते षष्ठांशे / ऋभुगीतान्तर्गते) आशीविषाङ्गपरिमण्डलकण्ठभागराजत्सुसागरभवोग्रविषोरुशोभ । भालस्फुरज्ज्वलनदीप्तिविदीपिताशाशोकावकाश तपनाक्ष मृगाङ्कमौले ॥ ५०.३३॥ क्रुद्धोडुजायापतिधृतार्धशरीरशोभ पाह्याशु शासितमखान्धकदक्षशत्रो । सुत्रामवज्रकरदण्डविखण्डितोरुपक्षाद्यघक्षितिधरोर्ध्वशयाव शम्भो ॥ ५०.३४॥ उत्फुल्लहल्लकलसत्करवीरमालाभ्राजत्सुकन्धरशरीर पिनाकपाणे । चञ्चत्सुचन्द्रकलिकोत्तमचारुमौलिं लिङ्गे कुलुञ्चपतिमम्बिकया समेतम् ॥ ५०.३५॥ छायाधवानुजलसच्छदनैः परिपूज्य भक्त्या मुक्तेन स्वस्य च विराजितवंशकोट्या । सायं सङ्गवपुङ्गवोरुवहनं श्रीतुङ्गलिङ्गार्चकः शाङ्गः पातकसङ्गभङ्गचतुरश्चासङ्गनित्यान्तरः ॥ ५०.३६॥ भालाक्षस्फुरदक्षिजस्फुरदुरुस्फूलिङ्गदग्धाङ्गका- नङ्गोत्तुङ्गमतङ्गकृत्तिवसनं लिङ्गं भजे शाङ्करम् । अच्छाच्छागवहां सुरतामीक्षाशिनान्ते विभो- वृष्यं शाङ्करवाहनामनिरताः सोमं तथा वाजिनम् ॥ ५०.३७॥ त्यक्त्वा जन्मविनाशनं त्विति मुहुस्ते जिह्वया सत्तमाः ये शम्भोः सकृदेव नामनिरताः शाङ्गाः स्वतः पावनाः ॥ ५०.३८॥ मृगाङ्क मौलिमीश्वरं मृगेन्द्रशत्रुजत्वचं वसानमिन्दुसप्रभं मृगाद्यबालसत्करम् । भजे मृगेन्द्रसप्रभं .... ॥ ५०.३९॥ (words missing in source text) ॥ इति शिवरहस्यान्तर्गते सुदर्शनकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ५०। ३३-३९॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 50. 33-39.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from the text are presented here. Proofread by Ruma Dewan
% Text title            : Sudarshanakrita Shiva Stuti
% File name             : sudarshanakRRitAshivastutiH.itx
% itxtitle              : shivastutiH (sudarshanakRitA shivarahasyAntargatA)
% engtitle              : sudarshanakRRitAshivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 50| 33-39||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org