तुम्बुरुप्रोक्ता शिवस्तुतिः

तुम्बुरुप्रोक्ता शिवस्तुतिः

(शिवरहस्यान्तर्गते भीमाख्ये) तुम्बुरुः (उवाच) शर्व गर्वपरिपूरितकाम- स्तोमबाणविनिवारक शम्भो । त्वत्पदाब्जकलनेन न कालः कामकाय दमनाव्ययमूर्ते ॥ ४४॥ श्रीमत् त्रियम्बक सदाशिव वेदवेद्य वैद्योत्तम प्रथमनाथ सुरासुरेड्य । श्रीविश्वनाथ मम नाथ समुद्धराशु दुर्वारपापदवदग्धमिमं कृपालो ॥ ४५॥ स्वर्णवर्णकृतनेत्रकर्णजा- पारहार गगनान्तरसंस्थ । ऊर्णनाभिरिव त्वद्गतमेत- ज्जागतं विसृजसेऽत्सि च तूर्णम् ॥ ४६॥ शम्भुकर्णभरित स्तुतिजाते भद्रकर्णकृतशङ्खनिनादैः । नन्दिवाद्यभरतानुगताप्लै- र्नृत्तरङ्गमपि ते हृदयान्तः ॥ ४७॥ - - इत्थं तत्स्तुतिजातेन वीतपापोऽभवत्क्षणात् । ४८.१ ॥ इति शिवरहस्यान्तर्गते तुम्बुरुप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः २ चित्ररथशापनिवृत्तिः । ४४-४८.१॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 2 chitrarathashApanivRRittiH . 44-48.1.. Proofread by Ruma Dewan
% Text title            : Tumburuprokta Shiva Stuti
% File name             : tumburuproktAshivastutiH.itx
% itxtitle              : shivastutiH (tumburuproktA shivarahasyAntargatA)
% engtitle              : tumburuproktA shivastutiH
% Category              : shiva, shivarahasya, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 2 chitrarathashApanivRittiH | 44-48.1||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org