श्रीवीरभद्राष्टकम्

श्रीवीरभद्राष्टकम्

दक्षाध्वरध्वंसविधानदक्षं दम्भोलितुल्यायतबाहुवृन्दम् । फालोज्ज्वलन्नेत्रहुताशनेन भस्मीकृतारिं भज वीरभद्रम् ॥ १॥ कङ्कालदण्डं कठिनोग्रदंष्ट्रं कपालमालं(ला)कमनीयहारम् । कन्दर्पदर्पापहसर्पहारं भस्माङ्गलेपं भज वीरभद्रम् ॥ २॥ भूतेशमीशं भुजगाभिरामं भस्मीकृताशेषपुरप्रतापम् । उन्निद्रपद्मायतनेत्रपद्मं श्रीवीरभद्रं भज वीरभद्रम् ॥ ३॥ कालाञ्जनश्यामलकोमलाङ्गं कण्ठान्तरस्थापितकालकूटम् । भागीरथीचुम्बितमौलिभागं फालाग्निनेत्रं भज वीरभद्रम् ॥ ४॥ निशाटकोटीपटुसेव्यमानं नीलाञ्जनाभं निहतारिलोकम् । पाटीरवाटं वटमूलवासं भद्राक्षमालं भज वीरभद्रम् ॥ ५॥ जगत्प्रवीरं जगतामधीशं बालेन्दुजूटं फणिराजभूषम् । सहस्रबाहुं सनकादिवन्द्यं चक्राभिरामं भज वीरभद्रम् ॥ ६॥ मञ्जीरपुञ्जारवमञ्जुपादं कुञ्जामराम्भोजमणीन्द्रहारम् । (?) कञ्जातसञ्जातविराजमानं विकासिनेत्रं भज वीरभद्रं (?) ॥ ७॥ कालस्य कालं कनकाद्रिचापं वीरेश्वरं निर्विषयान्तरङ्गम् । निरीहमेकं निगमान्तमृग्यं निर्वाणहेतुं भज वीरभद्रम् ॥ ८॥ भद्राष्टकं (पापहरं) पठेद्यः प्रभातकाले पितृसूतिकाले । सुखी भवेत्सम्पदवान् सुभोगी सुरूपवान् सुस्थिरषुद्धितस्य (बुद्धियुक्तः) (?) ॥ ९॥ ॥ इति श्रीवीरभद्राष्टकं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shri Virabhadra Ashtakam 02 19
% File name             : vIrabhadrAShTakam.itx
% itxtitle              : vIrabhadrAShTakam
% engtitle              : vIrabhadrAShTakam
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-19
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org