वीरेश्वरस्तुतिः - ३

वीरेश्वरस्तुतिः - ३

॥ वीरेश्वरस्तुतिः - ३ - वाराणसीनाथार्चनम् ॥ सद्भस्मनाङ्गानि विलेपयामो रुद्राक्षरत्तैश्च विभूषयामः । पञ्चाक्षरं पापहरं जपामो वाराणसीनाथ किमाचरामः ॥ १॥ धर्माणि सर्वाणि विवेचयामः कर्माण्यपाराणि विनाशयामः । श्रीभावलिङ्गं हृदि भावयामो वाराणसीनाथ किमाचरामः ॥ २॥ कुन्दैरमन्दैः शिवमर्चयामो वृन्दारवृन्दाश्रयमाश्रयामः । गौरीसमेतं सततं भजामो वाराणसीनाथ किमाचरामः ॥ ३॥ अहर्निशं सादरमिन्दिरादिवृन्दारनारीकवरीनिरुद्धम् । गौरीपदाम्भोजयुगं स्मरामो वाराणसीनाथ किमाचरामः ॥ ४॥ परात्परं यन्महतो महान्तं यदेकमव्यक्तमनन्तरूपम् । तद्वपमेतद्धृदि चिन्तयामो वाराणसीनाथ किमाचरामः ॥ ५॥ काशीपुरीवीथिषु सञ्चरामो भवादिनामानि सदा वदामः । श्रीभावमूर्तिं बहुधा नमामो वाराणसीनाथ किमाचरामः ॥ ६॥ आराध्यमेकं शिवरूपमेव विश्वं पुराणं तमसः परस्तात् । अनन्तकोट्यर्कसमं भजामो वाराणसीनाथ किमाचरामः ॥ ७॥ आनन्दकल्लोलकुलातिलोललीलाविलासालयशैलवालाम् । त्वां कालकालं च विलोकयामो वाराणसीनाथ किमाचरामः ॥ ८॥ गङ्गाम्भसा कुम्भसमन्वितेन वातेन शीतेन सुशीतलेन । वीरेश्वरं त्वामभिषिञ्चयामो वाराणसीनाथ किमाचरामः ॥ ९॥ जलामलैः कोमलबिल्वपल्लवैः श्रौतेन शुद्धोज्वलभस्मना च । वीरेश लिङ्गानि समर्चयामो वाराणसीनाथ किमाचरामः ॥ १०॥ ॥ इति शिवरहस्यान्तर्गते वीरेश्वरस्तुतिः - ३ - वाराणसीनाथार्चनं सम्पूर्णम् ॥ बृहस्पतिशतानन्दसंवादे वीरेश्वरस्तुतिवर्णनं - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४७। ८०-८९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 47. 80-89 .. Proofread by Ruma Dewan
% Text title            : Vireshvara Stuti - 3
% File name             : vIreshvarastutiH3.itx
% itxtitle              : vIreshvarastutiH 3 vArANasInAthArchanaM (bRihaspatishatAnandasaMvAde shivarahasyAntargatA)
% engtitle              : vIreshvarastutiH 3
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 47| 80-89 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org