वैद्यनाथाष्टकम्
श्रीरामसौमित्रिजटायुवेद षडाननादित्यकुजार्चिताय । (कुजार्चनाय)
श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमःशिवाय ॥ १॥
शम्भो महादेव शम्भो महादेव शम्भो महादेव शम्भो महादेव ।
शम्भो महादेव शम्भो महादेव शम्भो महादेव शम्भो महादेव ॥
गङ्गाप्रवाहेन्दुजटाधराय त्रिलोचनाय स्मरकालहन्त्रे ।
समस्तदेवैरभिपूजिताय श्रीवैद्यनाथाय नमः शिवाय ॥ २॥
शम्भो महादेव ....
भक्तप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके श्रीवैद्यनाथाय नमः शिवाय ॥ ३॥
शम्भो महादेव ....
प्रभूतवातादिसमस्तरोगप्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय श्रीवैद्यनाथाय नमः शिवाय ॥ ४॥ (त्रिलोचनाय)
शम्भो महादेव ....
वाक्श्रोत्रनेत्राङ्घ्रिविहीनजन्तोः वाक्श्रोत्रनेत्रांघ्रिसुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे श्रीवैद्यनाथाय नमः शिवाय ॥ ५॥
शम्भो महादेव ....
वेदान्तवेद्याय जगन्मयाय योगीश्वरध्येय पदाम्बुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने श्रीवैद्यनाथाय नमः शिवाय ॥ ६॥
शम्भो महादेव ....
स्वतीर्थमृद्भस्मभृताङ्गभाजां पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां श्रीवैद्यनाथाय नमः शिवाय ॥ ७॥
शम्भो महादेव ....
श्रीनीलकण्ठाय वृषध्वजाय स्रग्गन्धभस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय श्रीवैद्यनाथाय नमः शिवाय ॥ ८॥
शम्भो महादेव ....
बालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥ ९॥
शम्भो महादेव ....
॥ इति श्री वैद्यनाथाष्टकम् ॥
In some recordings, शम्भो महादेव is
modified or replaced by महादेव महादेव.
Encoded by Subramanian Ganesh sgesh@hotmail.com